Редактирование: Трипуратапини-упанишада

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 723: Строка 723:


=== Часть четвёртая ===
=== Часть четвёртая ===
{| width="100%" |
|-
|- valign = "top"
| width="49%"| देवा ह वै भगवन्तमब्रुवन्देव गायत्रं हृदयं नो व्याख्यातं त्रैपुरं सर्वोत्तमम् । ||width="2%"| <center>•</center> || width="49%"|devā ha vai bhagavantamabruvandeva gāyatraṁ hṛdayaṁ no vyākhyātaṁ traipuraṁ sarvottamam .
|-
|- valign = "top"
| जातवेदससूक्तेनाख्यातं नस्त्रैपुराष्टकम् । || <center>•</center> || jātavedasasūktenākhyātaṁ nastraipurāṣṭakam .
|-
|- valign = "top"
| यदिष्ट्वा मुच्यते योगी जन्मसंसारबन्धनात् । || <center>•</center> || yadiṣṭvā mucyate yogī janmasaṁsārabandhanāt .
|-
|- valign = "top"
| अथ मृत्युंजयं नो ब्रूहीत्येवं ब्रुवतां सर्वेषां देवानां श्रुत्वेदं वाक्यमथातस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयं दर्शयति । || <center>•</center> || atha mṛtyuṁjayaṁ no brūhītyevaṁ bruvatāṁ sarveṣāṁ devānāṁ śrutvedaṁ vākyamathātastryambakenānuṣṭubhena mṛtyuṁjayaṁ darśayati .
|-
|- valign = "top"
| कस्मात्त्र्यम्बकमिति । || <center>•</center> || kasmāttryambakamiti .
|-
|- valign = "top"
| त्रयाणां पुराणामम्बकं स्वामिनं तस्मादुच्यते त्र्यम्बकमिति । || <center>•</center> || trayāṇāṁ purāṇāmambakaṁ svāminaṁ tasmāducyate tryambakamiti .
|-
|- valign = "top"
| अथ कस्मादुच्यते यजामह इति । || <center>•</center> || atha kasmāducyate yajāmaha iti .
|-
|- valign = "top"
| यजामहे सेवामहे वस्तु महेत्यक्शरद्वयेन कूटत्वेनाक्शरैकेण मृत्युंजयमित्युच्यते । || <center>•</center> || yajāmahe sevāmahe vastu mahetyakśaradvayena kūṭatvenākśaraikeṇa mṛtyuṁjayamityucyate .
|-
|- valign = "top"
| तस्मादुच्यते यजामह इति । || <center>•</center> || tasmāducyate yajāmaha iti .
|-
|- valign = "top"
| अथ कस्मादुच्यते सुगन्धिमिति । || <center>•</center> || atha kasmāducyate sugandhimiti .
|-
|- valign = "top"
| सर्वतो यश आप्नोति । || <center>•</center> || sarvato yaśa āpnoti .
|-
|- valign = "top"
| तस्मादुच्यते सुगन्धिमिति । || <center>•</center> || tasmāducyate sugandhimiti .
|-
|- valign = "top"
| अथ कस्मादुच्यते पुष्टिवर्धनमिति । || <center>•</center> || atha kasmāducyate puṣṭivardhanamiti .
|-
|- valign = "top"
| यत्सर्वांल्लोकान्सृजति यत्सर्वांल्लोकांस्तारयति यत्सर्वांल्लोकान्व्याप्नोति तस्मादुच्यते पुष्टिवर्धनमिति । || <center>•</center> || yatsarvāṁllokānsṛjati yatsarvāṁllokāṁstārayati yatsarvāṁllokānvyāpnoti tasmāducyate puṣṭivardhanamiti .
|-
|- valign = "top"
| अथ कस्मादुच्यते उर्वारुकमिव बन्धनान्मृत्योर्मुक्शीयेति । || <center>•</center> || atha kasmāducyate urvārukamiva bandhanānmṛtyormukśīyeti .
|-
|- valign = "top"
| संलग्नत्वादुर्वारुकमिव मृत्योः संसारबन्धनात्संलग्नत्वाद्बद्धत्वान्मोक्शीभवति मुक्तो भवति । || <center>•</center> || saṁlagnatvādurvārukamiva mṛtyoḥ saṁsārabandhanātsaṁlagnatvādbaddhatvānmokśībhavati mukto bhavati .
|-
|- valign = "top"
| अथ कस्मादुच्यते मामृतादिति अमृतत्वं प्राप्नोत्यक्शरं प्राप्नोति स्वयं रुद्रो भवति । || <center>•</center> || atha kasmāducyate māmṛtāditi amṛtatvaṁ prāpnotyakśaraṁ prāpnoti svayaṁ rudro bhavati .
|-
|- valign = "top"
| देवा ह वै भगवन्तमूचुः सर्वं नो व्याख्यातम् । || <center>•</center> || devā ha vai bhagavantamūcuḥ sarvaṁ no vyākhyātam .
|-
|- valign = "top"
| अथ कैर्मन्त्रैः स्तुता भगवती स्वात्मानं दर्शयति तान्सर्वाञ्छैवान्वैष्णवान्सौरान्गाणेशान्नो ब्रूहीति । || <center>•</center> || atha kairmantraiḥ stutā bhagavatī svātmānaṁ darśayati tānsarvāñchaivānvaiṣṇavānsaurāngāṇeśānno brūhīti .
|-
|- valign = "top"
| स होवाच भगवांस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयमुपासयेत् । || <center>•</center> || sa hovāca bhagavāṁstryambakenānuṣṭubhena mṛtyuṁjayamupāsayet .
|-
|- valign = "top"
| पूर्वेणाध्वना व्याप्तमेकाक्शरमिति स्मृतम् । || <center>•</center> || pūrveṇādhvanā vyāptamekākśaramiti smṛtam .
|-
|- valign = "top"
| ॐ नमः शिवायेति याजुषमन्त्रोपासको रुद्रत्वं प्राप्नोति । || <center>•</center> || oṁ namaḥ śivāyeti yājuṣamantropāsako rudratvaṁ prāpnoti .
|-
|- valign = "top"
| कल्याणं प्राप्नोति । || <center>•</center> || kalyāṇaṁ prāpnoti .
|-
|- valign = "top"
| य एवं वेद । || <center>•</center> || ya evaṁ veda .
|-
|- valign = "top"
| तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । || <center>•</center> || tadviṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ .
|-
|- valign = "top"
| दिवीव चक्शुराततम् । || <center>•</center> || divīva cakśurātatam .
|-
|- valign = "top"
| विष्णोः सर्वतोमुखस्य स्नेहो यथा पललपिण्डमोतप्रोतमनुव्याप्तं व्यतिरिक्तं व्याप्नुत इति व्याप्नुवतो विष्णोस्तत्परमं पदं परं व्योमेति परमं पदं पश्यन्ति वीक्शन्ते । || <center>•</center> || viṣṇoḥ sarvatomukhasya sneho yathā palalapiṇḍamotaprotamanuvyāptaṁ vyatiriktaṁ vyāpnuta iti vyāpnuvato viṣṇostatparamaṁ padaṁ paraṁ vyometi paramaṁ padaṁ paśyanti vīkśante .
|-
|- valign = "top"
| सूरयो ब्रह्मादयो देवास इति सदा हृदय अदधते । || <center>•</center> || sūrayo brahmādayo devāsa iti sadā hṛdaya adadhate .
|-
|- valign = "top"
| तस्माद्विष्णोः स्वरूपं वसति तिष्ठति भूतेश्विति वासुदेव इति । || <center>•</center> || tasmādviṣṇoḥ svarūpaṁ vasati tiṣṭhati bhūteśviti vāsudeva iti .
|-
|- valign = "top"
| ॐ नम इति त्रीण्यक्शराणि । || <center>•</center> || oṁ nama iti trīṇyakśarāṇi .
|-
|- valign = "top"
| भगवत इति चत्वारि । || <center>•</center> || bhagavata iti catvāri .
|-
|- valign = "top"
| वासुदेवायेति पञ्चाक्शराणि । || <center>•</center> || vāsudevāyeti pañcākśarāṇi .
|-
|- valign = "top"
| एतद्वै वासुदेवस्य द्वादशार्णमभ्येति । || <center>•</center> || etadvai vāsudevasya dvādaśārṇamabhyeti .
|-
|- valign = "top"
| सोपप्लवं तरति । || <center>•</center> || sopaplavaṁ tarati .
|-
|- valign = "top"
| स सर्वमायुरेति । || <center>•</center> || sa sarvamāyureti .
|-
|- valign = "top"
| विन्दते प्राजापत्यं रायस्पोषं गौपत्यं च तमश्नुते प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपमकार उकारो मकार इति । || <center>•</center> || vindate prājāpatyaṁ rāyaspoṣaṁ gaupatyaṁ ca tamaśnute pratyagānandaṁ brahmapuruṣaṁ praṇavasvarūpamakāra ukāro makāra iti .
|-
|- valign = "top"
| तानेकधा संभवति तदोमिति । || <center>•</center> || tānekadhā saṁbhavati tadomiti .
|-
|- valign = "top"
| हंसः शुचिषद्वसुरन्तरिक्शसद्धोता वेदिषदतिथिर्दुरोणसत् । || <center>•</center> || haṁsaḥ śuciṣadvasurantarikśasaddhotā vediṣadatithirduroṇasat .
|-
|- valign = "top"
| नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । || <center>•</center> || nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṁ bṛhat .
|-
|- valign = "top"
| हंस इत्येतन्मनोरक्शरद्वितीयेन प्रभापुञ्जेन सौरेण धृतमब्जा गोजा ऋतजा अद्रिजा ऋतं सत्याप्रभापुञ्जिन्युषासन्ध्याप्रज्ञाभिः शक्तिभिः पूर्वं सौरमधीयानः सर्वं फलमश्नुते । || <center>•</center> || haṁsa ityetanmanorakśaradvitīyena prabhāpuñjena saureṇa dhṛtamabjā gojā ṛtajā adrijā ṛtaṁ satyāprabhāpuñjinyuṣāsandhyāprajñābhiḥ śaktibhiḥ pūrvaṁ sauramadhīyānaḥ sarvaṁ phalamaśnute .
|-
|- valign = "top"
| स व्योम्नि परमे धामनि सौरे निवसते । || <center>•</center> || sa vyomni parame dhāmani saure nivasate .
|-
|- valign = "top"
| गणानां त्वति त्रैष्टुभेन पूर्वेणाध्वना मनुनैकार्णेन गणाधिपमभ्यर्च्य गणेशत्वं प्राप्नोति । || <center>•</center> || gaṇānāṁ tvati traiṣṭubhena pūrveṇādhvanā manunaikārṇena gaṇādhipamabhyarcya gaṇeśatvaṁ prāpnoti .
|-
|- valign = "top"
| अथ गायत्री सावित्री सरस्वत्यजपा मातृका प्रोक्ता तया सर्वमिदं व्याप्तम् । || <center>•</center> || atha gāyatrī sāvitrī sarasvatyajapā mātṛkā proktā tayā sarvamidaṁ vyāptam .
|-
|- valign = "top"
| ऐं वागीश्वरि विद्महे क्लीं कामेश्वरी धीमहि । || <center>•</center> || aiṁ vāgīśvari vidmahe klīṁ kāmeśvarī dhīmahi .
|-
|- valign = "top"
| सौस्तन्नः शक्तिः प्रचोदयादिति । || <center>•</center> || saustannaḥ śaktiḥ pracodayāditi .
|-
|- valign = "top"
| गायत्री प्रातः सावित्री मध्यन्दिने सरस्वती सायमिति निरन्तरमजपा । || <center>•</center> || gāyatrī prātaḥ sāvitrī madhyandine sarasvatī sāyamiti nirantaramajapā .
|-
|- valign = "top"
| हंस इत्येव मातृका । || <center>•</center> || haṁsa ityeva mātṛkā .
|-
|- valign = "top"
| पञ्चाशद्वर्णविग्रहेणाकारादिक्शकारान्तेन व्याप्तानि भुवनानि शास्त्राणि च्छन्दांसीत्येवं भगवतीं सर्वं व्याप्नोतीत्येव तस्यै वै नमोनम इति । || <center>•</center> || pañcāśadvarṇavigraheṇākārādikśakārāntena vyāptāni bhuvanāni śāstrāṇi cchandāṁsītyevaṁ bhagavatīṁ sarvaṁ vyāpnotītyeva tasyai vai namonama iti .
|-
|- valign = "top"
| तान्भगवानब्रवीदेतैर्मन्त्रैर्नित्यं देवीं यः स्तौति स सर्वं पश्यति । || <center>•</center> || tānbhagavānabravīdetairmantrairnityaṁ devīṁ yaḥ stauti sa sarvaṁ paśyati .
|-
|- valign = "top"
| सोऽमृतत्वं च गच्छति । || <center>•</center> || so'mṛtatvaṁ ca gacchati .
|-
|- valign = "top"
| य एवं वेदेत्युपनिषत् ॥ || <center>•</center> || ya evaṁ vedetyupaniṣat ..
|-
|- valign = "top"
| इति तुरीयोपनिषत् ॥ ४॥ || <center>•</center> || iti turīyopaniṣat .. 4..
|}
=== Часть пятая ===
=== Часть пятая ===
{| width="100%" |
|-
|- valign = "top"
| width="49%"| देवा ह वै भगवन्तमब्रुवन्स्वामिन्नः कथितं स्फुटं क्रियाकाण्डं सविषयं त्रैपुरमिति ।||width="2%"| <center>•</center> || width="49%"|devā ha vai bhagavantamabruvansvāminnaḥ kathitaṁ sphuṭaṁ kriyākāṇḍaṁ saviṣayaṁ traipuramiti .
|-
|- valign = "top"
| अथ परमनिर्विशेषं कथयस्वेति ।|| <center>•</center> || atha paramanirviśeṣaṁ kathayasveti .
|-
|- valign = "top"
| तान्होवाच भगवांस्तुरीयया माययान्त्यया निर्दिष्टं परमं ब्रह्मेति ।|| <center>•</center> || tānhovāca bhagavāṁsturīyayā māyayāntyayā nirdiṣṭaṁ paramaṁ brahmeti .
|-
|- valign = "top"
| परमपुरुषं चिद्रूपं परमात्मेति ।|| <center>•</center> || paramapuruṣaṁ cidrūpaṁ paramātmeti .
|-
|- valign = "top"
| श्रोता मन्ता द्रष्टादेष्टा स्प्रष्टाघोष्टा विज्ञाता प्रज्ञाता सर्वेषां पुरुषाणामन्तःपुरुषः स आत्मा स विज्ञेय इति ।|| <center>•</center> || śrotā mantā draṣṭādeṣṭā spraṣṭāghoṣṭā vijñātā prajñātā sarveṣāṁ puruṣāṇāmantaḥpuruṣaḥ sa ātmā sa vijñeya iti .
|-
|- valign = "top"
| न तत्र लोका अलोका न तत्र देवा अदेवाः पशवोऽपशवस्तापसो न तापसः पौल्कसो न पौल्कसो विप्रा न विप्राः ।|| <center>•</center> || na tatra lokā alokā na tatra devā adevāḥ paśavo'paśavastāpaso na tāpasaḥ paulkaso na paulkaso viprā na viprāḥ .
|-
|- valign = "top"
| स इत्येकमेव परं ब्रह्म विभ्राजते निर्वाणम् ।|| <center>•</center> || sa ityekameva paraṁ brahma vibhrājate nirvāṇam .
|-
|- valign = "top"
| न तत्र देवा ऋषयः पितर ईशते प्रतिबुद्धः सर्वविद्येति ।|| <center>•</center> || na tatra devā ṛṣayaḥ pitara īśate pratibuddhaḥ sarvavidyeti .
|-
|- valign = "top"
| तत्रैते श्लोका भवन्ति ।|| <center>•</center> || tatraite ślokā bhavanti .
|-
|- valign = "top"
| अतो निर्विषयं नित्यं मनः कार्यं मुमुक्शुणा ।<br />यतो निर्विषयो नाम मनसो मुक्तिरिष्यते ॥ १॥|| <center>•</center> || ato nirviṣayaṁ nityaṁ manaḥ kāryaṁ mumukśuṇā . <br />yato nirviṣayo nāma manaso muktiriṣyate .. 1..
|-
|- valign = "top"
| मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।<br />अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ २॥|| <center>•</center> || mano hi dvividhaṁ proktaṁ śuddhaṁ cāśuddhameva ca . <br />aśuddhaṁ kāmasaṁkalpaṁ śuddhaṁ kāmavivarjitam .. 2..
|-
|- valign = "top"
| मन एव मनुष्याणां कारणं बन्धमोक्शयोः ।<br />बन्धनं विषयासक्तं मुक्त्यै निर्विषयं मनः ॥ ३॥|| <center>•</center> || mana eva manuṣyāṇāṁ kāraṇaṁ bandhamokśayoḥ . <br />bandhanaṁ viṣayāsaktaṁ muktyai nirviṣayaṁ manaḥ .. 3..
|-
|- valign = "top"
| निरस्तविषयासङ्गं संनिरुध्य मनो हृदि ।<br />यदा यात्यमनीभावस्तदा तत्परमं पदम् ॥ ४॥|| <center>•</center> || nirastaviṣayāsaṅgaṁ saṁnirudhya mano hṛdi . <br />yadā yātyamanībhāvastadā tatparamaṁ padam .. 4..
|-
|- valign = "top"
| तावदेव निरोद्धव्यं यावद्हृदिगतं क्शयम् ।<br />एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः ॥ ५॥|| <center>•</center> || tāvadeva niroddhavyaṁ yāvad̮hṛdigataṁ kśayam . <br />etajjñānaṁ ca dhyānaṁ ca śeṣo'nyo granthavistaraḥ .. 5..
|-
|- valign = "top"
| नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च ।<br />पक्शपातविनिर्मुक्तं ब्रह्म संपद्यते ध्रुवम् ॥ ६॥|| <center>•</center> || naiva cintyaṁ na cācintyaṁ na cintyaṁ cintyameva ca . <br />pakśapātavinirmuktaṁ brahma saṁpadyate dhruvam .. 6..
|-
|- valign = "top"
| स्वरेण सल्लयेद्योगी स्वरं संभावयेत्परम् ।<br />अस्वरेण तु भावेन न भावो भाव इष्यते ॥ ७॥|| <center>•</center> || svareṇa sallayedyogī svaraṁ saṁbhāvayetparam . <br />asvareṇa tu bhāvena na bhāvo bhāva iṣyate .. 7..
|-
|- valign = "top"
| तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।<br />तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते क्रमात् ॥ ८॥|| <center>•</center> || tadeva niṣkalaṁ brahma nirvikalpaṁ nirañjanam . <br />tadbrahmāhamiti jñātvā brahma saṁpadyate kramāt .. 8..
|-
|- valign = "top"
| निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।<br />अप्रमेयमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः ॥ ९॥|| <center>•</center> || nirvikalpamanantaṁ ca hetudṛṣṭāntavarjitam . <br />aprameyamanādyantaṁ yajjñātvā mucyate budhaḥ .. 9..
|-
|- valign = "top"
| न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।<br />न मुमुक्शुर्न वै मुक्त इत्येषा परमार्थता ॥ १०॥|| <center>•</center> || na nirodho na cotpattirna baddho na ca sādhakaḥ . <br />na mumukśurna vai mukta ityeṣā paramārthatā .. 10..
|-
|- valign = "top"
| एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।<br />स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ १२॥|| <center>•</center> || eka evātmā mantavyo jāgratsvapnasuṣuptiṣu . <br />sthānatrayavyatītasya punarjanma na vidyate .. 12..
|-
|- valign = "top"
| एक एव हि भूतात्मा भूतेभूते व्यवस्थितः ।<br />एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२॥|| <center>•</center> || eka eva hi bhūtātmā bhūtebhūte vyavasthitaḥ . <br />ekadhā bahudhā caiva dṛśyate jalacandravat .. 12..
|-
|- valign = "top"
| घटसंवृतमाकाशं नीयमाने घटे यथा ।<br />घटो नीयेत नाकाशं तथा जीवो नभोपमः ॥ १३॥|| <center>•</center> || ghaṭasaṁvṛtamākāśaṁ nīyamāne ghaṭe yathā . <br />ghaṭo nīyeta nākāśaṁ tathā jīvo nabhopamaḥ .. 13..
|-
|- valign = "top"
| घटवद्विविधाकारं भिद्यमां पुनः पुनः ।<br />तद्भेदे च न जानाति स जानाति च नित्यशः ॥ १४॥|| <center>•</center> || ghaṭavadvividhākāraṁ bhidyamāṁ punaḥ punaḥ . <br />tadbhede ca na jānāti sa jānāti ca nityaśaḥ .. 14..
|-
|- valign = "top"
| शब्दमायावृतो यावत्तावत्तिष्ठति पुष्कले ।<br />भिन्ने तमसि चैकत्वमेक एवानुपश्यति ॥ १५॥|| <center>•</center> || śabdamāyāvṛto yāvattāvattiṣṭhati puṣkale . <br />bhinne tamasi caikatvameka evānupaśyati .. 15..
|-
|- valign = "top"
| शब्दार्णमपरं ब्रह्म तस्मिन्क्शीणे यदक्शरम् ।<br />तद्विद्वानक्शरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६॥|| <center>•</center> || śabdārṇamaparaṁ brahma tasminkśīṇe yadakśaram . <br />tadvidvānakśaraṁ dhyāyedyadīcchecchāntimātmanaḥ .. 16..
|-
|- valign = "top"
| द्वे ब्रह्मणी हि मन्तव्ये शब्दब्रह्म परं च यत् ।<br />शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७॥|| <center>•</center> || dve brahmaṇī hi mantavye śabdabrahma paraṁ ca yat . <br />śabdabrahmaṇi niṣṇātaḥ paraṁ brahmādhigacchati .. 17..
|-
|- valign = "top"
| ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।<br />पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ १८॥|| <center>•</center> || granthamabhyasya medhāvī jñānavijñānatatparaḥ . <br />palālamiva dhānyārthī tyajedgranthamaśeṣataḥ .. 18..
|-
|- valign = "top"
| गवामनेकवर्णानां क्शीरस्याप्येकवर्णता ।<br />क्शीरवत्पश्यति ज्ञानी लिङ्गिनस्तु गवां यथा ॥ १९॥|| <center>•</center> || gavāmanekavarṇānāṁ kśīrasyāpyekavarṇatā . <br />kśīravatpaśyati jñānī liṅginastu gavāṁ yathā .. 19..
|-
|- valign = "top"
| ज्ञाननेत्रं समाधाय स महत्परमं पदम् ।<br />निष्कलं निश्चलं शान्तं ब्रह्माहमिति संस्मरेत् ॥ २०॥|| <center>•</center> || jñānanetraṁ samādhāya sa mahatparamaṁ padam . <br />niṣkalaṁ niścalaṁ śāntaṁ brahmāhamiti saṁsmaret .. 20..
|-
|- valign = "top"
| इत्येकं परब्रह्मरूपं सर्वभूताधिवासं तुरीयं जानीते सोऽक्शरे परमे व्योमन्यधिवसति ।|| <center>•</center> || ityekaṁ parabrahmarūpaṁ sarvabhūtādhivāsaṁ turīyaṁ jānīte so'kśare parame vyomanyadhivasati .
|-
|- valign = "top"
| य एतां विद्यां तुरीयां ब्रह्मयोनिस्वरूपां तामिहायुषे शरणमहं प्रपद्ये ।|| <center>•</center> || ya etāṁ vidyāṁ turīyāṁ brahmayonisvarūpāṁ tāmihāyuṣe śaraṇamahaṁ prapadye .
|-
|- valign = "top"
| आकाशाद्यनुक्रमेण सर्वेषां वा एतद्भूतानामाकाशः परायणम् ।|| <center>•</center> || ākāśādyanukrameṇa sarveṣāṁ vā etadbhūtānāmākāśaḥ parāyaṇam .
|-
|- valign = "top"
| सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते ।|| <center>•</center> || sarvāṇi ha vā imāni bhūtānyākāśādeva jāyante .
|-
|- valign = "top"
| आकाश एव लीयन्ते ।|| <center>•</center> || ākāśa eva līyante .
|-
|- valign = "top"
| तस्मादेव जातानि जीवन्ति ।|| <center>•</center> || tasmādeva jātāni jīvanti .
|-
|- valign = "top"
| तस्मादाकाशजं बीजं विन्द्यात् ।|| <center>•</center> || tasmādākāśajaṁ bījaṁ vindyāt .
|-
|- valign = "top"
| तदेवाकाशपीठं स्पार्शनं पीठं तेजःपीठममृतपीठं रत्नपीठं जानीयात् ।|| <center>•</center> || tadevākāśapīṭhaṁ spārśanaṁ pīṭhaṁ tejaḥpīṭhamamṛtapīṭhaṁ ratnapīṭhaṁ jānīyāt .
|-
|- valign = "top"
| यो जानीते सोऽमृतत्वं च गच्छति ।|| <center>•</center> || yo jānīte so'mṛtatvaṁ ca gacchati .
|-
|- valign = "top"
| तस्मादेतां तुरीयां श्रीकामराजीयामेकादशधा भिन्नमेकाक्शरं ब्रह्मेति यो जानीते स तुरीयं पदं प्राप्नोति ।|| <center>•</center> || tasmādetāṁ turīyāṁ śrīkāmarājīyāmekādaśadhā bhinnamekākśaraṁ brahmeti yo jānīte sa turīyaṁ padaṁ prāpnoti .
|-
|- valign = "top"
| य एवं वेदेति महोपनिषत् ॥|| <center>•</center> || ya evaṁ vedeti mahopaniṣat ..
|-
|- valign = "top"
| इति पञ्चमोपनिषत् ॥ ५॥ || <center>•</center> || iti pañcamopaniṣat .. 5..
|}


{| width="100%" |
{| width="100%" |
Строка 1036: Строка 751:
[[Категория:Упанишады веданты, шиваизма и шактизма]]
[[Категория:Упанишады веданты, шиваизма и шактизма]]
[[Категория:Не Муктика]]
[[Категория:Не Муктика]]
[[Категория:Тапини-упанишады]]

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!