Редактирование: Веданта-сутры (санскрит)

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1: Строка 1:
Оригинальный текст [[Веданта-сутры|Веданта-сутр]] в деванагари и IAST.
Оригинальный текст [[Веданта-сутры|Веданта-сутр]] в деванагари и IAST.
* '''Источник''': [http://sa.wikibooks.org/wiki/ब्रह्मसूत्र ब्रह्मसूत्र]


== प्रथम अध्याय ( समन्वय ) // prathama adhyāya ( samanvaya ) ==
== प्रथम अध्याय ( समन्वय ) // prathama adhyāya ( samanvaya ) ==
Строка 14: Строка 12:
|-
|-
|- valign = "top"
|- valign = "top"
| width="50%"|स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात्  । ब्रसू-२,१.१ । <br />इतरेषां चानुपलब्धेः  । ब्रसू-२,१.२ । <br />एतेन योगः प्रत्युक्तः  । ब्रसू-२,१.३ । <br />न विलक्षणत्वाद् अस्य तथात्वं च शब्दात्  । ब्रसू-२,१.४ । <br />अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम्  । ब्रसू-२,१.५ । <br />दृश्यते तु  । ब्रसू-२,१.६ । <br />असद् इति चेन् न प्रतिषेधमात्रत्वात्  । ब्रसू-२,१.७ । <br />अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम्  । ब्रसू-२,१.८ । <br />न तु दृष्टान्तभावात्  । ब्रसू-२,१.९ । <br />स्वपक्षदोषाच् च  । ब्रसू-२,१.१० । <br />तर्काप्रतिष्ठानाद् अपि  । ब्रसू-२,१.११ । <br />अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः  । ब्रसू-२,१.१२ । <br />एतेन शिष्टापरिग्रहा अपि व्याख्याताः  । ब्रसू-२,१.१३ । <br />भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्  । ब्रसू-२,१.१४ । <br />तदनन्यत्वम् आरम्भणशब्दादिभ्यः  । ब्रसू-२,१.१५ । <br />भावे चोपलब्धेः  । ब्रसू-२,१.१६ । <br />सत्वाच् चापरस्य  । ब्रसू-२,१.१७ । <br />असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च  । ब्रसू-२,१.१८ । <br />पटवच् च  । ब्रसू-२,१.१९ । <br />यथा च प्राणादिः  । ब्रसू-२,१.२० । <br />इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः  । ब्रसू-२,१.२१ । <br />अधिकं तु भेदनिर्देशात्  । ब्रसू-२,१.२२ । <br />अश्मादिवच् च तदनुपपत्तिः  । ब्रसू-२,१.२३ । <br />उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि  । ब्रसू-२,१.२४ । <br />देवादिवद् अपि लोके  । ब्रसू-२,१.२५ । <br />कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा  । ब्रसू-२,१.२६ । <br />श्रुतेस् तु शब्दमूलत्वात्  । ब्रसू-२,१.२७ । <br />आत्मनि चैवं विचित्राश् च हि  । ब्रसू-२,१.२८ । <br />स्वपक्षदोषाच् च  । ब्रसू-२,१.२९ । <br />सर्वोपेता च तद्दर्शनात्  । ब्रसू-२,१.३० । <br />विकरणत्वान् नेति चेत् तद् उक्तम्  । ब्रसू-२,१.३१ । <br />न प्रयोजनवत्त्वात्  । ब्रसू-२,१.३२ । <br />लोकवत् तु लीलाकैवल्यम्  । ब्रसू-२,१.३३ । <br />वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति  । ब्रसू-२,१.३४ । <br />न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च  । ब्रसू-२,१.३५ । <br />सर्वधर्मोपपत्तेश् च  । ब्रसू-२,१.३६ । <br />रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च  । ब्रसू-२,२.१ । <br />पयोऽम्बुवच् चेत् तत्रापि  । ब्रसू-२,२.२ । <br />व्यतिरेकानवस्थितेश् चानपेक्षत्वात्  । ब्रसू-२,२.३ । <br />अन्यत्राभावाच् च न तृणादिवत्  । ब्रसू-२,२.४ । <br />पुरुषाश्मवद् इति चेत् तथापि  । ब्रसू-२,२.५ । <br />अङ्गित्वानुपपत्तेश् च  । ब्रसू-२,२.६ । <br />अन्यथानुमितौ च ज्ञशक्तिवियोगात्  । ब्रसू-२,२.७ । <br />अभ्युपगमेऽप्य् अर्थाभावात्  । ब्रसू-२,२.८ । <br />विप्रतिषेधाच् चासमञ्जसम्  । ब्रसू-२,२.९ । <br />महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम्  । ब्रसू-२,२.१० । <br />उभयथापि न कर्मातस्तदभावः  । ब्रसू-२,२.११ । <br />समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः  । ब्रसू-२,२.१२ । <br />नित्यम् एव च भावात्  । ब्रसू-२,२.१३ । <br />रूपादिमत्त्वाच् च विपर्ययो दर्शनात्  । ब्रसू-२,२.१४ । <br />उभयथा च दोषात्  । ब्रसू-२,२.१५ । <br />अपरिग्रहाच् चात्यन्तम् अनपेक्षा  । ब्रसू-२,२.१६ । <br />समुदाय उभयहेतुकेऽपि तदप्राप्तिः  । ब्रसू-२,२.१७ । <br />इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात्  । ब्रसू-२,२.१८ । <br />उत्तरोत्पादे च पूर्वनिरोधात्  । ब्रसू-२,२.१९ । <br />असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा  । ब्रसू-२,२.२० । <br />प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात्  । ब्रसू-२,२.२१ । <br />उभयथा च दोषात्  । ब्रसू-२,२.२२ । <br />आकाशे चाविशेषात्  । ब्रसू-२,२.२३ । <br />अनुस्मृतेश् च  । ब्रसू-२,२.२४ । <br />नासतोऽदृष्टत्वात्  । ब्रसू-२,२.२५ । <br />उदासीनानाम् अपि चैवं सिद्धिः  । ब्रसू-२,२.२६ । <br />नाभाव उपलब्धेः  । ब्रसू-२,२.२७ । <br />वैधर्म्याच् च न स्वप्नादिवत्  । ब्रसू-२,२.२८ । <br />न भावोऽनुपलब्धेः  । ब्रसू-२,२.२९ । <br />सर्वथानुपपत्तेश् च  । ब्रसू-२,२.३० । <br />नैकस्मिन्न् असम्भवात्  । ब्रसू-२,२.३१ । <br />एवं चात्माकार्त्स्न्यम्  । ब्रसू-२,२.३२ । <br />न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः  । ब्रसू-२,२.३३ । <br />अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः  । ब्रसू-२,२.३४ । <br />पत्युर् असामञ्जस्यात्  । ब्रसू-२,२.३५ । <br />अधिष्ठानानुपपत्तेश् च  । ब्रसू-२,२.३६ । <br />करणवच् चेन् न भोगादिभ्यः  । ब्रसू-२,२.३७ । <br />अन्तवत्त्वम् असर्वज्ञता वा  । ब्रसू-२,२.३८ । <br />उत्पत्त्यसंभवात्  । ब्रसू-२,२.३९ । <br />न च कर्तुः करणम्  । ब्रसू-२,२.४० । <br />विज्ञानादिभावे वा तदप्रतिषेधः  । ब्रसू-२,२.४१ । <br />विप्रतिषेधाच् च  । ब्रसू-२,२.४२ । <br />न वियदश्रुतेः  । ब्रसू-२,३.१ । <br />अस्ति तु  । ब्रसू-२,३.२ । <br />गौण्यसंभवाच् छब्दाच् च  । ब्रसू-२,३.३ । <br />स्याच् चैकस्य ब्रह्मशब्दवत्  । ब्रसू-२,३.४ । <br />प्रतिज्ञाहानिर् अव्यतिरेकात्  । ब्रसू-२,३.५ । <br />शब्देभ्यः  । ब्रसू-२,३.६ । <br />यावद्विकारं तु विभागो लोकवत्  । ब्रसू-२,३.७ । <br />एतेन मातरिश्वा व्याख्यातः  । ब्रसू-२,३.८ । <br />असंभवस् तु सतोऽनुपपत्तेः  । ब्रसू-२,३.९ । <br />तेजोऽतस् तथा ह्य् आह  । ब्रसू-२,३.१० । <br />आपः  । ब्रसू-२,३.११ । <br />पृथिवी  । ब्रसू-२,३.१२ । <br />अधिकाररूपशब्दान्तरेभ्यः  । ब्रसू-२,३.१३ । <br />तदभिध्यानाद् एव तु तल्लिङ्गात् सः  । ब्रसू-२,३.१४ । <br />विपर्ययेण तु क्रमोऽत उपपद्यते च  । ब्रसू-२,३.१५ । <br />अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात्  । ब्रसू-२,३.१६ । <br />चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात्  । ब्रसू-२,३.१७ । <br />नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः  । ब्रसू-२,३.१८ । <br />ज्ञोऽत एव  । ब्रसू-२,३.१९ । <br />उत्क्रान्तिगत्यागतीनाम्  । ब्रसू-२,३.२० । <br />स्वात्मना चोत्तरयोः  । ब्रसू-२,३.२१ । <br />नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात्  । ब्रसू-२,३.२२ । <br />स्वशब्दोन्मानाभ्यां च  । ब्रसू-२,३.२३ । <br />अविरोधश् चन्दनवत्  । ब्रसू-२,३.२४ । <br />अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि  । ब्रसू-२,३.२५ । <br />गुणाद्वा लोकवत्  । ब्रसू-२,३.२६ । <br />व्यतिरेको गन्धवत् तथा हि दर्शयति  । ब्रसू-२,३.२७ । <br />पृथगुपदेशात्  । ब्रसू-२,३.२८ । <br />तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत्  । ब्रसू-२,३.२९ । <br />यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात्  । ब्रसू-२,३.३० । <br />पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्तियोगात्  । ब्रसू-२,३.३१ । <br />नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा  । ब्रसू-२,३.३२ । <br />कर्ता शास्त्रार्थवत्त्वात्  । ब्रसू-२,३.३३ । <br />उपादानाद् विहारोपदेशाच् च  । ब्रसू-२,३.३४ । <br />व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः  । ब्रसू-२,३.३५ । <br />उपलब्धिवदनियमः  । ब्रसू-२,३.३६ । <br />शक्तिविपर्ययात्  । ब्रसू-२,३.३७ । <br />समाध्यभावाच् च  । ब्रसू-२,३.३८ । <br />यथा च तक्षोभयथा  । ब्रसू-२,३.३९ । <br />परात् तु तच्छ्रुतेः  । ब्रसू-२,३.४० । <br />कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः  । ब्रसू-२,३.४१ । <br />अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके  । ब्रसू-२,३.४२ । <br />मन्त्रवर्णात्  । ब्रसू-२,३.४३ । <br />अपि स्मर्यते  । ब्रसू-२,३.४४ । <br />प्रकाशादिवत् तु नैवं परः  । ब्रसू-२,३.४५ । <br />स्मरन्ति च  । ब्रसू-२,३.४६ । <br />अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत्  । ब्रसू-२,३.४७ । <br />असन्ततेश् चाव्यतिकरः  । ब्रसू-२,३.४८ । <br />आभास एव च  । ब्रसू-२,३.४९ । <br />अदृष्टानियमात्  । ब्रसू-२,३.५० । <br />अभिसन्ध्यादिष्व् अपि चैवम्  । ब्रसू-२,३.५१ । <br />प्रदेशभेदाद् इति चेन् नान्तर्भावात्  । ब्रसू-२,३.५२ । <br />तथा प्राणाः  । ब्रसू-२,४.१ । <br />गौण्यसंभवात् तत्प्राक् श्रुतेश् च  । ब्रसू-२,४.२ । <br />तत्पूर्वकत्वाद् वाचः  । ब्रसू-२,४.३ । <br />सप्त गतेर् विशेषितत्वाच् च  । ब्रसू-२,४.४ । <br />हस्तादयस् तु स्थितेऽतो नैवम्  । ब्रसू-२,४.५ । <br />अणवश् च  । ब्रसू-२,४.६ । <br />श्रेष्ठश् च  । ब्रसू-२,४.७ । <br />न वायुक्रिये पृथगुपदेशात्  । ब्रसू-२,४.८ । <br />चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः  । ब्रसू-२,४.९ । <br />अकरणत्वाच् च न दोषस् तथा हि दर्शयति  । ब्रसू-२,४.१० । <br />पञ्चवृत्तिर् मनोवत् व्यपदिश्यते  । ब्रसू-२,४.११ । <br />अणुश् च  । ब्रसू-२,४.१२ । <br />ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात्  । ब्रसू-२,४.१३ । <br />तस्य च नित्यत्वात्  । ब्रसू-२,४.१४ । <br />त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात्  । ब्रसू-२,४.१५ । <br />भेदश्रुतेर् वैलक्षण्याच् च  । ब्रसू-२,४.१६ । <br />संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात्  । ब्रसू-२,४.१७ । <br />मांसादि भौमं यथाशब्दमितरयोश् च  । ब्रसू-२,४.१८ । <br />वैशेष्यात् तु तद्वादस् तद्वादः  । ब्रसू-२,४.१९ । <br />|| width="50%"|lokavat tu līlākaivalyam  . brasū-2,1.33 . <br />vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati  . brasū-2,1.34 . <br />na karmāvibhāgād iti cen nānāditvād upapadyate cāpy upalabhyate ca  . brasū-2,1.35 . <br />sarvadharmopapatteś ca  . brasū-2,1.36 . <br />racanānupapatteś ca nānumānaṁ pravṛtteś ca  . brasū-2,2.1 . <br />payo'mbuvac cet tatrāpi  . brasū-2,2.2 . <br />vyatirekānavasthiteś cānapekṣatvāt  . brasū-2,2.3 . <br />anyatrābhāvāc ca na tṛṇādivat  . brasū-2,2.4 . <br />puruṣāśmavad iti cet tathāpi  . brasū-2,2.5 . <br />aṅgitvānupapatteś ca  . brasū-2,2.6 . <br />anyathānumitau ca jñaśaktiviyogāt  . brasū-2,2.7 . <br />abhyupagame'py arthābhāvāt  . brasū-2,2.8 . <br />vipratiṣedhāc cāsamañjasam  . brasū-2,2.9 . <br />mahaddīrghavad vā hrasvaparimaṇḍalābhyām  . brasū-2,2.10 . <br />ubhayathāpi na karmātastadabhāvaḥ  . brasū-2,2.11 . <br />samavāyābhyupagamāc ca sāmyād anavasthiteḥ  . brasū-2,2.12 . <br />nityam eva ca bhāvāt  . brasū-2,2.13 . <br />rūpādimattvāc ca viparyayo darśanāt  . brasū-2,2.14 . <br />ubhayathā ca doṣāt  . brasū-2,2.15 . <br />aparigrahāc cātyantam anapekṣā  . brasū-2,2.16 . <br />samudāya ubhayahetuke'pi tadaprāptiḥ  . brasū-2,2.17 . <br />itaretarapratyayatvād upapannam iti cen na saṅghātabhāvānimittatvāt  . brasū-2,2.18 . <br />uttarotpāde ca pūrvanirodhāt  . brasū-2,2.19 . <br />asati pratijñoparodho yaugapadyamanyathā  . brasū-2,2.20 . <br />pratisaṁkhyāpratisaṁkhyānirodhāprāptir avicchedāt  . brasū-2,2.21 . <br />ubhayathā ca doṣāt  . brasū-2,2.22 . <br />ākāśe cāviśeṣāt  . brasū-2,2.23 . <br />anusmṛteś ca  . brasū-2,2.24 . <br />nāsato'dṛṣṭatvāt  . brasū-2,2.25 . <br />udāsīnānām api caivaṁ siddhiḥ  . brasū-2,2.26 . <br />nābhāva upalabdheḥ  . brasū-2,2.27 . <br />vaidharmyāc ca na svapnādivat  . brasū-2,2.28 . <br />na bhāvo'nupalabdheḥ  . brasū-2,2.29 . <br />sarvathānupapatteś ca  . brasū-2,2.30 . <br />naikasminn asambhavāt  . brasū-2,2.31 . <br />evaṁ cātmākārtsnyam  . brasū-2,2.32 . <br />na ca paryāyād apy avirodho vikārādibhyaḥ  . brasū-2,2.33 . <br />antyāvasthiteś cobhayanityatvād aviśeṣaḥ  . brasū-2,2.34 . <br />patyur asāmañjasyāt  . brasū-2,2.35 . <br />adhiṣṭhānānupapatteś ca  . brasū-2,2.36 . <br />karaṇavac cen na bhogādibhyaḥ  . brasū-2,2.37 . <br />antavattvam asarvajñatā vā  . brasū-2,2.38 . <br />utpattyasaṁbhavāt  . brasū-2,2.39 . <br />na ca kartuḥ karaṇam  . brasū-2,2.40 . <br />vijñānādibhāve vā tadapratiṣedhaḥ  . brasū-2,2.41 . <br />vipratiṣedhāc ca  . brasū-2,2.42 . <br />na viyadaśruteḥ  . brasū-2,3.1 . <br />asti tu  . brasū-2,3.2 . <br />gauṇyasaṁbhavāc chabdāc ca  . brasū-2,3.3 . <br />syāc caikasya brahmaśabdavat  . brasū-2,3.4 . <br />pratijñāhānir avyatirekāt  . brasū-2,3.5 . <br />śabdebhyaḥ  . brasū-2,3.6 . <br />yāvadvikāraṁ tu vibhāgo lokavat  . brasū-2,3.7 . <br />etena mātariśvā vyākhyātaḥ  . brasū-2,3.8 . <br />asaṁbhavas tu sato'nupapatteḥ  . brasū-2,3.9 . <br />tejo'tas tathā hy āha  . brasū-2,3.10 . <br />āpaḥ  . brasū-2,3.11 . <br />pṛthivī  . brasū-2,3.12 . <br />adhikārarūpaśabdāntarebhyaḥ  . brasū-2,3.13 . <br />tadabhidhyānād eva tu talliṅgāt saḥ  . brasū-2,3.14 . <br />viparyayeṇa tu kramo'ta upapadyate ca  . brasū-2,3.15 . <br />antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt  . brasū-2,3.16 . <br />carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt  . brasū-2,3.17 . <br />nātmā śruter nityatvāc ca tābhyaḥ  . brasū-2,3.18 . <br />jño'ta eva  . brasū-2,3.19 . <br />utkrāntigatyāgatīnām  . brasū-2,3.20 . <br />svātmanā cottarayoḥ  . brasū-2,3.21 . <br />nāṇuratacchruter iti cen netarādhikārāt  . brasū-2,3.22 . <br />svaśabdonmānābhyāṁ ca  . brasū-2,3.23 . <br />avirodhaś candanavat  . brasū-2,3.24 . <br />avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi  . brasū-2,3.25 . <br />guṇādvā lokavat  . brasū-2,3.26 . <br />vyatireko gandhavat tathā hi darśayati  . brasū-2,3.27 . <br />pṛthagupadeśāt  . brasū-2,3.28 . <br />tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat  . brasū-2,3.29 . <br />yāvadātmabhāvitvāc ca na doṣas taddarśanāt  . brasū-2,3.30 . <br />puṁstvādivat tv asya sato'bhivyaktiyogāt  . brasū-2,3.31 . <br />nityopalabdhyanupalabdhiprasaṅgo'nyataraniyamo vānyathā  . brasū-2,3.32 . <br />kartā śāstrārthavattvāt  . brasū-2,3.33 . <br />upādānād vihāropadeśāc ca  . brasū-2,3.34 . <br />vyapadeśāc ca kriyāyāṁ na cen nirdeśaviparyayaḥ  . brasū-2,3.35 . <br />upalabdhivadaniyamaḥ  . brasū-2,3.36 . <br />śaktiviparyayāt  . brasū-2,3.37 . <br />samādhyabhāvāc ca  . brasū-2,3.38 . <br />yathā ca takṣobhayathā  . brasū-2,3.39 . <br />parāt tu tacchruteḥ  . brasū-2,3.40 . <br />kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ  . brasū-2,3.41 . <br />aṁśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke  . brasū-2,3.42 . <br />mantravarṇāt  . brasū-2,3.43 . <br />api smaryate  . brasū-2,3.44 . <br />prakāśādivat tu naivaṁ paraḥ  . brasū-2,3.45 . <br />smaranti ca  . brasū-2,3.46 . <br />anujñāparihārau dehasambandhāj jyotirādivat  . brasū-2,3.47 . <br />asantateś cāvyatikaraḥ  . brasū-2,3.48 . <br />ābhāsa eva ca  . brasū-2,3.49 . <br />adṛṣṭāniyamāt  . brasū-2,3.50 . <br />abhisandhyādiṣv api caivam  . brasū-2,3.51 . <br />pradeśabhedād iti cen nāntarbhāvāt  . brasū-2,3.52 . <br />tathā prāṇāḥ  . brasū-2,4.1 . <br />gauṇyasaṁbhavāt tatprāk śruteś ca  . brasū-2,4.2 . <br />tatpūrvakatvād vācaḥ  . brasū-2,4.3 . <br />sapta gater viśeṣitatvāc ca  . brasū-2,4.4 . <br />hastādayas tu sthite'to naivam  . brasū-2,4.5 . <br />aṇavaś ca  . brasū-2,4.6 . <br />śreṣṭhaś ca  . brasū-2,4.7 . <br />na vāyukriye pṛthagupadeśāt  . brasū-2,4.8 . <br />cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ  . brasū-2,4.9 . <br />akaraṇatvāc ca na doṣas tathā hi darśayati  . brasū-2,4.10 . <br />pañcavṛttir manovat vyapadiśyate  . brasū-2,4.11 . <br />aṇuś ca  . brasū-2,4.12 . <br />jyotir ādyadhiṣṭhānaṁ tu tadāmananātprāṇavatā śabdāt  . brasū-2,4.13 . <br />tasya ca nityatvāt  . brasū-2,4.14 . <br />ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt  . brasū-2,4.15 . <br />bhedaśruter vailakṣaṇyāc ca  . brasū-2,4.16 . <br />saṁjñāmūrtikḷptis tu trivṛtkurvata upadeśāt  . brasū-2,4.17 . <br />māṁsādi bhaumaṁ yathāśabdamitarayoś ca  . brasū-2,4.18 . <br />vaiśeṣyāt tu tadvādas tadvādaḥ  . brasū-2,4.19 . <br />
| width="50%"|
 
|| width="50%"|
 
|}
|}


== तृतीय अध्याय ( साधना ) // tṛtīya adhyāya ( sādhanā ) ==
== तृतीय अध्याय ( साधना ) // tṛtīya adhyāya ( sādhanā ) ==
{| width="100%"
|-
|- valign = "top"
| width="50%"|तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्  । ब्रसू-३,१.१ । <br />त्र्यात्मकत्वात् तु भूयस्त्वात्  । ब्रसू-३,१.२ । <br />प्राणगतेश् च  । ब्रसू-३,१.३ । <br />अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात्  । ब्रसू-३,१.४ । <br />प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः  । ब्रसू-३,१.५ । <br />अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः  । ब्रसू-३,१.६ । <br />भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति  । ब्रसू-३,१.७ । <br />कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च  । ब्रसू-३,१.८ । <br />चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः  । ब्रसू-३,१.९ । <br />आनर्थक्यम् इति चेन् न तदपेक्षत्वात्  । ब्रसू-३,१.१० । <br />सुकृतदुष्कृते एवेति तु बादरिः  । ब्रसू-३,१.११ । <br />अनिष्टादिकारिणाम् अपि च श्रुतम्  । ब्रसू-३,१.१२ । <br />संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात्  । ब्रसू-३,१.१३ । <br />स्मरन्ति च  । ब्रसू-३,१.१४ । <br />अपि सप्त  । ब्रसू-३,१.१५ । <br />तत्रापि तद्व्यापारादविरोधः  । ब्रसू-३,१.१६ । <br />विद्याकर्मणोर् इति तु प्रकृतत्वात्  । ब्रसू-३,१.१७ । <br />न तृतीये तथोपलब्धेः  । ब्रसू-३,१.१८ । <br />स्मर्यतेऽपि च लोके  । ब्रसू-३,१.१९ । <br />दर्शनाच् च  । ब्रसू-३,१.२० । <br />तृतीयशब्दावरोधः संशोकजस्य  । ब्रसू-३,१.२१ । <br />तत्स्वाभाव्यापत्तिरुपपत्तेः  । ब्रसू-३,१.२२ । <br />नातिचिरेण विशेषात्  । ब्रसू-३,१.२३ । <br />अन्याधिष्ठिते पूर्ववदभिलापात्  । ब्रसू-३,१.२४ । <br />अशुद्धम् इति चेन् न शब्दात्  । ब्रसू-३,१.२५ । <br />रेतःसिग्योगोऽथ  । ब्रसू-३,१.२६ । <br />योनेःशरीरम्  । ब्रसू-३,१.२७ । <br />सन्ध्ये सृष्टिराह हि  । ब्रसू-३,२.१ । <br />निर्मातारं चैके पुत्रादयश् च  । ब्रसू-३,२.२ । <br />मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्  । ब्रसू-३,२.३ । <br />पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ  । ब्रसू-३,२.४ । <br />देहयोगाद्वा सोऽपि  । ब्रसू-३,२.५ । <br />सूचकश् च हि श्रुतेराचक्षते च तद्विदः  । ब्रसू-३,२.६ । <br />तदभावो नाडीषु तच्छ्रुतेरात्मनि च  । ब्रसू-३,२.७ । <br />अतः प्रबोधोऽस्मात्  । ब्रसू-३,२.८ । <br />स एव तु कर्मानुस्मृतिशब्दविधिभ्यः  । ब्रसू-३,२.९ । <br />मुग्धेर्ऽधसंपत्तिः परिशेषात्  । ब्रसू-३,२.१० । <br />न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि  । ब्रसू-३,२.११ । <br />भेदाद् इति चेन् न प्रत्येकमतद्वचनात्  । ब्रसू-३,२.१२ । <br />अपि चैवम् एके  । ब्रसू-३,२.१३ । <br />अरूपवदेव हि तत्प्रधानत्वात्  । ब्रसू-३,२.१४ । <br />प्रकाशवच्चावैयर्थ्यात्  । ब्रसू-३,२.१५ । <br />आह च तन्मात्रम्  । ब्रसू-३,२.१६ । <br />दर्शयति चाथो अपि स्मर्यते  । ब्रसू-३,२.१७ । <br />अत एव चोपमा सूर्यकादिवत्  । ब्रसू-३,२.१८ । <br />अम्बुवदग्रहणात् तु न तथात्वम्  । ब्रसू-३,२.१९ । <br />वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच् च  । ब्रसू-३,२.२० । <br />प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः  । ब्रसू-३,२.२१ । <br />तदव्यक्तमाह हि  । ब्रसू-३,२.२२ । <br />अपि संराधने प्रत्यक्षानुमानाभ्याम्  । ब्रसू-३,२.२३ । <br />प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात्  । ब्रसू-३,२.२४ । <br />अतोऽनन्तेन तथा हि लिङ्गम्  । ब्रसू-३,२.२५ । <br />उभयव्यपदेशात्त्वहिकुण्डलवत्  । ब्रसू-३,२.२६ । <br />प्रकाशाश्रयवद्वा तेजस्त्वात्  । ब्रसू-३,२.२७ । <br />पूर्ववद्वा  । ब्रसू-३,२.२८ । <br />प्रतिषेधाच् च  । ब्रसू-३,२.२९ । <br />परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः  । ब्रसू-३,२.३० । <br />सामान्यात् तु  । ब्रसू-३,२.३१ । <br />बुद्ध्यर्थः पादवत्  । ब्रसू-३,२.३२ । <br />स्थानविशेषात्प्रकाशादिवत्  । ब्रसू-३,२.३३ । <br />उपपत्तेश् च  । ब्रसू-३,२.३४ । <br />तथान्यप्रतिषेधात्  । ब्रसू-३,२.३५ । <br />अनेन सर्वगतत्वमायामशब्दादिभ्यः  । ब्रसू-३,२.३६ । <br />फलमत उपपत्तेः  । ब्रसू-३,२.३७ । <br />श्रुतत्वाच् च  । ब्रसू-३,२.३८ । <br />धर्मं जैमिनिरत एव  । ब्रसू-३,२.३९ । <br />पूर्वं तु बादरायणो हेतुव्यपदेशात्  । ब्रसू-३,२.४० । <br />सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्  । ब्रसू-३,३.१ । <br />भेदान् नेति चेद् एकस्याम् अपि  । ब्रसू-३,३.२ । <br />स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच् च सववच् च तन्नियमः  । ब्रसू-३,३.३ । <br />दर्शयति च  । ब्रसू-३,३.४ । <br />उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च  । ब्रसू-३,३.५ । <br />अन्यथात्वं शब्दाद् इति चेन् नाविशेषात्  । ब्रसू-३,३.६ । <br />न वा प्रकरणभेदात् परोवरीयस्त्वादिवत्  । ब्रसू-३,३.७ । <br />संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि  । ब्रसू-३,३.८ । <br />व्याप्तेश् च समञ्जसम्  । ब्रसू-३,३.९ । <br />सर्वाभेदादन्यत्रेमे  । ब्रसू-३,३.१० । <br />आनन्दादयः प्रधानस्य  । ब्रसू-३,३.११ । <br />प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे  । ब्रसू-३,३.१२ । <br />इतरे त्वर्थसामान्यात्  । ब्रसू-३,३.१३ । <br />आध्यानाय प्रयोजनाभावात्  । ब्रसू-३,३.१४ । <br />आत्मशब्दाच् च  । ब्रसू-३,३.१५ । <br />आत्मगृहीतिर् इतरवद् उत्तरात्  । ब्रसू-३,३.१६ । <br />अन्वयाद् इति चेत् स्याद् अवधारणात्  । ब्रसू-३,३.१७ । <br />कार्याख्यानादपूर्वम्  । ब्रसू-३,३.१८ । <br />समान एवं चाभेदात्  । ब्रसू-३,३.१९ । <br />सम्बन्धादेवमन्यत्रापि  । ब्रसू-३,३.२० । <br />न वा विशेषात्  । ब्रसू-३,३.२१ । <br />दर्शयति च  । ब्रसू-३,३.२२ । <br />संभृतिद्युव्याप्त्यपि चातः  । ब्रसू-३,३.२३ । <br />पुरुषविद्यायामपि चेतरेषामनाम्नानात्  । ब्रसू-३,३.२४ । <br />वेधाद्यर्थभेदात्  । ब्रसू-३,३.२५ । <br />हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम्  । ब्रसू-३,३.२६ । <br />सांपराये तर्तव्याभावात् तथा ह्य् अन्ये  । ब्रसू-३,३.२७ । <br />छन्दत उभयाविरोधात्  । ब्रसू-३,३.२८ । <br />गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः  । ब्रसू-३,३.२९ । <br />उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत्  । ब्रसू-३,३.३० । <br />यावदधिकारम् अवस्थितिर् आधिकारिकाणाम्  । ब्रसू-३,३.३१ । <br />अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम्  । ब्रसू-३,३.३२ । <br />अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्  । ब्रसू-३,३.३३ । <br />इयदामननात्  । ब्रसू-३,३.३४ । <br />अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत्  । ब्रसू-३,३.३५ । <br />व्यतिहारो विशिंषन्ति हीतरवत्  । ब्रसू-३,३.३६ । <br />सैव हि सत्यादयः  । ब्रसू-३,३.३७ । <br />कामादीतरत्र तत्र चाऽयतनादिभ्यः  । ब्रसू-३,३.३८ । <br />आदरादलोपः  । ब्रसू-३,३.३९ । <br />उपस्थितेऽतस्तद्वचनात्  । ब्रसू-३,३.४० । <br />तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम्  । ब्रसू-३,३.४१ । <br />प्रदानवदेव तदुक्तम्  । ब्रसू-३,३.४२ । <br />लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि  । ब्रसू-३,३.४३ । <br />पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत्  । ब्रसू-३,३.४४ । <br />अतिदेशाच् च  । ब्रसू-३,३.४५ । <br />विद्यैव तु निर्धारणाद्दर्शनाच् च  । ब्रसू-३,३.४६ । <br />श्रुत्यादिबलीयस्त्वाच् च न बाधः  । ब्रसू-३,३.४७ । <br />अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम्  । ब्रसू-३,३.४८ । <br />न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः  । ब्रसू-३,३.४९ । <br />परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः  । ब्रसू-३,३.५० । <br />एक आत्मनः शरीरे भावात्  । ब्रसू-३,३.५१ । <br />व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत्  । ब्रसू-३,३.५२ । <br />अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्  । ब्रसू-३,३.५३ । <br />मन्त्रादिवद्वाविरोधः  । ब्रसू-३,३.५४ । <br />भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति  । ब्रसू-३,३.५५ । <br />नाना शब्दादिभेदात्  । ब्रसू-३,३.५६ । <br />विकल्पोऽविशिष्टफलत्वात्  । ब्रसू-३,३.५७ । <br />काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात्  । ब्रसू-३,३.५८ । <br />अङ्गेषु यथाश्रयभावः  । <br /> ब्रसू-३,३.५९ । <br />शिष्टेश् च  । ब्रसू-३,३.६० । <br />समाहारात्  । ब्रसू-३,३.६१ । <br />गुणसाधारण्यश्रुतेश् च  । ब्रसू-३,३.६२ । <br />न वा तत्सहभावाश्रुतेः  । ब्रसू-३,३.६३ । <br />दर्शनाच् च  । ब्रसू-३,३.६४ । <br />पुरुषार्थो ऽतः शब्दाद् इति बादरायणः  । ब्रसू-३,४.१ । <br />शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः  । <br /> BBस्३,४.२ । <br />आचारदर्शनात्  । ब्रसू-३,४.३ । <br />तच्छ्रुतेः  । ब्रसू-३,४.४ । <br />समन्वारम्भणात्  । ब्रसू-३,४.५ । <br />तद्वतो विधानात्  । ब्रसू-३,४.६ । <br />नियमात्  । ब्रसू-३,४.७ । <br />अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात्  । ब्रसू-३,४.८ । <br />तुल्यं तु दर्शनम्  । ब्रसू-३,४.९ । <br />असार्वत्रिकी  । ब्रसू-३,४.१० । <br />विभागः शतवत्  । ब्रसू-३,४.११ । <br />अध्ययनमात्रवतः  । ब्रसू-३,४.१२ । <br />नाविशेषात्  । ब्रसू-३,४.१३ । <br />स्तुतयेऽनुमतिर्वा  । ब्रसू-३,४.१४ । <br />कामकारेण चैके  । ब्रसू-३,४.१५ । <br />उपमर्दं च  । ब्रसू-३,४.१६ । <br />ऊर्ध्वरेतस्सु च शब्दे हि  । ब्रसू-३,४.१७ । <br />परामर्शं जैमिनिरचोदनाच्चापवदति हि  । ब्रसू-३,४.१८ । <br />अनुष्ठेयं बादरायणस्साम्यश्रुतेः  । ब्रसू-३,४.१९ । <br />विधिर् वा धारणवत्  । ब्रसू-३,४.२० । <br />स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात्  । ब्रसू-३,४.२१ । <br />भावशब्दाच् च  । ब्रसू-३,४.२२ । <br />पारिप्लवार्था इति चेन् न विशेषितत्वात्  । ब्रसू-३,४.२३ । <br />तथा चैकवाक्योपबन्धात्  । ब्रसू-३,४.२४ । <br />अत एव चाग्नीन्धनाद्यनपेक्षा  । ब्रसू-३,४.२५ । <br />सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत्  । ब्रसू-३,४.२६ । <br />शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात्  । ब्रसू-३,४.२७ । <br />सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात्  । ब्रसू-३,४.२८ । <br />अबाधाच् च  । ब्रसू-३,४.२९ । <br />अपि स्मर्यते  । ब्रसू-३,४.३० । <br />शब्दश् चातोऽकामकारे  । ब्रसू-३,४.३१ । <br />विहितत्वाच् चाऽश्रमकर्मापि  । ब्रसू-३,४.३२ । <br />सहकारित्वेन च  । ब्रसू-३,४.३३ । <br />सर्वथापि त एवोभयलिङ्गात्  । ब्रसू-३,४.३४ । <br />अनभिभवं च दर्शयति  । ब्रसू-३,४.३५ । <br />अन्तरा चापि तु तद्दृष्टेः  । ब्रसू-३,४.३६ । <br />अपि स्मर्यते  । ब्रसू-३,४.३७ । <br />विशेषानुग्रहश् च  । ब्रसू-३,४.३८ । <br />अतस् त्व् इतरज्ज्यायो लिङ्गाच् च  । ब्रसू-३,४.३९ । <br />तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः  । ब्रसू-३,४.४० । <br />न चाधिकारिकम् अपि पतनानुमानात् तदयोगात्  । ब्रसू-३,४.४१ । <br />उपपूर्वम् अपीत्य् एके भावमशनवत् तद् उक्तम्  । ब्रसू-३,४.४२ । <br />बहिस् तूभयथापि स्मृतेर् आचाराच् च  । ब्रसू-३,४.४३ । <br />स्वामिनः फलश्रुतेर् इत्य् आत्रेयः  । ब्रसू-३,४.४४ । <br />आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते  । ब्रसू-३,४.४५ । <br />सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्  । ब्रसू-३,४.४६ । <br />कृत्स्नभावात् तु गृहिणोपसंहारः  । ब्रसू-३,४.४७ । <br />मौनवद् इतरेषाम् अप्य् उपदेशात्  । ब्रसू-३,४.४८ । <br />अनाविष्कुर्वन्न् अन्वयात्  । ब्रसू-३,४.४९ । <br />ऐहिकम् अप्रस्तुतप्रतिबन्धे तद्दर्शनात्  । ब्रसू-३,४.५० । <br />एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः  । ब्रसू-३,४.५१ । <br /> || width="50%"|tadantarapratipattau raṁhati saṁpariṣvaktaḥ praśnanirūpaṇābhyām  . brasū-3,1.1 . <br />tryātmakatvāt tu bhūyastvāt  . brasū-3,1.2 . <br />prāṇagateś ca  . brasū-3,1.3 . <br />agnyādiśruter iti cen na bhāktatvāt  . brasū-3,1.4 . <br />prathame'śravaṇād iti cen na tā eva hy upapatteḥ  . brasū-3,1.5 . <br />aśrutatvād iti cen neṣṭādikāriṇāṁ pratīteḥ  . brasū-3,1.6 . <br />bhāktaṁ vānātmavittvāt tathā hi darśayati  . brasū-3,1.7 . <br />kṛtātyaye'nuśayavān dṛṣṭasmṛtibhyāṁ yathetamanevaṁ ca  . brasū-3,1.8 . <br />caraṇād iti cen na tadupalakṣaṇārtheti kārṣṇājiniḥ  . brasū-3,1.9 . <br />ānarthakyam iti cen na tadapekṣatvāt  . brasū-3,1.10 . <br />sukṛtaduṣkṛte eveti tu bādariḥ  . brasū-3,1.11 . <br />aniṣṭādikāriṇām api ca śrutam  . brasū-3,1.12 . <br />saṁyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt  . brasū-3,1.13 . <br />smaranti ca  . brasū-3,1.14 . <br />api sapta  . brasū-3,1.15 . <br />tatrāpi tadvyāpārādavirodhaḥ  . brasū-3,1.16 . <br />vidyākarmaṇor iti tu prakṛtatvāt  . brasū-3,1.17 . <br />na tṛtīye tathopalabdheḥ  . brasū-3,1.18 . <br />smaryate'pi ca loke  . brasū-3,1.19 . <br />darśanāc ca  . brasū-3,1.20 . <br />tṛtīyaśabdāvarodhaḥ saṁśokajasya  . brasū-3,1.21 . <br />tatsvābhāvyāpattirupapatteḥ  . brasū-3,1.22 . <br />nāticireṇa viśeṣāt  . brasū-3,1.23 . <br />anyādhiṣṭhite pūrvavadabhilāpāt  . brasū-3,1.24 . <br />aśuddham iti cen na śabdāt  . brasū-3,1.25 . <br />retaḥsigyogo'tha  . brasū-3,1.26 . <br />yoneḥśarīram  . brasū-3,1.27 . <br />sandhye sṛṣṭirāha hi  . brasū-3,2.1 . <br />nirmātāraṁ caike putrādayaś ca  . brasū-3,2.2 . <br />māyāmātraṁ tu kārtsnyenānabhivyaktasvarūpatvāt  . brasū-3,2.3 . <br />parābhidhyānāt tu tirohitaṁ tato hyasya bandhaviparyayau  . brasū-3,2.4 . <br />dehayogādvā so'pi  . brasū-3,2.5 . <br />sūcakaś ca hi śruterācakṣate ca tadvidaḥ  . brasū-3,2.6 . <br />tadabhāvo nāḍīṣu tacchruterātmani ca  . brasū-3,2.7 . <br />ataḥ prabodho'smāt  . brasū-3,2.8 . <br />sa eva tu karmānusmṛtiśabdavidhibhyaḥ  . brasū-3,2.9 . <br />mugdher'dhasaṁpattiḥ pariśeṣāt  . brasū-3,2.10 . <br />na sthānato'pi parasyobhayaliṅgaṁ sarvatra hi  . brasū-3,2.11 . <br />bhedād iti cen na pratyekamatadvacanāt  . brasū-3,2.12 . <br />api caivam eke  . brasū-3,2.13 . <br />arūpavadeva hi tatpradhānatvāt  . brasū-3,2.14 . <br />prakāśavaccāvaiyarthyāt  . brasū-3,2.15 . <br />āha ca tanmātram  . brasū-3,2.16 . <br />darśayati cātho api smaryate  . brasū-3,2.17 . <br />ata eva copamā sūryakādivat  . brasū-3,2.18 . <br />ambuvadagrahaṇāt tu na tathātvam  . brasū-3,2.19 . <br />vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevaṁ darśanāc ca  . brasū-3,2.20 . <br />prakṛtaitāvattvaṁ hi pratiṣedhati tato bravīti ca bhūyaḥ  . brasū-3,2.21 . <br />tadavyaktamāha hi  . brasū-3,2.22 . <br />api saṁrādhane pratyakṣānumānābhyām  . brasū-3,2.23 . <br />prakāśādivaccāvaiśeṣyaṁ prakāśaś ca karmaṇyabhyāsāt  . brasū-3,2.24 . <br />ato'nantena tathā hi liṅgam  . brasū-3,2.25 . <br />ubhayavyapadeśāttvahikuṇḍalavat  . brasū-3,2.26 . <br />prakāśāśrayavadvā tejastvāt  . brasū-3,2.27 . <br />pūrvavadvā  . brasū-3,2.28 . <br />pratiṣedhāc ca  . brasū-3,2.29 . <br />paramatassetūnmānasaṁbandhabhedavyapadeśebhyaḥ  . brasū-3,2.30 . <br />sāmānyāt tu  . brasū-3,2.31 . <br />buddhyarthaḥ pādavat  . brasū-3,2.32 . <br />sthānaviśeṣātprakāśādivat  . brasū-3,2.33 . <br />upapatteś ca  . brasū-3,2.34 . <br />tathānyapratiṣedhāt  . brasū-3,2.35 . <br />anena sarvagatatvamāyāmaśabdādibhyaḥ  . brasū-3,2.36 . <br />phalamata upapatteḥ  . brasū-3,2.37 . <br />śrutatvāc ca  . brasū-3,2.38 . <br />dharmaṁ jaiminirata eva  . brasū-3,2.39 . <br />pūrvaṁ tu bādarāyaṇo hetuvyapadeśāt  . brasū-3,2.40 . <br />sarvavedāntapratyayaṁ codanādyaviśeṣāt  . brasū-3,3.1 . <br />bhedān neti ced ekasyām api  . brasū-3,3.2 . <br />svādhyāyasya tathātve hi samācāre'dhikārāc ca savavac ca tanniyamaḥ  . brasū-3,3.3 . <br />darśayati ca  . brasū-3,3.4 . <br />upasaṁhāror'thābhedādvidhiśeṣavatsamāne ca  . brasū-3,3.5 . <br />anyathātvaṁ śabdād iti cen nāviśeṣāt  . brasū-3,3.6 . <br />na vā prakaraṇabhedāt parovarīyastvādivat  . brasū-3,3.7 . <br />saṁjñātaś cet tad uktam asti tu tad api  . brasū-3,3.8 . <br />vyāpteś ca samañjasam  . brasū-3,3.9 . <br />sarvābhedādanyatreme  . brasū-3,3.10 . <br />ānandādayaḥ pradhānasya  . brasū-3,3.11 . <br />priyaśirastvādyaprāptirupacayāpacayau hi bhede  . brasū-3,3.12 . <br />itare tvarthasāmānyāt  . brasū-3,3.13 . <br />ādhyānāya prayojanābhāvāt  . brasū-3,3.14 . <br />ātmaśabdāc ca  . brasū-3,3.15 . <br />ātmagṛhītir itaravad uttarāt  . brasū-3,3.16 . <br />anvayād iti cet syād avadhāraṇāt  . brasū-3,3.17 . <br />kāryākhyānādapūrvam  . brasū-3,3.18 . <br />samāna evaṁ cābhedāt  . brasū-3,3.19 . <br />sambandhādevamanyatrāpi  . brasū-3,3.20 . <br />na vā viśeṣāt  . brasū-3,3.21 . <br />darśayati ca  . brasū-3,3.22 . <br />saṁbhṛtidyuvyāptyapi cātaḥ  . brasū-3,3.23 . <br />puruṣavidyāyāmapi cetareṣāmanāmnānāt  . brasū-3,3.24 . <br />vedhādyarthabhedāt  . brasū-3,3.25 . <br />hānau tūpāyanaśabdaśeṣatvāt kuśācchandasstutyupagānavattaduktam  . brasū-3,3.26 . <br />sāṁparāye tartavyābhāvāt tathā hy anye  . brasū-3,3.27 . <br />chandata ubhayāvirodhāt  . brasū-3,3.28 . <br />gater arthavattvam ubhayathānyathā hi virodhaḥ  . brasū-3,3.29 . <br />upapannas tallakṣaṇārthopalabdher lokavat  . brasū-3,3.30 . <br />yāvadadhikāram avasthitir ādhikārikāṇām  . brasū-3,3.31 . <br />aniyamassarveṣāmavirodhaśśabdānumānābhyām  . brasū-3,3.32 . <br />akṣaradhiyāṁ tvavarodhassāmānyatadbhāvābhyāmaupasadavattaduktam  . brasū-3,3.33 . <br />iyadāmananāt  . brasū-3,3.34 . <br />antarā bhūtagrāmavatsvātmano'nyathā bhedānupapattir iti cen nopadeśavat  . brasū-3,3.35 . <br />vyatihāro viśiṁṣanti hītaravat  . brasū-3,3.36 . <br />saiva hi satyādayaḥ  . brasū-3,3.37 . <br />kāmādītaratra tatra cā'yatanādibhyaḥ  . brasū-3,3.38 . <br />ādarādalopaḥ  . brasū-3,3.39 . <br />upasthite'tastadvacanāt  . brasū-3,3.40 . <br />tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam  . brasū-3,3.41 . <br />pradānavadeva taduktam  . brasū-3,3.42 . <br />liṅgabhūyastvāttaddhi balīyastadapi  . brasū-3,3.43 . <br />pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat  . brasū-3,3.44 . <br />atideśāc ca  . brasū-3,3.45 . <br />vidyaiva tu nirdhāraṇāddarśanāc ca  . brasū-3,3.46 . <br />śrutyādibalīyastvāc ca na bādhaḥ  . brasū-3,3.47 . <br />anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam  . brasū-3,3.48 . <br />na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ  . brasū-3,3.49 . <br />pareṇa ca śabdasya tādvidhyaṁ bhūyastvāt tv anubandhaḥ  . brasū-3,3.50 . <br />eka ātmanaḥ śarīre bhāvāt  . brasū-3,3.51 . <br />vyatirekastadbhāvabhāvitvānna tūpalabdhivat  . brasū-3,3.52 . <br />aṅgāvabaddhāstu na śākhāsu hi prativedam  . brasū-3,3.53 . <br />mantrādivadvāvirodhaḥ  . brasū-3,3.54 . <br />bhūmnaḥ kratuvajjyāyasvaṁ tathā hi darśayati  . brasū-3,3.55 . <br />nānā śabdādibhedāt  . brasū-3,3.56 . <br />vikalpo'viśiṣṭaphalatvāt  . brasū-3,3.57 . <br />kāmyāstu yathākāmaṁ samuccīyeranna vā pūrvahetvabhāvāt  . brasū-3,3.58 . <br />aṅgeṣu yathāśrayabhāvaḥ  . <br /> brasū-3,3.59 . <br />śiṣṭeś ca  . brasū-3,3.60 . <br />samāhārāt  . brasū-3,3.61 . <br />guṇasādhāraṇyaśruteś ca  . brasū-3,3.62 . <br />na vā tatsahabhāvāśruteḥ  . brasū-3,3.63 . <br />darśanāc ca  . brasū-3,3.64 . <br />puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ  . brasū-3,4.1 . <br />śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ  . <br /> BBs3,4.2 . <br />ācāradarśanāt  . brasū-3,4.3 . <br />tacchruteḥ  . brasū-3,4.4 . <br />samanvārambhaṇāt  . brasū-3,4.5 . <br />tadvato vidhānāt  . brasū-3,4.6 . <br />niyamāt  . brasū-3,4.7 . <br />adhikopadeśāt tu bādarāyaṇasyaivaṁ taddarśanāt  . brasū-3,4.8 . <br />tulyaṁ tu darśanam  . brasū-3,4.9 . <br />asārvatrikī  . brasū-3,4.10 . <br />vibhāgaḥ śatavat  . brasū-3,4.11 . <br />adhyayanamātravataḥ  . brasū-3,4.12 . <br />nāviśeṣāt  . brasū-3,4.13 . <br />stutaye'numatirvā  . brasū-3,4.14 . <br />kāmakāreṇa caike  . brasū-3,4.15 . <br />upamardaṁ ca  . brasū-3,4.16 . <br />ūrdhvaretassu ca śabde hi  . brasū-3,4.17 . <br />parāmarśaṁ jaiminiracodanāccāpavadati hi  . brasū-3,4.18 . <br />anuṣṭheyaṁ bādarāyaṇassāmyaśruteḥ  . brasū-3,4.19 . <br />vidhir vā dhāraṇavat  . brasū-3,4.20 . <br />stutimātram upādānād iti cen nāpūrvatvāt  . brasū-3,4.21 . <br />bhāvaśabdāc ca  . brasū-3,4.22 . <br />pāriplavārthā iti cen na viśeṣitatvāt  . brasū-3,4.23 . <br />tathā caikavākyopabandhāt  . brasū-3,4.24 . <br />ata eva cāgnīndhanādyanapekṣā  . brasū-3,4.25 . <br />sarvāpekṣā ca yajñādiśruter aśvavat  . brasū-3,4.26 . <br />śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt  . brasū-3,4.27 . <br />sarvān nānumatiś ca prāṇātyaye taddarśanāt  . brasū-3,4.28 . <br />abādhāc ca  . brasū-3,4.29 . <br />api smaryate  . brasū-3,4.30 . <br />śabdaś cāto'kāmakāre  . brasū-3,4.31 . <br />vihitatvāc cā'śramakarmāpi  . brasū-3,4.32 . <br />sahakāritvena ca  . brasū-3,4.33 . <br />sarvathāpi ta evobhayaliṅgāt  . brasū-3,4.34 . <br />anabhibhavaṁ ca darśayati  . brasū-3,4.35 . <br />antarā cāpi tu taddṛṣṭeḥ  . brasū-3,4.36 . <br />api smaryate  . brasū-3,4.37 . <br />viśeṣānugrahaś ca  . brasū-3,4.38 . <br />atas tv itarajjyāyo liṅgāc ca  . brasū-3,4.39 . <br />tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ  . brasū-3,4.40 . <br />na cādhikārikam api patanānumānāt tadayogāt  . brasū-3,4.41 . <br />upapūrvam apīty eke bhāvamaśanavat tad uktam  . brasū-3,4.42 . <br />bahis tūbhayathāpi smṛter ācārāc ca  . brasū-3,4.43 . <br />svāminaḥ phalaśruter ity ātreyaḥ  . brasū-3,4.44 . <br />ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate  . brasū-3,4.45 . <br />sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṁ tadvato vidhyādivat  . brasū-3,4.46 . <br />kṛtsnabhāvāt tu gṛhiṇopasaṁhāraḥ  . brasū-3,4.47 . <br />maunavad itareṣām apy upadeśāt  . brasū-3,4.48 . <br />anāviṣkurvann anvayāt  . brasū-3,4.49 . <br />aihikam aprastutapratibandhe taddarśanāt  . brasū-3,4.50 . <br />evaṁ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ  . brasū-3,4.51 . <br />
|}


== चतुर्थ अध्याय ( फल ) // caturtha adhyāya ( phala ) ==
== चतुर्थ अध्याय ( फल ) // caturtha adhyāya ( phala ) ==
{| width="100%"
|-
|- valign = "top"
| width="50%"|आवृत्तिर् असकृदुपदेशात्  । ब्रसू-४,१.१ । <br />लिङ्गाच् च  । ब्रसू-४,१.२ । <br />आत्मेति तूपगच्छन्ति ग्राहयन्ति च  । ब्रसू-४,१.३ । <br />न प्रतीके न हि सः  । ब्रसू-४,१.४ । <br />ब्रह्मदृष्टिर् उत्कर्षात्  । ब्रसू-४,१.५ । <br />आदित्यादिमतयश् चाङ्ग उपपत्तेः  । ब्रसू-४,१.६ । <br />आसीनः संभवात्  । ब्रसू-४,१.७ । <br />ध्यानाच् च  । ब्रसू-४,१.८ । <br />अचलत्वं चापेक्ष्य  । ब्रसू-४,१.९ । <br />स्मरन्ति च  । ब्रसू-४,१.१० । <br />यत्रैकाग्रता तत्राविशेषात्  । ब्रसू-४,१.११ । <br />आप्रयाणात् तत्रापि हि दृष्टम्  । ब्रसू-४,१.१२ । <br />तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात्  । ब्रसू-४,१.१३ । <br />इतरस्याप्य् एवम् असंश्लेषः पाते तु  । ब्रसू-४,१.१४ । <br />अनारब्धकार्ये एव तु पूर्वे तदवधेः  । ब्रसू-४,१.१५ । <br />अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्  । ब्रसू-४,१.१६ । <br />अतोऽन्यापि ह्य् एकेषाम् उभयोः  । ब्रसू-४,१.१७ । <br />यद् एव विद्ययेति हि  । ब्रसू-४,१.१८ । <br />भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते  । ब्रसू-४,१.१९ । <br />वाङ्मनसि दर्शनाच् छब्दाच् च  । ब्रसू-४,२.१ । <br />अत एव सर्वाण्यनु  । ब्रसू-४,२.२ । <br />तन्मनः प्राण उत्तरात्  । ब्रसू-४,२.३ । <br />सोऽध्यक्षे तदुपगमादिभ्यः  । ब्रसू-४,२.४ । <br />भूतेषु तच्छ्रुतेः  । ब्रसू-४,२.५ । <br />नैकस्मिन् दर्शयतो हि  । ब्रसू-४,२.६ । <br />समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य  । ब्रसू-४,२.७ । <br />तदापीतेः संसारव्यपदेशात्  । ब्रसू-४,२.८ । <br />सूक्ष्मं प्रमाणतश् च तथोपलब्धेः  । ब्रसू-४,२.९ । <br />नोपमर्देनातः  । ब्रसू-४,२.१० । <br />अस्यैव चोपपत्तेर् ऊष्मा  । ब्रसू-४,२.११ । <br />प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम्  । ब्रसू-४,२.१२ । <br />स्मर्यते च  । ब्रसू-४,२.१३ । <br />तानि परे तथा ह्य् आह  । ब्रसू-४,२.१४ । <br />अविभागो वचनात्  । ब्रसू-४,२.१५ । <br />तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्  । ब्रसू-४,२.१६ । <br />रश्म्यनुसारी  । ब्रसू-४,२.१७ । <br />निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च  । ब्रसू-४,२.१८ । <br />अतश् चायनेऽपि दक्षिणे  । ब्रसू-४,२.१९ । <br />योगिनः प्रति स्मर्येते स्मार्ते चैते  । ब्रसू-४,२.२० । <br />अर्चिरादिना तत्प्रथितेः  । ब्रसू-४,३.१ । <br />वायुमब्दादविशेषविशेषाभ्याम्  । ब्रसू-४,३.२ । <br />तटितोऽधि वरुणः संबन्धात्  । ब्रसू-४,३.३ । <br />आतिवाहिकास् तल्लिङ्गात्  । ब्रसू-४,३.४ । <br />वैद्युतेनैव ततस् तच्छ्रुतेः  । ब्रसू-४,३.५ । <br />कार्यं बादरिरस्य गत्युपपत्तेः  । ब्रसू-४,३.६ । <br />विशेषितत्वाच् च  । ब्रसू-४,३.७ । <br />सामीप्यात् तु तद्व्यपदेशः  । ब्रसू-४,३.८ । <br />कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात्  । ब्रसू-४,३.९ । <br />स्मृतेश् च  । ब्रसू-४,३.१० । <br />परं जैमिनिर् मुख्यत्वात्  । ब्रसू-४,३.११ । <br />दर्शनाच् च  । ब्रसू-४,३.१२ । <br />न च कार्ये प्रत्यभिसन्धिः  । ब्रसू-४,३.१३ । <br />अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च  । ब्रसू-४,३.१४ । <br />विशेषं च दर्शयति  । ब्रसू-४,३.१५ । <br />संपद्याविर्भावः स्वेन शब्दात्  । ब्रसू-४,४.१ । <br />मुक्तः प्रतिज्ञानात्  । ब्रसू-४,४.२ । <br />आत्मा प्रकरणात्  । ब्रसू-४,४.३ । <br />अविभागेन दृष्टत्वात्  । ब्रसू-४,४.४ । <br />ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः  । ब्रसू-४,४.५ । <br />चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः  । ब्रसू-४,४.६ । <br />एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः  । ब्रसू-४,४.७ । <br />संकल्पाद् एव तच्छ्रुतेः  । ब्रसू-४,४.८ । <br />अत एव चानन्याधिपतिः  । ब्रसू-४,४.९ । <br />अभावं बादरिर् आह ह्य् एवम्  । ब्रसू-४,४.१० । <br />भावं जैमिनिर् विकल्पामननात्  । ब्रसू-४,४.११ । <br />द्वादशाहवद् उभयविधं बादरायणोऽतः  । ब्रसू-४,४.१२ । <br />तन्वभावे सन्ध्यवद् उपपत्तेः  । ब्रसू-४,४.१३ । <br />भावे जाग्रद्वत्  । ब्रसू-४,४.१४ । <br />प्रदीपवदावेशस् तथा हि दर्शयति  । ब्रसू-४,४.१५ । <br />स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि  । ब्रसू-४,४.१६ । <br />जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च  । ब्रसू-४,४.१७ । <br />प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः  । ब्रसू-४,४.१८ । <br />विकारावर्ति च तथा हि स्थितिम् आह  । ब्रसू-४,४.१९ । <br />दर्शयतश् चैवं प्रत्यक्षानुमाने  । ब्रसू-४,४.२० । <br />भोगमात्रसाम्यलिङ्गाच् च  । ब्रसू-४,४.२१ । <br />अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात्  । ब्रसू-४,४.२२ । <br />|| width="50%"|āvṛttir asakṛdupadeśāt  . brasū-4,1.1 . <br />liṅgāc ca  . brasū-4,1.2 . <br />ātmeti tūpagacchanti grāhayanti ca  . brasū-4,1.3 . <br />na pratīke na hi saḥ  . brasū-4,1.4 . <br />brahmadṛṣṭir utkarṣāt  . brasū-4,1.5 . <br />ādityādimatayaś cāṅga upapatteḥ  . brasū-4,1.6 . <br />āsīnaḥ saṁbhavāt  . brasū-4,1.7 . <br />dhyānāc ca  . brasū-4,1.8 . <br />acalatvaṁ cāpekṣya  . brasū-4,1.9 . <br />smaranti ca  . brasū-4,1.10 . <br />yatraikāgratā tatrāviśeṣāt  . brasū-4,1.11 . <br />āprayāṇāt tatrāpi hi dṛṣṭam  . brasū-4,1.12 . <br />tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt  . brasū-4,1.13 . <br />itarasyāpy evam asaṁśleṣaḥ pāte tu  . brasū-4,1.14 . <br />anārabdhakārye eva tu pūrve tadavadheḥ  . brasū-4,1.15 . <br />agnihotrādi tu tatkāryāyaiva taddarśanāt  . brasū-4,1.16 . <br />ato'nyāpi hy ekeṣām ubhayoḥ  . brasū-4,1.17 . <br />yad eva vidyayeti hi  . brasū-4,1.18 . <br />bhogena tv itare kṣapayitvātha saṁpadyate  . brasū-4,1.19 . <br />vāṅmanasi darśanāc chabdāc ca  . brasū-4,2.1 . <br />ata eva sarvāṇyanu  . brasū-4,2.2 . <br />tanmanaḥ prāṇa uttarāt  . brasū-4,2.3 . <br />so'dhyakṣe tadupagamādibhyaḥ  . brasū-4,2.4 . <br />bhūteṣu tacchruteḥ  . brasū-4,2.5 . <br />naikasmin darśayato hi  . brasū-4,2.6 . <br />samānā cāsṛtyupakramād amṛtatvaṁ cānupoṣya  . brasū-4,2.7 . <br />tadāpīteḥ saṁsāravyapadeśāt  . brasū-4,2.8 . <br />sūkṣmaṁ pramāṇataś ca tathopalabdheḥ  . brasū-4,2.9 . <br />nopamardenātaḥ  . brasū-4,2.10 . <br />asyaiva copapatter ūṣmā  . brasū-4,2.11 . <br />pratiṣedhād iti cen na śārīrāt spaṣṭo hyekeṣām  . brasū-4,2.12 . <br />smaryate ca  . brasū-4,2.13 . <br />tāni pare tathā hy āha  . brasū-4,2.14 . <br />avibhāgo vacanāt  . brasū-4,2.15 . <br />tadokograjvalanaṁ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc  . brasū-4,2.16 . <br />raśmyanusārī  . brasū-4,2.17 . <br />niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca  . brasū-4,2.18 . <br />ataś cāyane'pi dakṣiṇe  . brasū-4,2.19 . <br />yoginaḥ prati smaryete smārte caite  . brasū-4,2.20 . <br />arcirādinā tatprathiteḥ  . brasū-4,3.1 . <br />vāyumabdādaviśeṣaviśeṣābhyām  . brasū-4,3.2 . <br />taṭito'dhi varuṇaḥ saṁbandhāt  . brasū-4,3.3 . <br />ātivāhikās talliṅgāt  . brasū-4,3.4 . <br />vaidyutenaiva tatas tacchruteḥ  . brasū-4,3.5 . <br />kāryaṁ bādarirasya gatyupapatteḥ  . brasū-4,3.6 . <br />viśeṣitatvāc ca  . brasū-4,3.7 . <br />sāmīpyāt tu tadvyapadeśaḥ  . brasū-4,3.8 . <br />kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt  . brasū-4,3.9 . <br />smṛteś ca  . brasū-4,3.10 . <br />paraṁ jaiminir mukhyatvāt  . brasū-4,3.11 . <br />darśanāc ca  . brasū-4,3.12 . <br />na ca kārye pratyabhisandhiḥ  . brasū-4,3.13 . <br />apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca  . brasū-4,3.14 . <br />viśeṣaṁ ca darśayati  . brasū-4,3.15 . <br />saṁpadyāvirbhāvaḥ svena śabdāt  . brasū-4,4.1 . <br />muktaḥ pratijñānāt  . brasū-4,4.2 . <br />ātmā prakaraṇāt  . brasū-4,4.3 . <br />avibhāgena dṛṣṭatvāt  . brasū-4,4.4 . <br />brāhmeṇa jaiminir upanyāsādibhyaḥ  . brasū-4,4.5 . <br />cititanmātreṇa tadātmakatvād ity auḍulomiḥ  . brasū-4,4.6 . <br />evam apy upanyāsāt pūrvabhāvād avirodhaṁ bādarāyaṇaḥ  . brasū-4,4.7 . <br />saṁkalpād eva tacchruteḥ  . brasū-4,4.8 . <br />ata eva cānanyādhipatiḥ  . brasū-4,4.9 . <br />abhāvaṁ bādarir āha hy evam  . brasū-4,4.10 . <br />bhāvaṁ jaiminir vikalpāmananāt  . brasū-4,4.11 . <br />dvādaśāhavad ubhayavidhaṁ bādarāyaṇo'taḥ  . brasū-4,4.12 . <br />tanvabhāve sandhyavad upapatteḥ  . brasū-4,4.13 . <br />bhāve jāgradvat  . brasū-4,4.14 . <br />pradīpavadāveśas tathā hi darśayati  . brasū-4,4.15 . <br />svāpyayasaṁpatyor anyatarāpekṣam āviṣkṛtaṁ hi  . brasū-4,4.16 . <br />jagadvyāpāravarjaṁ prakaraṇād asaṁnihitatvāc ca  . brasū-4,4.17 . <br />pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ  . brasū-4,4.18 . <br />vikārāvarti ca tathā hi sthitim āha  . brasū-4,4.19 . <br />darśayataś caivaṁ pratyakṣānumāne  . brasū-4,4.20 . <br />bhogamātrasāmyaliṅgāc ca  . brasū-4,4.21 . <br />anāvṛttiḥ śabdād anāvṛttiḥ śabdāt  . brasū-4,4.22 . <br />
|}


== Примечания ==
== Примечания ==
{{примечания}}
{{примечания}}
{{Прастханатрая}}


[[Категория:Сутры]]
[[Категория:Сутры]]
[[Категория:Прастханатрая]]
[[Категория:Прастханатрая]]
[[Категория:Классическая литература]]
[[Категория:Классическая литература]]

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!