Трипуратапини-упанишада

Материал из Шайвавики
Перейти к: навигация, поиск

Трипуратапини-упанишада (санскр. त्रिपुरातापिन्युपनिषत्, tripurātāpinyupaniṣat IAST) — упанишада канона «Муктика»; принадлежит упанишадам Атхарва-веды и упанишадам шактизма. Состоит из пяти глав, написанных прозой; исключение — пятая глава, чей текст, в основном, написан стихами.

Перевод на русский язык был осуществлён в 2008 году С. С. Фёдоровым и выпущен в сборнике «Упанишады веданты, шиваизма и шактизма» в 2009 году в Москве.

По просьбе переводчика перевод не выкладывается — для ознакомления его можно скачать по ссылке внизу страницы с нашего сайта.

Трипуратапини-упанишада[править | править код]

.. त्रिपुरातापिन्युपनिषत् ..
.. tripurātāpinyupaniṣat ..
Трипуратапини-упанишада.


त्रिपुरातापिनीविद्यावेद्यचिच्छक्तिविग्रहम् .
वस्तुतश्चिन्मात्ररूपं परं तत्त्वं भजाम्यहम् ..
tripurātāpinīvidyāvedyacicchaktivigraham .
vastutaścinmātrarūpaṁ paraṁ tattvaṁ bhajāmyaham ..


औं भद्रण् कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुश्ह्टुवाम्सस्तनुउभिर्व्यशेम देवहितण् यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पुउश्हा विश्ववेदाः ।
स्वस्ति नस्तार्क्श्यो अरिश्ह्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
औं शान्तिः शान्तिः शान्तिः ॥
oṁ bhadraṇ karṇebhiḥ śṛṇuyāma devāḥ .
bhadraṃ paśyemākśabhiryajatrāḥ .
sthirairaṅgaistuśhṭuvāmsastanuubhirvyaśema devahitaṇ yadāyuḥ .
svasti na indro vṛddhaśravāḥ .
svasti naḥ puuśhā viśvavedāḥ .
svasti nastārkśyo ariśhṭanemiḥ .
svasti no bṛhaspatirdadhātu ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
Ом! Пусть наши уши слушают то, что благоприятно, о боги.
Пусть наши глаза видят то, что благоприятно, о достойные поклонения!
Пусть мы будем наслаждаться сроком жизни, отведенным богами, Непреклонно восхваляя их с помощью наших тел и конечностей!
Пусть славный Индра благословит нас!
Пусть всеведущее Солнце благословит нас!
Пусть Таркшйа, гроза для злых и порочных, благословит нас!
Пусть Брихаспати ниспошлет нам процветание и удачу!
Ом! Покой! Покой! Покой!


.. अथ त्रिपुरातापिन्युपनिषत् ..
.. atha tripurātāpinyupaniṣat ..
Вот Трипуратапини-упанишада.

Часть первая[править | править код]

हरिः ॐ ..
hariḥ oṁ ..
अथैतस्मिन्नन्तरे भगवान्प्राजापत्यं वैष्णवं विलयकारणं रूपमाश्रित्य त्रिपुराभिधा भगवतीत्येवमादिशक्त्या भूर्भुवः स्वस्त्रीणि स्वर्गभूपातालानि त्रिपुराणि हरमायात्मकेन हीङ्कारेण हृल्लेखाख्या भगवती त्रिकूटावसाने निलये विलये धाम्नि महसा घोरेण प्राप्नोति ।
athaitasminnantare bhagavānprājāpatyaṁ vaiṣṇavaṁ vilayakāraṇaṁ rūpamāśritya tripurābhidhā bhagavatītyevamādiśaktyā bhūrbhuvaḥ svastrīṇi svargabhūpātālāni tripurāṇi haramāyātmakena hīṅkāreṇa hṛllekhākhyā bhagavatī trikūṭāvasāne nilaye vilaye dhāmni mahasā ghoreṇa prāpnoti .
सैवेयं भगवती त्रिपुरेति व्यापठ्यते ।
saiveyaṁ bhagavatī tripureti vyāpaṭhyate .
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
tatsaviturvareṇyaṁ bhargo devasya dhīmahi .
धियो यो नः प्रचोदयात् परो रजसे सावदोम् ।
dhiyo yo naḥ pracodayāt paro rajase sāvadom .
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेद ।
jātavedase sunavāma somamarātīyato nidahāti veda .
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ।
sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritātyagniḥ .
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam .
उर्वारुकमिव बन्धनान्मृत्योर्मुक्शीय मामृतात् ।
urvārukamiva bandhanānmṛtyormukśīya māmṛtāt .
शताक्शरी परमा विद्या त्रयीमयी साष्टार्णा त्रिपुरा परमेश्वरी ।
śatākśarī paramā vidyā trayīmayī sāṣṭārṇā tripurā parameśvarī .
आद्यानि चत्वारि पदानि परब्रह्मविकासीनि ।
ādyāni catvāri padāni parabrahmavikāsīni .
द्वितीयानि शक्त्याख्यानि ।
dvitīyāni śaktyākhyāni .
तृतीयानि शैवानि ।
tṛtīyāni śaivāni .
तत्र लोका वेदाः शास्त्राणि पुराणानि धर्माणि वै चिकित्सितानि ज्योतींषि शिवशक्तियोगादित्येवं घटना व्यापठ्यते ।
tatra lokā vedāḥ śāstrāṇi purāṇāni dharmāṇi vai cikitsitāni jyotīṁṣi śivaśaktiyogādityevaṁ ghaṭanā vyāpaṭhyate .
अथैतस्य परं गह्वरं व्याख्यास्यामो महामनुसमुद्भवं तदिति ।
athaitasya paraṁ gahvaraṁ vyākhyāsyāmo mahāmanusamudbhavaṁ taditi .
ब्रह्म शाश्वतम् ।
brahma śāśvatam .
परो भगवान्निर्लक्शणो निरञ्जनो निरुपाधिराधिरहितो देवः ।
paro bhagavānnirlakśaṇo nirañjano nirupādhirādhirahito devaḥ .
उन्मीलते पश्यति विकासते चैतन्यभावं कामयत इति ।
unmīlate paśyati vikāsate caitanyabhāvaṁ kāmayata iti .
स एको देवः शिवरूपी दृश्यत्वेन विकासते यतिषु यज्ञेषु योगिषु कामयते ।
sa eko devaḥ śivarūpī dṛśyatvena vikāsate yatiṣu yajñeṣu yogiṣu kāmayate .
कामं जायते स एष निरञ्जनोऽकामत्वेनोज्जृम्भते ।
kāmaṁ jāyate sa eṣa nirañjano'kāmatvenojjṛmbhate .
अकचटतपयशान्सृजते ।
akacaṭatapayaśānsṛjate .
तस्मादीश्वरः कामोऽभिधीयते ।
tasmādīśvaraḥ kāmo'bhidhīyate .
तत्परिभाषया कामः ककारं व्याप्नोति ।
tatparibhāṣayā kāmaḥ kakāraṁ vyāpnoti .
काम एवेदं तत्तदिति ककारो गृह्यते ।
kāma evedaṁ tattaditi kakāro gṛhyate .
भस्मात्तत्पदार्थ इति य एवं वेद ।
bhasmāttatpadārtha iti ya evaṁ veda .
सवितुर्वरेण्यमिति षूङ् प्राणिप्रसवे सविता प्राणिनः सूते प्रसूते शक्तिम् ।
saviturvareṇyamiti ṣūṅ prāṇiprasave savitā prāṇinaḥ sūte prasūte śaktim .
सूते त्रिपुरा शक्तिराद्येयं त्रिपुरा परमेश्वरी महाकुण्डलिनी देवी ।
sūte tripurā śaktirādyeyaṁ tripurā parameśvarī mahākuṇḍalinī devī .
जातवेदसमण्डलं योऽधीते सर्वं व्याप्यते ।
jātavedasamaṇḍalaṁ yo'dhīte sarvaṁ vyāpyate .
त्रिकोणशक्तिरेकारेण महाभागेन प्रसूते ।
trikoṇaśaktirekāreṇa mahābhāgena prasūte .
तस्मादेकार एव गृह्यते ।
tasmādekāra eva gṛhyate .
वरेण्यं श्रेष्ठं भजनीयमक्शरं नमस्कार्यम् ।
vareṇyaṁ śreṣṭhaṁ bhajanīyamakśaraṁ namaskāryam .
तस्माद्वरेण्यमेकाराक्शरं गृह्यत इति य एवं वेद ।
tasmādvareṇyamekārākśaraṁ gṛhyata iti ya evaṁ veda .
भर्गो देवस्य धीमहीत्येवं व्याख्यास्यामः ।
bhargo devasya dhīmahītyevaṁ vyākhyāsyāmaḥ .
धकारो धारणा ।
dhakāro dhāraṇā .
धियैव धार्यते भगवान्परमेश्वरः ।
dhiyaiva dhāryate bhagavānparameśvaraḥ .
भर्गो देवो मध्यवर्ति तुरीयमक्शरं साक्शात्तुरीयं सर्वं सर्वान्तर्भूतम् ।
bhargo devo madhyavarti turīyamakśaraṁ sākśātturīyaṁ sarvaṁ sarvāntarbhūtam .
तुरीयाक्शरमीकारं पदानां मध्यवर्तीत्येवं व्याख्यातं भर्गोरूपं व्याचक्शते ।
turīyākśaramīkāraṁ padānāṁ madhyavartītyevaṁ vyākhyātaṁ bhargorūpaṁ vyācakśate .
तस्माद्भर्गो देवस्य धीमहीत्येवमीकाराक्शरं गृह्यते ।
tasmādbhargo devasya dhīmahītyevamīkārākśaraṁ gṛhyate .
महीत्यस्य व्याख्यानं महत्त्वं जडत्वं काठिन्यं विद्यते यस्मिन्नक्शतेरेतन्महि लकारः परं धाम ।
mahītyasya vyākhyānaṁ mahattvaṁ jaḍatvaṁ kāṭhinyaṁ vidyate yasminnakśateretanmahi lakāraḥ paraṁ dhāma .
काठिन्याढ्यं ससागरं सपर्वतं स सप्तद्वीपं सकाननमुज्ज्वलद्रूपं मण्डलमेवोक्तं लकारेण ।
kāṭhinyāḍhyaṁ sasāgaraṁ saparvataṁ sa saptadvīpaṁ sakānanamujjvaladrūpaṁ maṇḍalamevoktaṁ lakāreṇa .
पृथ्वी देवी महीत्यनेन व्याचक्शते ।
pṛthvī devī mahītyanena vyācakśate .
धियो यो नः प्रचोदयात् ।
dhiyo yo naḥ pracodayāt .
परमात्मा सदाशिव आदिभूतः परः ।
paramātmā sadāśiva ādibhūtaḥ paraḥ .
स्थाणुभूतेन लकारेण ज्योतिर्लिङ्गमात्मानं धियो बुद्धयः परे वस्तुनि ध्यानेच्छारहितं निर्विकल्पके प्रचोदयात्प्रेरयेदित्युच्चारणरहितं चेतसैव चिन्तयित्वा भावयेदिति ।
sthāṇubhūtena lakāreṇa jyotirliṅgamātmānaṁ dhiyo buddhayaḥ pare vastuni dhyānecchārahitaṁ nirvikalpake pracodayātprerayedityuccāraṇarahitaṁ cetasaiva cintayitvā bhāvayediti .
परो रजसे सावदोमिति तदवसाने परं ज्योतिरमलं हृदि दैवतं चैतन्यं चिल्लिङ्गं हृदयागारवासिनी हृल्लेखेत्यादिना स्पष्टं वाग्भवकूटं पञ्चाक्शरं पञ्चभूतजनकं पञ्चकलामयं व्यापठ्यत इति ।
paro rajase sāvadomiti tadavasāne paraṁ jyotiramalaṁ hṛdi daivataṁ caitanyaṁ cilliṅgaṁ hṛdayāgāravāsinī hṛllekhetyādinā spaṣṭaṁ vāgbhavakūṭaṁ pañcākśaraṁ pañcabhūtajanakaṁ pañcakalāmayaṁ vyāpaṭhyata iti .
य एवं वेद ।
ya evaṁ veda .
अथ तु परं कामकलाभूतं कामकूटमाहुः ।
atha tu paraṁ kāmakalābhūtaṁ kāmakūṭamāhuḥ .
तत्सवितुर्वरेण्यमित्यादिद्वात्रिंशदक्शरीं पठित्वा तदिति परमात्मा सदाशिवोऽकशरं विमलं निरुपाधितादात्न्यप्रतिपादनेन हकाराक्शरं शिवरूपं निरक्शरमक्शरं व्यालिख्यत इति ।
tatsaviturvareṇyamityādidvātriṁśadakśarīṁ paṭhitvā taditi paramātmā sadāśivo'kaśaraṁ vimalaṁ nirupādhitādātnyapratipādanena hakārākśaraṁ śivarūpaṁ nirakśaramakśaraṁ vyālikhyata iti .
तत्परागव्यावृत्तिमादाय शक्तिं दर्शयति ।
tatparāgavyāvṛttimādāya śaktiṁ darśayati .
तत्सवितुरिति पूर्वेणाध्वना सूर्याधश्चन्द्रिकां व्यालिख्य मूलादिब्रह्मरन्ध्रगं साक्शरमद्वितीयमाचक्शत इत्याह भगवन्तं देवं शिवशक्त्यात्मकमेवोदितम् ।
tatsavituriti pūrveṇādhvanā sūryādhaścandrikāṁ vyālikhya mūlādibrahmarandhragaṁ sākśaramadvitīyamācakśata ityāha bhagavantaṁ devaṁ śivaśaktyātmakamevoditam .
शिवोऽयं परमं देवं शक्तिरेषा तु जीवज्जा ।
सूर्याचन्द्रमसोर्योगाद्धंसस्ततत्पदमुच्यते ॥ १॥
śivo'yaṁ paramaṁ devaṁ śaktireṣā tu jīvajjā . sūryācandramasoryogāddhaṁsastatatpadamucyate .. 1..
तस्मादुज्जृम्भते कामः कामात्कामः परः शिवः ।
कार्णोऽयं कामदेवोऽयं वरेण्यं भर्ग उच्यते ॥ २॥
tasmādujjṛmbhate kāmaḥ kāmātkāmaḥ paraḥ śivaḥ .
kārṇo'yaṁ kāmadevo'yaṁ vareṇyaṁ bharga ucyate .. 2..
तत्सवितुर्वरेण्यं भर्गो देवः क्शीरं सेचनीयमक्शरं समधुघ्नमक्शरं परमात्मजीवात्मनोर्योगात्तदिति स्पष्टमक्शरं तृतीयं ह इति तदेव सदाशिव एव निष्कल्मष आद्यो देवोऽन्त्यमक्शरं व्याक्रियते ।
tatsaviturvareṇyaṁ bhargo devaḥ kśīraṁ secanīyamakśaraṁ samadhughnamakśaraṁ paramātmajīvātmanoryogāttaditi spaṣṭamakśaraṁ tṛtīyaṁ ha iti tadeva sadāśiva eva niṣkalmaṣa ādyo devo'ntyamakśaraṁ vyākriyate .
परमं पदं धीति धारणं विद्यते जडत्वधारणं महीति लकारः शिवाधस्तात्तु लकारार्थः स्पष्टमन्त्यमक्शरं परमं चैतन्यं धियो यो नः प्रचोदयात्परो रजसे सावदोमित्येवं कूटं कामकलालयं षडध्वपरिवर्तको वैष्णवं परमं धामैति भगवांश्चैतस्माद्य एवं वेद ।
paramaṁ padaṁ dhīti dhāraṇaṁ vidyate jaḍatvadhāraṇaṁ mahīti lakāraḥ śivādhastāttu lakārārthaḥ spaṣṭamantyamakśaraṁ paramaṁ caitanyaṁ dhiyo yo naḥ pracodayātparo rajase sāvadomityevaṁ kūṭaṁ kāmakalālayaṁ ṣaḍadhvaparivartako vaiṣṇavaṁ paramaṁ dhāmaiti bhagavāṁścaitasmādya evaṁ veda .
अथैतस्मादपरं तृतीयं शक्तिकूटं प्रतिपद्यते ।
athaitasmādaparaṁ tṛtīyaṁ śaktikūṭaṁ pratipadyate .
द्वात्रिंशदक्शर्या गायत्र्या तत्सवितुर्वरेण्यं तस्मादात्मन आकाश आकाशाद्वायुः स्फुरति तदधीनं वरेण्यं समुदीयमानं सवितुर्वा योग्यो जीवात्मपरमात्मसमुद्भवस्तं प्रकाशशक्तिरूपं जीवाक्शरं स्पष्टमापद्यते ।
dvātriṁśadakśaryā gāyatryā tatsaviturvareṇyaṁ tasmādātmana ākāśa ākāśādvāyuḥ sphurati tadadhīnaṁ vareṇyaṁ samudīyamānaṁ saviturvā yogyo jīvātmaparamātmasamudbhavastaṁ prakāśaśaktirūpaṁ jīvākśaraṁ spaṣṭamāpadyate .
भर्गो देवस्य धीत्यनेनाधाररूपशिवात्माक्शरं गण्यते ।
bhargo devasya dhītyanenādhārarūpaśivātmākśaraṁ gaṇyate .
महीत्यादिनाशेषं काम्यं रमणीयं दृश्यं शक्तिकूटं स्पष्टीकृतमिति ।
mahītyādināśeṣaṁ kāmyaṁ ramaṇīyaṁ dṛśyaṁ śaktikūṭaṁ spaṣṭīkṛtamiti .
एवं पञ्चदशाक्शरं त्रैपुरं योऽधीते स सर्वान्कामानवाप्नोति ।
evaṁ pañcadaśākśaraṁ traipuraṁ yo'dhīte sa sarvānkāmānavāpnoti .
स सर्वांल्लोकाञ्जयति ।
sa sarvāṁllokāñjayati .
स सर्वा वाचो विजृम्भयति ।
sa sarvā vāco vijṛmbhayati .
स रुद्रत्वं प्राप्नोति ।
sa rudratvaṁ prāpnoti .
स वैष्णवं धाम भित्त्वा परं ब्रह्म प्राप्नोति ।
sa vaiṣṇavaṁ dhāma bhittvā paraṁ brahma prāpnoti .
य एवं वेद ।
ya evaṁ veda .
इत्याद्यां विद्यामभिधायैतस्याः शक्तिकूटं शक्तिशिवाद्यं लोपामुद्रेयम् ।
ityādyāṁ vidyāmabhidhāyaitasyāḥ śaktikūṭaṁ śaktiśivādyaṁ lopāmudreyam .
द्वितीये धामनि पूर्वेणैव मनुना बिन्दुहीना शक्तिभूतहृल्लेखा क्रोधमुनिनाधिष्ठिता ।
dvitīye dhāmani pūrveṇaiva manunā binduhīnā śaktibhūtahṛllekhā krodhamuninādhiṣṭhitā .
तृतीये धामनि पूर्वस्या एव विद्याया यद्वाग्भवकूटं तेनैव मानवीं चान्द्रीं कौबेरीं विद्यामाचक्शते ।
tṛtīye dhāmani pūrvasyā eva vidyāyā yadvāgbhavakūṭaṁ tenaiva mānavīṁ cāndrīṁ kauberīṁ vidyāmācakśate .
मदनाधः शिवं वाग्भवम् ।
madanādhaḥ śivaṁ vāgbhavam .
तदूर्ध्वं कामकलामयम् ।
tadūrdhvaṁ kāmakalāmayam .
शक्त्यूर्ध्वं शक्तिमिति मानवी विद्या ।
śaktyūrdhvaṁ śaktimiti mānavī vidyā .
चतुर्थे धामनि शिवशक्त्याख्यमन्यत्तृतीयं चेयं चान्द्री विद्या ।
caturthe dhāmani śivaśaktyākhyamanyattṛtīyaṁ ceyaṁ cāndrī vidyā .
पञ्चमे धामनि ध्येयेयं चान्द्री कामाधः शिवाद्यकामा ।
pañcame dhāmani dhyeyeyaṁ cāndrī kāmādhaḥ śivādyakāmā .
सैव कौबेरि षष्ठे धामनि व्याचक्शत इति ।
saiva kauberi ṣaṣṭhe dhāmani vyācakśata iti .
य एवं वेद ।
ya evaṁ veda .
हित्वेकारं तुरीयस्वरं सर्वादौ सूर्याचन्द्रमस्केन कामेश्वर्येवागस्त्यसंज्ञा ।
hitvekāraṁ turīyasvaraṁ sarvādau sūryācandramaskena kāmeśvaryevāgastyasaṁjñā .
सप्तमे धामनि तृतीयमेतस्या एव पूर्वोक्तायाः कामाद्यं द्विधाधः कं मदनकलाद्यं शक्तिबीजं वाग्भवाद्यं तयोरर्धावशिरस्कं कृत्वा नन्दिविद्येयम् ।
saptame dhāmani tṛtīyametasyā eva pūrvoktāyāḥ kāmādyaṁ dvidhādhaḥ kaṁ madanakalādyaṁ śaktibījaṁ vāgbhavādyaṁ tayorardhāvaśiraskaṁ kṛtvā nandividyeyam .
अष्टमे धामनि वाग्भवमागस्त्यं वागर्थकलामयं कामकलाभिधं सकलमायाशक्तिः प्रभाकरी विद्येयम् ।
aṣṭame dhāmani vāgbhavamāgastyaṁ vāgarthakalāmayaṁ kāmakalābhidhaṁ sakalamāyāśaktiḥ prabhākarī vidyeyam .
नवमे धामनि पुनरागस्त्यं वाग्भवं शक्तिमन्मथशिवशक्तिमन्मथोर्वीमायाकामकलालयं चन्द्रसूर्यानङ्गधूर्जटिमहिमालयं तृतीयं षण्मुखीयं विद्या ।
navame dhāmani punarāgastyaṁ vāgbhavaṁ śaktimanmathaśivaśaktimanmathorvīmāyākāmakalālayaṁ candrasūryānaṅgadhūrjaṭimahimālayaṁ tṛtīyaṁ ṣaṇmukhīyaṁ vidyā .
दशमे धामनि विद्याप्रकाशितया भूय एवागस्त्यविद्यां पठित्वा भूय एवेमामन्त्यमायां परमशिवविद्येयमेकादशे धामनि भूय एवागस्त्यं पठित्वा एतस्या एव वाग्भवं यद्धनजं कामकलालयं च तत्सहजं कृत्वा लोपामुद्रायाः शक्तिकूटराजं पठित्वा वैष्णवी विद्या द्वादशे धामनि व्याचक्शत इति ।
daśame dhāmani vidyāprakāśitayā bhūya evāgastyavidyāṁ paṭhitvā bhūya evemāmantyamāyāṁ paramaśivavidyeyamekādaśe dhāmani bhūya evāgastyaṁ paṭhitvā etasyā eva vāgbhavaṁ yaddhanajaṁ kāmakalālayaṁ ca tatsahajaṁ kṛtvā lopāmudrāyāḥ śaktikūṭarājaṁ paṭhitvā vaiṣṇavī vidyā dvādaśe dhāmani vyācakśata iti .
य एवं वेद ।
ya evaṁ veda .
तान्होवाच ।
tānhovāca .
भगवान्सर्वे यूयं श्रुत्वा पूर्वां कामाख्यां तुरीयरूपां तुरीयातीतां सर्वोत्कटां सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां सकलकलाव्यापिनीं देवतां सामोदां सपरागां सहृदयां सामृतां सकलां सेन्द्रियां सदोदितां परां विद्यां स्पष्टीकृत्वा हृदये निधाय विज्ञायानिलयं गमयित्वा त्रिकूटां त्रिपुरां परमां मायां श्रेष्ठां परां वैष्णवीं संनिधाय हृदयकमलकर्णिकायां परां भगवतीं लक्श्मीं मायां सदोदितां महावश्यकरीं मदनोन्मादनकारिणीं धनुर्बाणधारिणीं वाग्विजृम्भिणीं चन्द्रमण्डलमध्यवर्तिनीं चन्द्रकलां सप्तदशीं महानित्योपस्थितां पाशाङ्कुशमनोज्ञपाणिपल्लवां समुद्यदर्कनिभां त्रिनेत्रां विचिन्त्य देवीं महालक्श्मीं सर्वलक्श्मीमयीं सर्वलक्शणसंपन्नां हृदये चैतन्यरूपिणीं निरञ्जनां त्रिकूटाख्यां स्मितमुखीं सुन्दरीं महामायां सर्वसुभगां महाकुण्डलिनीं त्रिपीठमध्यवर्तिनीमकथादिश्रीपीठे परां भैरवीं चित्कलां महात्रिपुरां देवीं ध्यायेन्महाध्यानयोगेनेयमेवं वेदेति महोपनिषत् ॥
bhagavānsarve yūyaṁ śrutvā pūrvāṁ kāmākhyāṁ turīyarūpāṁ turīyātītāṁ sarvotkaṭāṁ sarvamantrāsanagatāṁ pīṭhopapīṭhadevatāparivṛtāṁ sakalakalāvyāpinīṁ devatāṁ sāmodāṁ saparāgāṁ sahṛdayāṁ sāmṛtāṁ sakalāṁ sendriyāṁ sadoditāṁ parāṁ vidyāṁ spaṣṭīkṛtvā hṛdaye nidhāya vijñāyānilayaṁ gamayitvā trikūṭāṁ tripurāṁ paramāṁ māyāṁ śreṣṭhāṁ parāṁ vaiṣṇavīṁ saṁnidhāya hṛdayakamalakarṇikāyāṁ parāṁ bhagavatīṁ lakśmīṁ māyāṁ sadoditāṁ mahāvaśyakarīṁ madanonmādanakāriṇīṁ dhanurbāṇadhāriṇīṁ vāgvijṛmbhiṇīṁ candramaṇḍalamadhyavartinīṁ candrakalāṁ saptadaśīṁ mahānityopasthitāṁ pāśāṅkuśamanojñapāṇipallavāṁ samudyadarkanibhāṁ trinetrāṁ vicintya devīṁ mahālakśmīṁ sarvalakśmīmayīṁ sarvalakśaṇasaṁpannāṁ hṛdaye caitanyarūpiṇīṁ nirañjanāṁ trikūṭākhyāṁ smitamukhīṁ sundarīṁ mahāmāyāṁ sarvasubhagāṁ mahākuṇḍalinīṁ tripīṭhamadhyavartinīmakathādiśrīpīṭhe parāṁ bhairavīṁ citkalāṁ mahātripurāṁ devīṁ dhyāyenmahādhyānayogeneyamevaṁ vedeti mahopaniṣat ..
इति प्रथमोपनिषत् ॥ १॥
iti prathamopaniṣat .. 1..

Часть вторая[править | править код]

अथातो जातवेदसे सुनवाम सोममित्यादि पठित्वा त्रैपुरी व्यक्तिर्लक्श्यते ।
athāto jātavedase sunavāma somamityādi paṭhitvā traipurī vyaktirlakśyate .
जातवेदस इत्येकर्चसूक्तस्याद्यमध्यमावसानेषु तत्र स्थानेषु विलीनं बीजसागररूपं व्याचक्श्वेत्यृषय ऊचुः ।
jātavedasa ityekarcasūktasyādyamadhyamāvasāneṣu tatra sthāneṣu vilīnaṁ bījasāgararūpaṁ vyācakśvetyṛṣaya ūcuḥ .
तान्होवाच भगवाञ्जातवेदसे सुनवाम सोमं तदत्यम्रवाणीं विलोमेन पठित्वा प्रथमस्याद्यं तदेवं दीर्घं द्वितीयस्याद्यं सुनवाम सोममित्यनेन कौलं वामं श्रेष्ठं सोमं महासौभाग्यमाचक्शते ।
tānhovāca bhagavāñjātavedase sunavāma somaṁ tadatyamravāṇīṁ vilomena paṭhitvā prathamasyādyaṁ tadevaṁ dīrghaṁ dvitīyasyādyaṁ sunavāma somamityanena kaulaṁ vāmaṁ śreṣṭhaṁ somaṁ mahāsaubhāgyamācakśate .
स सर्वसंपत्तिभूतं प्रथमं निवृत्तिकारणं द्वितीयं स्थितिकारणं तृतीयं सर्गकारणमित्यनेन करशुद्धिं कृत्वा त्रिपुराविद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा महाविद्येश्वरीविद्यामाचक्शते त्रिपुरेश्वरीं जातवेदस इति ।
sa sarvasaṁpattibhūtaṁ prathamaṁ nivṛttikāraṇaṁ dvitīyaṁ sthitikāraṇaṁ tṛtīyaṁ sargakāraṇamityanena karaśuddhiṁ kṛtvā tripurāvidyāṁ spaṣṭīkṛtvā jātavedase sunavāma somamityādi paṭhitvā mahāvidyeśvarīvidyāmācakśate tripureśvarīṁ jātavedasa iti .
जाते आद्यक्शरे मातृकायाः शिरसि बैन्दवममृतरूपिणीं कुण्डलिनीं त्रिकोणरूपिणीं चेति वाक्यार्थः ।
jāte ādyakśare mātṛkāyāḥ śirasi baindavamamṛtarūpiṇīṁ kuṇḍalinīṁ trikoṇarūpiṇīṁ ceti vākyārthaḥ .
एवं प्रथमस्याद्यं वाग्भवम् ।
evaṁ prathamasyādyaṁ vāgbhavam .
द्वितीयं कामकलालयम् ।
dvitīyaṁ kāmakalālayam .
जात इत्यनेन परमात्मनो जृम्भणम् ।
jāta ityanena paramātmano jṛmbhaṇam .
जात इत्यादिना परमात्मा शिव उच्यते ।
jāta ityādinā paramātmā śiva ucyate .
जातमात्रेण कामी कामयते काममित्यादिना पूर्णं व्याचक्शते ।
jātamātreṇa kāmī kāmayate kāmamityādinā pūrṇaṁ vyācakśate .
तदेव सुनवाम गोत्रारूढं मध्यवर्तिनामृतमध्येनार्णेन मन्त्रार्णान्स्पष्टीकृत्वा ।
tadeva sunavāma gotrārūḍhaṁ madhyavartināmṛtamadhyenārṇena mantrārṇānspaṣṭīkṛtvā .
गोत्रेति नामगोत्रायामित्यादिना स्पष्टं कामकलालयं शेषं वाममित्यादिना ।
gotreti nāmagotrāyāmityādinā spaṣṭaṁ kāmakalālayaṁ śeṣaṁ vāmamityādinā .
पूर्वेणाध्वना विद्येयं सर्वरक्शाकरी व्याचक्शते ।
pūrveṇādhvanā vidyeyaṁ sarvarakśākarī vyācakśate .
एवमेतेन विद्यां त्रिपुरेशीं स्पष्टीकृत्वा जातवेदस इत्यादिना जातो देव एक ईश्वरः परमो ज्योतिर्मन्त्रतो वेति तुरीयं वरं दत्त्वा बिन्दुपूर्णज्योतिःस्थानं कृत्वा प्रथमस्याद्यं द्वितीयं च तृतीयं च सर्वरक्शाकरीसंबन्धं कृत्वा विद्यामात्मासनरूपिणीं स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा रक्शाकरीं विद्यां स्मृत्वाद्यन्तयोर्धाम्नोः शक्तिशिवरूपिणीं विनियोज्य स इति शक्त्यात्मकं वर्णं सोममिति शैवात्मकं धाम जानीयात् ।
evametena vidyāṁ tripureśīṁ spaṣṭīkṛtvā jātavedasa ityādinā jāto deva eka īśvaraḥ paramo jyotirmantrato veti turīyaṁ varaṁ dattvā bindupūrṇajyotiḥsthānaṁ kṛtvā prathamasyādyaṁ dvitīyaṁ ca tṛtīyaṁ ca sarvarakśākarīsaṁbandhaṁ kṛtvā vidyāmātmāsanarūpiṇīṁ spaṣṭīkṛtvā jātavedase sunavāma somamityādi paṭhitvā rakśākarīṁ vidyāṁ smṛtvādyantayordhāmnoḥ śaktiśivarūpiṇīṁ viniyojya sa iti śaktyātmakaṁ varṇaṁ somamiti śaivātmakaṁ dhāma jānīyāt .
यो जानीते स सुभगो भवति ।
yo jānīte sa subhago bhavati .
एवमेतां चक्रासनगतां त्रिपुरवासिनीं सदोदितां शिवशक्त्यात्मिकमवेदितां जातवेदाः शिव इति सेति शक्त्यात्माक्शरमिति शिवादिशक्त्यन्तरालभूतां त्रिकूटादिचारिणीं सूर्याचन्द्रनमस्कां मन्त्रासनगतां त्रिपुरं महालक्श्मीं सदोदितां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा पूर्वं सदात्मासनरूपां विद्यां स्मृत्वा वेद इत्यादिना विश्वाहसंततोदयबैन्दवमुपरि विन्यस्य सिद्धासनस्थां त्रिपुरां मालिनीं विद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा त्रिपुरां सुन्दरीं श्रित्वा कले अक्शरे विचिन्त्य मूर्तिभूतां मूर्तिरूपिणीं सर्वविद्येश्वरीं त्रिपुरां विद्यां स्पष्टीकृत्वा जातवेदस इत्यादि पठित्वा त्रिपुरां लक्श्मीं श्रित्वाग्निं निदहाति सैवेयमग्न्यानने ज्वलतीति विचिन्त्य त्रिज्योतिषमीश्वरीं त्रिपुरामम्बां विद्यां स्पष्टीकुर्यात् ।
evametāṁ cakrāsanagatāṁ tripuravāsinīṁ sadoditāṁ śivaśaktyātmikamaveditāṁ jātavedāḥ śiva iti seti śaktyātmākśaramiti śivādiśaktyantarālabhūtāṁ trikūṭādicāriṇīṁ sūryācandranamaskāṁ mantrāsanagatāṁ tripuraṁ mahālakśmīṁ sadoditāṁ spaṣṭīkṛtvā jātavedase sunavāma somamityādi paṭhitvā pūrvaṁ sadātmāsanarūpāṁ vidyāṁ smṛtvā veda ityādinā viśvāhasaṁtatodayabaindavamupari vinyasya siddhāsanasthāṁ tripurāṁ mālinīṁ vidyāṁ spaṣṭīkṛtvā jātavedase sunavāma somamityādi paṭhitvā tripurāṁ sundarīṁ śritvā kale akśare vicintya mūrtibhūtāṁ mūrtirūpiṇīṁ sarvavidyeśvarīṁ tripurāṁ vidyāṁ spaṣṭīkṛtvā jātavedasa ityādi paṭhitvā tripurāṁ lakśmīṁ śritvāgniṁ nidahāti saiveyamagnyānane jvalatīti vicintya trijyotiṣamīśvarīṁ tripurāmambāṁ vidyāṁ spaṣṭīkuryāt .
एवमेतेन स नः पर्षदति दुर्गाणि विश्वेत्यादिपरप्रकाशिनी प्रत्यग्भूता कार्या ।
evametena sa naḥ parṣadati durgāṇi viśvetyādiparaprakāśinī pratyagbhūtā kāryā .
विद्येयमाह्वानकर्माणि सर्वतो धीरेति व्याचक्शते ।
vidyeyamāhvānakarmāṇi sarvato dhīreti vyācakśate .
एवमेतद्विद्याष्टकं महामायादेव्यङ्गभूतं व्याचक्शते ।
evametadvidyāṣṭakaṁ mahāmāyādevyaṅgabhūtaṁ vyācakśate .
देवा ह वै भगवन्तमब्रुवन्महाचक्रनायकं नो ब्रूहीति सार्वकामिकं सर्वाराध्यं सर्वरूपं विश्वतोमुखं मोक्शद्वारं यद्योगिन उपविश्य परं ब्रह्म भित्त्वा निर्वाणमुपविशन्ति ।
devā ha vai bhagavantamabruvanmahācakranāyakaṁ no brūhīti sārvakāmikaṁ sarvārādhyaṁ sarvarūpaṁ viśvatomukhaṁ mokśadvāraṁ yadyogina upaviśya paraṁ brahma bhittvā nirvāṇamupaviśanti .
तान्होवाच भगवाञ्श्रीचक्रं व्याख्यास्याम इति ।
tānhovāca bhagavāñśrīcakraṁ vyākhyāsyāma iti .
त्रिकोणं त्र्यस्रं कृत्वा तदन्तर्मध्यवृत्तमानयष्टिरेखामाकृष्य विशालं नीत्वाग्रतो योनिं कृत्वा पूर्वयोन्यग्ररूपिणीं मानयष्टिं कृत्वा तां सर्वोर्ध्वां नीत्वा योनिं कृत्वाद्यं त्रिकोणं चक्रं भवति ।
trikoṇaṁ tryasraṁ kṛtvā tadantarmadhyavṛttamānayaṣṭirekhāmākṛṣya viśālaṁ nītvāgrato yoniṁ kṛtvā pūrvayonyagrarūpiṇīṁ mānayaṣṭiṁ kṛtvā tāṁ sarvordhvāṁ nītvā yoniṁ kṛtvādyaṁ trikoṇaṁ cakraṁ bhavati .
द्वितीयमन्तरालं भवति ।
dvitīyamantarālaṁ bhavati .
तृतीयमष्टयोन्यङ्कितं भवति ।
tṛtīyamaṣṭayonyaṅkitaṁ bhavati .
अथाष्टारचक्राद्यन्तविदिक्कोणाग्रतो रेखां नीत्वा साध्याद्याकर्षणबद्धरेखां नीत्वेत्येवमथोर्ध्वसंपुटयोन्यङ्कितं कृत्वा कक्शाभ्य ऊर्ध्वगरेखाचतुष्टयं कृत्वा यथाक्रमेण मानयष्टिद्वयेन दशयोन्यङ्कितं चक्रं भवति ।
athāṣṭāracakrādyantavidikkoṇāgrato rekhāṁ nītvā sādhyādyākarṣaṇabaddharekhāṁ nītvetyevamathordhvasaṁpuṭayonyaṅkitaṁ kṛtvā kakśābhya ūrdhvagarekhācatuṣṭayaṁ kṛtvā yathākrameṇa mānayaṣṭidvayena daśayonyaṅkitaṁ cakraṁ bhavati .
अनेनैव प्रकारेण पुनर्दशारचक्रं भवति ।
anenaiva prakāreṇa punardaśāracakraṁ bhavati .
मध्यत्रिकोणाग्रचतुष्टयाद्रेखाचराग्रकोणेषु संयोज्य तद्दशारांशतोनीतां मानयष्टिरेखां योजयित्वा चतुर्दशारं चक्रं भवति ।
madhyatrikoṇāgracatuṣṭayādrekhācarāgrakoṇeṣu saṁyojya taddaśārāṁśatonītāṁ mānayaṣṭirekhāṁ yojayitvā caturdaśāraṁ cakraṁ bhavati .
ततोऽष्टपत्रसंवृतं चक्रं भवति ।
tato'ṣṭapatrasaṁvṛtaṁ cakraṁ bhavati .
षोडशपत्रसंवृतं चक्रं चतुर्द्वारं भवति ।
ṣoḍaśapatrasaṁvṛtaṁ cakraṁ caturdvāraṁ bhavati .
ततः पार्थिवं चक्रं चतुर्द्वारं भवति ।
tataḥ pārthivaṁ cakraṁ caturdvāraṁ bhavati .
एवं सृष्टियोगेन चक्रं व्याख्यातम् ।
evaṁ sṛṣṭiyogena cakraṁ vyākhyātam .
नवात्मकं चक्रं प्रातिलोम्येन वा वच्मि ।
navātmakaṁ cakraṁ prātilomyena vā vacmi .
प्रथमं चक्रं त्रैलोक्यमोहनं भवति ।
prathamaṁ cakraṁ trailokyamohanaṁ bhavati .
साणिमाद्यष्टकं भवति ।
sāṇimādyaṣṭakaṁ bhavati .
समात्रष्टकं भवति ।
samātraṣṭakaṁ bhavati .
ससर्वसंक्शोभिण्यादिदशकं भवति ।
sasarvasaṁkśobhiṇyādidaśakaṁ bhavati .
सप्रकटं भवति ।
saprakaṭaṁ bhavati .
त्रिपुरयाधिष्ठितं भवति ।
tripurayādhiṣṭhitaṁ bhavati .
ससर्वसंक्शोभिणीमुद्रया जुष्टं भवति ।
sasarvasaṁkśobhiṇīmudrayā juṣṭaṁ bhavati .
द्वितीयं सर्वाशापरिपूरकं चक्रं भवति ।
dvitīyaṁ sarvāśāparipūrakaṁ cakraṁ bhavati .
सकामाद्याकर्षिणीषोडशकं भवति ।
sakāmādyākarṣiṇīṣoḍaśakaṁ bhavati .
सगुप्तं भवति ।
saguptaṁ bhavati .
त्रिपुरेश्वर्याधिष्ठितं भवति ।
tripureśvaryādhiṣṭhitaṁ bhavati .
सर्वविद्राविणीमुद्रया जुष्टं भवति ।
sarvavidrāviṇīmudrayā juṣṭaṁ bhavati .
तृतीयं सर्वसंक्शोभणं चक्रं भवति ।
tṛtīyaṁ sarvasaṁkśobhaṇaṁ cakraṁ bhavati .
सानङ्गकुसुमाद्यष्टकं भवति ।
sānaṅgakusumādyaṣṭakaṁ bhavati .
सगुप्ततरं भवति ।
saguptataraṁ bhavati .
त्रिपुरसुन्दर्याधिष्ठितं भवति ।
tripurasundaryādhiṣṭhitaṁ bhavati .
सर्वाकर्षिणीमुद्रया जुष्टं भवति ।
sarvākarṣiṇīmudrayā juṣṭaṁ bhavati .
तुरीयं सर्वसौभाग्यदायकं चक्रं भवति ।
turīyaṁ sarvasaubhāgyadāyakaṁ cakraṁ bhavati .
ससर्वसंक्शोभिण्यादिद्विसप्तकं भवति ।
sasarvasaṁkśobhiṇyādidvisaptakaṁ bhavati .
ससंप्रदायं भवति ।
sasaṁpradāyaṁ bhavati .
त्रिपुरवासिन्याधिष्ठितं भवति ।
tripuravāsinyādhiṣṭhitaṁ bhavati .
ससर्ववशंकरिणीमुद्रया जुष्टं भवति ।
sasarvavaśaṁkariṇīmudrayā juṣṭaṁ bhavati .
तुरीयान्तं सर्वार्थसाधकं चक्रं भवति ।
turīyāntaṁ sarvārthasādhakaṁ cakraṁ bhavati .
ससर्वसिद्धिप्रदादिदशकं भवति ।
sasarvasiddhipradādidaśakaṁ bhavati .
सकलकौलं भवति ।
sakalakaulaṁ bhavati .
त्रिपुरामहालक्श्म्याधिष्ठितं भवति ।
tripurāmahālakśmyādhiṣṭhitaṁ bhavati .
महोन्मादिनीमुद्रया जुष्टं भवति ।
mahonmādinīmudrayā juṣṭaṁ bhavati .
षष्ठं सर्वरक्शाकरं चक्रं भवति ।
ṣaṣṭhaṁ sarvarakśākaraṁ cakraṁ bhavati .
ससर्वज्ञत्वादिदशकं भवति ।
sasarvajñatvādidaśakaṁ bhavati .
सनिगर्भं भवति ।
sanigarbhaṁ bhavati .
त्रिपुरमालिन्याधिष्ठितं भवति ।
tripuramālinyādhiṣṭhitaṁ bhavati .
महाङ्कुशमुद्रया जुष्टं भवति ।
mahāṅkuśamudrayā juṣṭaṁ bhavati .
सप्तमं सर्वरोगहरं चक्रं भवति ।
saptamaṁ sarvarogaharaṁ cakraṁ bhavati .
सर्ववशिन्याद्यष्टकं भवति ।
sarvavaśinyādyaṣṭakaṁ bhavati .
सरहस्यं भवति ।
sarahasyaṁ bhavati .
त्रिपुरसिद्ध्याधिष्ठितं भवति ।
tripurasiddhyādhiṣṭhitaṁ bhavati .
सखेचरीमुद्रया जुष्टं भवति ।
sakhecarīmudrayā juṣṭaṁ bhavati .
अष्टमं सर्वसिद्धिप्रदं चक्रं भवति ।
aṣṭamaṁ sarvasiddhipradaṁ cakraṁ bhavati .
सायुधचतुष्टयं भवति ।
sāyudhacatuṣṭayaṁ bhavati .
सपरापररहस्यं भवति ।
saparāpararahasyaṁ bhavati .
त्रिपुराम्बयाधिष्ठितं भवति ।
tripurāmbayādhiṣṭhitaṁ bhavati .
बीजमुद्रयाधिष्ठितं भवति ।
bījamudrayādhiṣṭhitaṁ bhavati .
नवमं चक्रनायकं सर्वानन्दमयं चक्रं भवति ।
navamaṁ cakranāyakaṁ sarvānandamayaṁ cakraṁ bhavati .
सकामेश्वर्यादित्रिकं भवति ।
sakāmeśvaryāditrikaṁ bhavati .
सातिरहस्यं भवति ।
sātirahasyaṁ bhavati .
महात्रिपुरसुन्दर्याधिष्ठितं भवति ।
mahātripurasundaryādhiṣṭhitaṁ bhavati .
योनिमुद्रया जुष्टं भवति ।
yonimudrayā juṣṭaṁ bhavati .
संक्रामन्ति वै सर्वाणि च्छन्दांसि चकाराणि ।
saṁkrāmanti vai sarvāṇi cchandāṁsi cakārāṇi .
तदेव चक्रं श्रीचक्रम् ।
tadeva cakraṁ śrīcakram .
तस्य नाभ्यामग्निमण्डले सूर्याचन्द्रमसौ ॥
tasya nābhyāmagnimaṇḍale sūryācandramasau ..
तत्रोंकारपीठं पूजयित्वा तत्राक्शरं बिन्दुरूपं तदन्तर्गतव्योमरूपिणीं विद्यां परमां स्मृत्वा महात्रिपुरसुन्दरीमावाह्य ।
tatroṁkārapīṭhaṁ pūjayitvā tatrākśaraṁ bindurūpaṁ tadantargatavyomarūpiṇīṁ vidyāṁ paramāṁ smṛtvā mahātripurasundarīmāvāhya .
क्शीरेण स्नापिते देवि चन्दनेन विलेपिते ।
kśīreṇa snāpite devi candanena vilepite .
बिल्वपत्रार्चिते देवि दुर्गेऽहं शरणं गतः ।
bilvapatrārcite devi durge'haṁ śaraṇaṁ gataḥ .
इत्येकयर्चा प्रार्थ्य मायालक्श्मी तन्त्रेण पूजयेदिति भगवानब्रवीत् ।
ityekayarcā prārthya māyālakśmī tantreṇa pūjayediti bhagavānabravīt .
एतैर्मन्त्रैर्भगवतीं यजेत् ।
etairmantrairbhagavatīṁ yajet .
ततो देवी प्रीता भवति ।
tato devī prītā bhavati .
स्वात्मानं दर्शयति ।
svātmānaṁ darśayati .
तस्माद्य एतैर्मन्त्रैर्यजति स ब्रह्म पश्यति ।
tasmādya etairmantrairyajati sa brahma paśyati .
स सर्वं पश्यति ।
sa sarvaṁ paśyati .
सोऽमृतत्वं च गच्छति ।
so'mṛtatvaṁ ca gacchati .
य एवं वेदेति महोपनिषत् ॥
ya evaṁ vedeti mahopaniṣat ..
इति द्वितीयोपनिषत् ॥ २॥
iti dvitīyopaniṣat .. 2..

Часть третья[править | править код]

देवा ह वै मुद्राः सृजेमेति भगवन्तमब्रुवन् ।
devā ha vai mudrāḥ sṛjemeti bhagavantamabruvan .
तान्होवाच भगवानवनिकृतजानुमण्डलं विस्तीर्य पद्मासनं कृत्वा मुद्राः सृजतेति ।
tānhovāca bhagavānavanikṛtajānumaṇḍalaṁ vistīrya padmāsanaṁ kṛtvā mudrāḥ sṛjateti .
स सर्वानाकर्षयति यो योनिमुद्रामधीते ।
sa sarvānākarṣayati yo yonimudrāmadhīte .
स सर्वं वेत्ति ।
sa sarvaṁ vetti .
स सर्वफलमश्नुते ।
sa sarvaphalamaśnute .
स सर्वान्भञ्जयति ।
sa sarvānbhañjayati .
स विद्वेषिणं स्तम्भयति ।
sa vidveṣiṇaṁ stambhayati .
मध्यमे अनामिकोपरि विन्यस्य कनिष्ठिकाङ्गुष्ठतोऽधीते मुक्तयोस्तर्जन्योर्दण्डवदधस्तादेवंविधा प्रथमा संपद्यते ।
madhyame anāmikopari vinyasya kaniṣṭhikāṅguṣṭhato'dhīte muktayostarjanyordaṇḍavadadhastādevaṁvidhā prathamā saṁpadyate .
सैव मिलितमध्यमा द्वितीया ।
saiva militamadhyamā dvitīyā .
तृतीयाङ्कुशाकृतिरिति ।
tṛtīyāṅkuśākṛtiriti .
प्रातिलोम्येन पाणी सङ्घर्षयित्वाङ्गुष्ठौ साग्रिमौ समाधाय तुरीया ।
prātilomyena pāṇī saṅgharṣayitvāṅguṣṭhau sāgrimau samādhāya turīyā .
परस्परं कनीयसेदं मध्यमाबद्धे अनामिके दण्डिन्यौ तर्जन्यावालिङ्ग्यावष्टभ्य मध्यमानखमिलिताङ्गुष्ठौ पञ्चमी ।
parasparaṁ kanīyasedaṁ madhyamābaddhe anāmike daṇḍinyau tarjanyāvāliṅgyāvaṣṭabhya madhyamānakhamilitāṅguṣṭhau pañcamī .
सैवाग्रेऽङ्कुशाकृतिः षष्ठी ।
saivāgre'ṅkuśākṛtiḥ ṣaṣṭhī .
दक्शिणशये वामबाहुं कृत्वान्योन्यानामिके कनीयसीमध्यगते मध्यमे तर्जन्याक्रान्ते सरलास्वङ्गुष्ठौ खेचरी सप्तमी ।
dakśiṇaśaye vāmabāhuṁ kṛtvānyonyānāmike kanīyasīmadhyagate madhyame tarjanyākrānte saralāsvaṅguṣṭhau khecarī saptamī .
सर्वोर्ध्वे सर्वसंहृति स्वमध्यमानामिकान्तरे कनीयसि पार्श्वयोस्तर्जन्यावङ्कुशाढ्ये युक्ता साङ्गुष्ठयोगतोऽन्योन्यं सममञ्जलिं कृत्वाष्टमी ।
sarvordhve sarvasaṁhṛti svamadhyamānāmikāntare kanīyasi pārśvayostarjanyāvaṅkuśāḍhye yuktā sāṅguṣṭhayogato'nyonyaṁ samamañjaliṁ kṛtvāṣṭamī .
परस्परमध्यमापृष्ठवर्तिन्यावनामिके तर्जन्याक्रान्ते समे मध्यमे आदायाङ्गुष्ठौ मध्यवर्तिनौ नवमी प्रतिपद्यत इति ।
parasparamadhyamāpṛṣṭhavartinyāvanāmike tarjanyākrānte same madhyame ādāyāṅguṣṭhau madhyavartinau navamī pratipadyata iti .
सैवेयं कनीयसे समे अन्तरितेऽङ्गुष्ठौ समावन्तरितौ कृत्वा त्रिखण्डापद्यत इति ।
saiveyaṁ kanīyase same antarite'ṅguṣṭhau samāvantaritau kṛtvā trikhaṇḍāpadyata iti .
पञ्च बाणाः पञ्चाद्या मुद्राः स्पष्टाः ।
pañca bāṇāḥ pañcādyā mudrāḥ spaṣṭāḥ .
क्रोमङ्कुशा ।
kromaṅkuśā .
हसख्फ्रें खेचरी ।
hasakhphreṁ khecarī .
हंस्रौ बीजाष्टमी वाग्भवाद्या नवमी दशमी च संपद्यत इति ।
haṁsrau bījāṣṭamī vāgbhavādyā navamī daśamī ca saṁpadyata iti .
य एवं वेद ।
ya evaṁ veda .
अथातः कामकलाभूतं चक्रं व्याख्यास्यामो ह्रीं क्लीमैं ब्लूऍं स्रौमेते पञ्च कामाः सर्वचक्रं व्यावर्तन्ते ।
athātaḥ kāmakalābhūtaṁ cakraṁ vyākhyāsyāmo hrīṁ klīmaiṁ blūæṁ sraumete pañca kāmāḥ sarvacakraṁ vyāvartante .
मध्यमं कामं सर्वावसाने संपुटीकृत्य ब्लूङ्कारेण संपुटं व्याप्तं कृत्वा द्विरैन्दवेन मध्यवर्तिना साध्यं बद्ध्वा भूर्जपत्रे यजति ।
madhyamaṁ kāmaṁ sarvāvasāne saṁpuṭīkṛtya blūṅkāreṇa saṁpuṭaṁ vyāptaṁ kṛtvā dviraindavena madhyavartinā sādhyaṁ baddhvā bhūrjapatre yajati .
तच्चक्रं यो वेत्ति स सर्वं वेत्ति ।
taccakraṁ yo vetti sa sarvaṁ vetti .
स सकलाऍंल्लोकानाकर्षयति ।
sa sakalāæṁllokānākarṣayati .
स सर्वं स्तम्भयति ।
sa sarvaṁ stambhayati .
नीलीयुक्तं चक्रं शत्रून्मारयति ।
nīlīyuktaṁ cakraṁ śatrūnmārayati .
गतिं स्तम्भयति ।
gatiṁ stambhayati .
लाक्शायुक्तं कृत्वा सकललोकं वशीकरोति ।
lākśāyuktaṁ kṛtvā sakalalokaṁ vaśīkaroti .
नवलक्शजपं कृत्वा रुद्रत्वं प्राप्नोति ।
navalakśajapaṁ kṛtvā rudratvaṁ prāpnoti .
मातृकया वेष्टितं कृत्वा विजयी भवति ।
mātṛkayā veṣṭitaṁ kṛtvā vijayī bhavati .
भगाङ्ककुण्डं कृत्वाग्निमाधाय पुरुषो हविषा हुत्वा योषितो वशीकरोति ।
bhagāṅkakuṇḍaṁ kṛtvāgnimādhāya puruṣo haviṣā hutvā yoṣito vaśīkaroti .
वर्तुले हुत्वा श्रियमतुलं प्राप्नोति ।
vartule hutvā śriyamatulaṁ prāpnoti .
चतुरस्रे हुत्वा वृष्टिर्भवति ।
caturasre hutvā vṛṣṭirbhavati .
त्रिकोणे हुत्वा शत्रून्मारयति ।
trikoṇe hutvā śatrūnmārayati .
गतिं स्तम्भयति ।
gatiṁ stambhayati .
पुष्पाणि हुत्वा विजयी भवति ।
puṣpāṇi hutvā vijayī bhavati .
महारसैर्हुत्वा परमानन्दनिर्भरो भवति ।
mahārasairhutvā paramānandanirbharo bhavati .
गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam .
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श्रुण्वन्नूतिभिः सीद सादनम् ।
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śruṇvannūtibhiḥ sīda sādanam .
इत्येवमाद्यमक्शरं तदन्त्यबिन्दुपूर्णमित्यनेनाङ्गं स्पृशति ।
ityevamādyamakśaraṁ tadantyabindupūrṇamityanenāṅgaṁ spṛśati .
गं गणेशाय नम इति गणेशं नमस्कुर्वीत ।
gaṁ gaṇeśāya nama iti gaṇeśaṁ namaskurvīta .
ॐ नमो भगवते भस्माङ्गरागायोग्रतेजसे हनहन दहदह पचपच मथमथ विध्वंसयविध्वंसय हलभञ्जन शूलमूले व्यञ्जनसिद्धिं कुरुकुरु समुद्रं पूर्वप्रतिष्ठिअतं शोषयशोषय स्तम्भयस्तम्भय परमन्त्रपरयन्त्रपरतन्त्रपरदूतपरकटकपरच्छेदनकर विदारयविदारय च्छिन्धिच्छिन्धि ह्रीं फट् स्वाहा ।
oṁ namo bhagavate bhasmāṅgarāgāyogratejase hanahana dahadaha pacapaca mathamatha vidhvaṁsayavidhvaṁsaya halabhañjana śūlamūle vyañjanasiddhiṁ kurukuru samudraṁ pūrvapratiṣṭhiataṁ śoṣayaśoṣaya stambhayastambhaya paramantraparayantraparatantraparadūtaparakaṭakaparacchedanakara vidārayavidāraya cchindhicchindhi hrīṁ phaṭ svāhā .
अनेन क्शेत्राध्यक्शं पूजयेदिति ।
anena kśetrādhyakśaṁ pūjayediti .
कुलकुमारि विद्महे मन्त्रकोटिसुधीमहि ।
kulakumāri vidmahe mantrakoṭisudhīmahi .
तन्नः कौलिः प्रचोदयात् ।
tannaḥ kauliḥ pracodayāt .
इति कुमार्यर्चनं कृत्वा यो वै साधकोऽभिलिखति सोऽमृतत्वं गच्छति ।
iti kumāryarcanaṁ kṛtvā yo vai sādhako'bhilikhati so'mṛtatvaṁ gacchati .
स यश आप्नोति ।
sa yaśa āpnoti .
स परमायुष्यमथ वा परं ब्रह्म भित्त्वा तिष्ठति ।
sa paramāyuṣyamatha vā paraṁ brahma bhittvā tiṣṭhati .
य एवं वेदेति महोपनिषत् ।
ya evaṁ vedeti mahopaniṣat .
इति तृतीयोपनिषत् ॥ ३ ॥
iti tṛtīyopaniṣat .. 3..

Часть четвёртая[править | править код]

देवा ह वै भगवन्तमब्रुवन्देव गायत्रं हृदयं नो व्याख्यातं त्रैपुरं सर्वोत्तमम् ।
devā ha vai bhagavantamabruvandeva gāyatraṁ hṛdayaṁ no vyākhyātaṁ traipuraṁ sarvottamam .
जातवेदससूक्तेनाख्यातं नस्त्रैपुराष्टकम् ।
jātavedasasūktenākhyātaṁ nastraipurāṣṭakam .
यदिष्ट्वा मुच्यते योगी जन्मसंसारबन्धनात् ।
yadiṣṭvā mucyate yogī janmasaṁsārabandhanāt .
अथ मृत्युंजयं नो ब्रूहीत्येवं ब्रुवतां सर्वेषां देवानां श्रुत्वेदं वाक्यमथातस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयं दर्शयति ।
atha mṛtyuṁjayaṁ no brūhītyevaṁ bruvatāṁ sarveṣāṁ devānāṁ śrutvedaṁ vākyamathātastryambakenānuṣṭubhena mṛtyuṁjayaṁ darśayati .
कस्मात्त्र्यम्बकमिति ।
kasmāttryambakamiti .
त्रयाणां पुराणामम्बकं स्वामिनं तस्मादुच्यते त्र्यम्बकमिति ।
trayāṇāṁ purāṇāmambakaṁ svāminaṁ tasmāducyate tryambakamiti .
अथ कस्मादुच्यते यजामह इति ।
atha kasmāducyate yajāmaha iti .
यजामहे सेवामहे वस्तु महेत्यक्शरद्वयेन कूटत्वेनाक्शरैकेण मृत्युंजयमित्युच्यते ।
yajāmahe sevāmahe vastu mahetyakśaradvayena kūṭatvenākśaraikeṇa mṛtyuṁjayamityucyate .
तस्मादुच्यते यजामह इति ।
tasmāducyate yajāmaha iti .
अथ कस्मादुच्यते सुगन्धिमिति ।
atha kasmāducyate sugandhimiti .
सर्वतो यश आप्नोति ।
sarvato yaśa āpnoti .
तस्मादुच्यते सुगन्धिमिति ।
tasmāducyate sugandhimiti .
अथ कस्मादुच्यते पुष्टिवर्धनमिति ।
atha kasmāducyate puṣṭivardhanamiti .
यत्सर्वांल्लोकान्सृजति यत्सर्वांल्लोकांस्तारयति यत्सर्वांल्लोकान्व्याप्नोति तस्मादुच्यते पुष्टिवर्धनमिति ।
yatsarvāṁllokānsṛjati yatsarvāṁllokāṁstārayati yatsarvāṁllokānvyāpnoti tasmāducyate puṣṭivardhanamiti .
अथ कस्मादुच्यते उर्वारुकमिव बन्धनान्मृत्योर्मुक्शीयेति ।
atha kasmāducyate urvārukamiva bandhanānmṛtyormukśīyeti .
संलग्नत्वादुर्वारुकमिव मृत्योः संसारबन्धनात्संलग्नत्वाद्बद्धत्वान्मोक्शीभवति मुक्तो भवति ।
saṁlagnatvādurvārukamiva mṛtyoḥ saṁsārabandhanātsaṁlagnatvādbaddhatvānmokśībhavati mukto bhavati .
अथ कस्मादुच्यते मामृतादिति अमृतत्वं प्राप्नोत्यक्शरं प्राप्नोति स्वयं रुद्रो भवति ।
atha kasmāducyate māmṛtāditi amṛtatvaṁ prāpnotyakśaraṁ prāpnoti svayaṁ rudro bhavati .
देवा ह वै भगवन्तमूचुः सर्वं नो व्याख्यातम् ।
devā ha vai bhagavantamūcuḥ sarvaṁ no vyākhyātam .
अथ कैर्मन्त्रैः स्तुता भगवती स्वात्मानं दर्शयति तान्सर्वाञ्छैवान्वैष्णवान्सौरान्गाणेशान्नो ब्रूहीति ।
atha kairmantraiḥ stutā bhagavatī svātmānaṁ darśayati tānsarvāñchaivānvaiṣṇavānsaurāngāṇeśānno brūhīti .
स होवाच भगवांस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयमुपासयेत् ।
sa hovāca bhagavāṁstryambakenānuṣṭubhena mṛtyuṁjayamupāsayet .
पूर्वेणाध्वना व्याप्तमेकाक्शरमिति स्मृतम् ।
pūrveṇādhvanā vyāptamekākśaramiti smṛtam .
ॐ नमः शिवायेति याजुषमन्त्रोपासको रुद्रत्वं प्राप्नोति ।
oṁ namaḥ śivāyeti yājuṣamantropāsako rudratvaṁ prāpnoti .
कल्याणं प्राप्नोति ।
kalyāṇaṁ prāpnoti .
य एवं वेद ।
ya evaṁ veda .
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
tadviṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ .
दिवीव चक्शुराततम् ।
divīva cakśurātatam .
विष्णोः सर्वतोमुखस्य स्नेहो यथा पललपिण्डमोतप्रोतमनुव्याप्तं व्यतिरिक्तं व्याप्नुत इति व्याप्नुवतो विष्णोस्तत्परमं पदं परं व्योमेति परमं पदं पश्यन्ति वीक्शन्ते ।
viṣṇoḥ sarvatomukhasya sneho yathā palalapiṇḍamotaprotamanuvyāptaṁ vyatiriktaṁ vyāpnuta iti vyāpnuvato viṣṇostatparamaṁ padaṁ paraṁ vyometi paramaṁ padaṁ paśyanti vīkśante .
सूरयो ब्रह्मादयो देवास इति सदा हृदय अदधते ।
sūrayo brahmādayo devāsa iti sadā hṛdaya adadhate .
तस्माद्विष्णोः स्वरूपं वसति तिष्ठति भूतेश्विति वासुदेव इति ।
tasmādviṣṇoḥ svarūpaṁ vasati tiṣṭhati bhūteśviti vāsudeva iti .
ॐ नम इति त्रीण्यक्शराणि ।
oṁ nama iti trīṇyakśarāṇi .
भगवत इति चत्वारि ।
bhagavata iti catvāri .
वासुदेवायेति पञ्चाक्शराणि ।
vāsudevāyeti pañcākśarāṇi .
एतद्वै वासुदेवस्य द्वादशार्णमभ्येति ।
etadvai vāsudevasya dvādaśārṇamabhyeti .
सोपप्लवं तरति ।
sopaplavaṁ tarati .
स सर्वमायुरेति ।
sa sarvamāyureti .
विन्दते प्राजापत्यं रायस्पोषं गौपत्यं च तमश्नुते प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपमकार उकारो मकार इति ।
vindate prājāpatyaṁ rāyaspoṣaṁ gaupatyaṁ ca tamaśnute pratyagānandaṁ brahmapuruṣaṁ praṇavasvarūpamakāra ukāro makāra iti .
तानेकधा संभवति तदोमिति ।
tānekadhā saṁbhavati tadomiti .
हंसः शुचिषद्वसुरन्तरिक्शसद्धोता वेदिषदतिथिर्दुरोणसत् ।
haṁsaḥ śuciṣadvasurantarikśasaddhotā vediṣadatithirduroṇasat .
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।
nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṁ bṛhat .
हंस इत्येतन्मनोरक्शरद्वितीयेन प्रभापुञ्जेन सौरेण धृतमब्जा गोजा ऋतजा अद्रिजा ऋतं सत्याप्रभापुञ्जिन्युषासन्ध्याप्रज्ञाभिः शक्तिभिः पूर्वं सौरमधीयानः सर्वं फलमश्नुते ।
haṁsa ityetanmanorakśaradvitīyena prabhāpuñjena saureṇa dhṛtamabjā gojā ṛtajā adrijā ṛtaṁ satyāprabhāpuñjinyuṣāsandhyāprajñābhiḥ śaktibhiḥ pūrvaṁ sauramadhīyānaḥ sarvaṁ phalamaśnute .
स व्योम्नि परमे धामनि सौरे निवसते ।
sa vyomni parame dhāmani saure nivasate .
गणानां त्वति त्रैष्टुभेन पूर्वेणाध्वना मनुनैकार्णेन गणाधिपमभ्यर्च्य गणेशत्वं प्राप्नोति ।
gaṇānāṁ tvati traiṣṭubhena pūrveṇādhvanā manunaikārṇena gaṇādhipamabhyarcya gaṇeśatvaṁ prāpnoti .
अथ गायत्री सावित्री सरस्वत्यजपा मातृका प्रोक्ता तया सर्वमिदं व्याप्तम् ।
atha gāyatrī sāvitrī sarasvatyajapā mātṛkā proktā tayā sarvamidaṁ vyāptam .
ऐं वागीश्वरि विद्महे क्लीं कामेश्वरी धीमहि ।
aiṁ vāgīśvari vidmahe klīṁ kāmeśvarī dhīmahi .
सौस्तन्नः शक्तिः प्रचोदयादिति ।
saustannaḥ śaktiḥ pracodayāditi .
गायत्री प्रातः सावित्री मध्यन्दिने सरस्वती सायमिति निरन्तरमजपा ।
gāyatrī prātaḥ sāvitrī madhyandine sarasvatī sāyamiti nirantaramajapā .
हंस इत्येव मातृका ।
haṁsa ityeva mātṛkā .
पञ्चाशद्वर्णविग्रहेणाकारादिक्शकारान्तेन व्याप्तानि भुवनानि शास्त्राणि च्छन्दांसीत्येवं भगवतीं सर्वं व्याप्नोतीत्येव तस्यै वै नमोनम इति ।
pañcāśadvarṇavigraheṇākārādikśakārāntena vyāptāni bhuvanāni śāstrāṇi cchandāṁsītyevaṁ bhagavatīṁ sarvaṁ vyāpnotītyeva tasyai vai namonama iti .
तान्भगवानब्रवीदेतैर्मन्त्रैर्नित्यं देवीं यः स्तौति स सर्वं पश्यति ।
tānbhagavānabravīdetairmantrairnityaṁ devīṁ yaḥ stauti sa sarvaṁ paśyati .
सोऽमृतत्वं च गच्छति ।
so'mṛtatvaṁ ca gacchati .
य एवं वेदेत्युपनिषत् ॥
ya evaṁ vedetyupaniṣat ..
इति तुरीयोपनिषत् ॥ ४॥
iti turīyopaniṣat .. 4..

Часть пятая[править | править код]

देवा ह वै भगवन्तमब्रुवन्स्वामिन्नः कथितं स्फुटं क्रियाकाण्डं सविषयं त्रैपुरमिति ।
devā ha vai bhagavantamabruvansvāminnaḥ kathitaṁ sphuṭaṁ kriyākāṇḍaṁ saviṣayaṁ traipuramiti .
अथ परमनिर्विशेषं कथयस्वेति ।
atha paramanirviśeṣaṁ kathayasveti .
तान्होवाच भगवांस्तुरीयया माययान्त्यया निर्दिष्टं परमं ब्रह्मेति ।
tānhovāca bhagavāṁsturīyayā māyayāntyayā nirdiṣṭaṁ paramaṁ brahmeti .
परमपुरुषं चिद्रूपं परमात्मेति ।
paramapuruṣaṁ cidrūpaṁ paramātmeti .
श्रोता मन्ता द्रष्टादेष्टा स्प्रष्टाघोष्टा विज्ञाता प्रज्ञाता सर्वेषां पुरुषाणामन्तःपुरुषः स आत्मा स विज्ञेय इति ।
śrotā mantā draṣṭādeṣṭā spraṣṭāghoṣṭā vijñātā prajñātā sarveṣāṁ puruṣāṇāmantaḥpuruṣaḥ sa ātmā sa vijñeya iti .
न तत्र लोका अलोका न तत्र देवा अदेवाः पशवोऽपशवस्तापसो न तापसः पौल्कसो न पौल्कसो विप्रा न विप्राः ।
na tatra lokā alokā na tatra devā adevāḥ paśavo'paśavastāpaso na tāpasaḥ paulkaso na paulkaso viprā na viprāḥ .
स इत्येकमेव परं ब्रह्म विभ्राजते निर्वाणम् ।
sa ityekameva paraṁ brahma vibhrājate nirvāṇam .
न तत्र देवा ऋषयः पितर ईशते प्रतिबुद्धः सर्वविद्येति ।
na tatra devā ṛṣayaḥ pitara īśate pratibuddhaḥ sarvavidyeti .
तत्रैते श्लोका भवन्ति ।
tatraite ślokā bhavanti .
अतो निर्विषयं नित्यं मनः कार्यं मुमुक्शुणा ।
यतो निर्विषयो नाम मनसो मुक्तिरिष्यते ॥ १॥
ato nirviṣayaṁ nityaṁ manaḥ kāryaṁ mumukśuṇā .
yato nirviṣayo nāma manaso muktiriṣyate .. 1..
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ २॥
mano hi dvividhaṁ proktaṁ śuddhaṁ cāśuddhameva ca .
aśuddhaṁ kāmasaṁkalpaṁ śuddhaṁ kāmavivarjitam .. 2..
मन एव मनुष्याणां कारणं बन्धमोक्शयोः ।
बन्धनं विषयासक्तं मुक्त्यै निर्विषयं मनः ॥ ३॥
mana eva manuṣyāṇāṁ kāraṇaṁ bandhamokśayoḥ .
bandhanaṁ viṣayāsaktaṁ muktyai nirviṣayaṁ manaḥ .. 3..
निरस्तविषयासङ्गं संनिरुध्य मनो हृदि ।
यदा यात्यमनीभावस्तदा तत्परमं पदम् ॥ ४॥
nirastaviṣayāsaṅgaṁ saṁnirudhya mano hṛdi .
yadā yātyamanībhāvastadā tatparamaṁ padam .. 4..
तावदेव निरोद्धव्यं यावद्हृदिगतं क्शयम् ।
एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः ॥ ५॥
tāvadeva niroddhavyaṁ yāvad̮hṛdigataṁ kśayam .
etajjñānaṁ ca dhyānaṁ ca śeṣo'nyo granthavistaraḥ .. 5..
नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च ।
पक्शपातविनिर्मुक्तं ब्रह्म संपद्यते ध्रुवम् ॥ ६॥
naiva cintyaṁ na cācintyaṁ na cintyaṁ cintyameva ca .
pakśapātavinirmuktaṁ brahma saṁpadyate dhruvam .. 6..
स्वरेण सल्लयेद्योगी स्वरं संभावयेत्परम् ।
अस्वरेण तु भावेन न भावो भाव इष्यते ॥ ७॥
svareṇa sallayedyogī svaraṁ saṁbhāvayetparam .
asvareṇa tu bhāvena na bhāvo bhāva iṣyate .. 7..
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।
तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते क्रमात् ॥ ८॥
tadeva niṣkalaṁ brahma nirvikalpaṁ nirañjanam .
tadbrahmāhamiti jñātvā brahma saṁpadyate kramāt .. 8..
निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।
अप्रमेयमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः ॥ ९॥
nirvikalpamanantaṁ ca hetudṛṣṭāntavarjitam .
aprameyamanādyantaṁ yajjñātvā mucyate budhaḥ .. 9..
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्शुर्न वै मुक्त इत्येषा परमार्थता ॥ १०॥
na nirodho na cotpattirna baddho na ca sādhakaḥ .
na mumukśurna vai mukta ityeṣā paramārthatā .. 10..
एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।
स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ १२॥
eka evātmā mantavyo jāgratsvapnasuṣuptiṣu .
sthānatrayavyatītasya punarjanma na vidyate .. 12..
एक एव हि भूतात्मा भूतेभूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२॥
eka eva hi bhūtātmā bhūtebhūte vyavasthitaḥ .
ekadhā bahudhā caiva dṛśyate jalacandravat .. 12..
घटसंवृतमाकाशं नीयमाने घटे यथा ।
घटो नीयेत नाकाशं तथा जीवो नभोपमः ॥ १३॥
ghaṭasaṁvṛtamākāśaṁ nīyamāne ghaṭe yathā .
ghaṭo nīyeta nākāśaṁ tathā jīvo nabhopamaḥ .. 13..
घटवद्विविधाकारं भिद्यमां पुनः पुनः ।
तद्भेदे च न जानाति स जानाति च नित्यशः ॥ १४॥
ghaṭavadvividhākāraṁ bhidyamāṁ punaḥ punaḥ .
tadbhede ca na jānāti sa jānāti ca nityaśaḥ .. 14..
शब्दमायावृतो यावत्तावत्तिष्ठति पुष्कले ।
भिन्ने तमसि चैकत्वमेक एवानुपश्यति ॥ १५॥
śabdamāyāvṛto yāvattāvattiṣṭhati puṣkale .
bhinne tamasi caikatvameka evānupaśyati .. 15..
शब्दार्णमपरं ब्रह्म तस्मिन्क्शीणे यदक्शरम् ।
तद्विद्वानक्शरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६॥
śabdārṇamaparaṁ brahma tasminkśīṇe yadakśaram .
tadvidvānakśaraṁ dhyāyedyadīcchecchāntimātmanaḥ .. 16..
द्वे ब्रह्मणी हि मन्तव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७॥
dve brahmaṇī hi mantavye śabdabrahma paraṁ ca yat .
śabdabrahmaṇi niṣṇātaḥ paraṁ brahmādhigacchati .. 17..
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ १८॥
granthamabhyasya medhāvī jñānavijñānatatparaḥ .
palālamiva dhānyārthī tyajedgranthamaśeṣataḥ .. 18..
गवामनेकवर्णानां क्शीरस्याप्येकवर्णता ।
क्शीरवत्पश्यति ज्ञानी लिङ्गिनस्तु गवां यथा ॥ १९॥
gavāmanekavarṇānāṁ kśīrasyāpyekavarṇatā .
kśīravatpaśyati jñānī liṅginastu gavāṁ yathā .. 19..
ज्ञाननेत्रं समाधाय स महत्परमं पदम् ।
निष्कलं निश्चलं शान्तं ब्रह्माहमिति संस्मरेत् ॥ २०॥
jñānanetraṁ samādhāya sa mahatparamaṁ padam .
niṣkalaṁ niścalaṁ śāntaṁ brahmāhamiti saṁsmaret .. 20..
इत्येकं परब्रह्मरूपं सर्वभूताधिवासं तुरीयं जानीते सोऽक्शरे परमे व्योमन्यधिवसति ।
ityekaṁ parabrahmarūpaṁ sarvabhūtādhivāsaṁ turīyaṁ jānīte so'kśare parame vyomanyadhivasati .
य एतां विद्यां तुरीयां ब्रह्मयोनिस्वरूपां तामिहायुषे शरणमहं प्रपद्ये ।
ya etāṁ vidyāṁ turīyāṁ brahmayonisvarūpāṁ tāmihāyuṣe śaraṇamahaṁ prapadye .
आकाशाद्यनुक्रमेण सर्वेषां वा एतद्भूतानामाकाशः परायणम् ।
ākāśādyanukrameṇa sarveṣāṁ vā etadbhūtānāmākāśaḥ parāyaṇam .
सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते ।
sarvāṇi ha vā imāni bhūtānyākāśādeva jāyante .
आकाश एव लीयन्ते ।
ākāśa eva līyante .
तस्मादेव जातानि जीवन्ति ।
tasmādeva jātāni jīvanti .
तस्मादाकाशजं बीजं विन्द्यात् ।
tasmādākāśajaṁ bījaṁ vindyāt .
तदेवाकाशपीठं स्पार्शनं पीठं तेजःपीठममृतपीठं रत्नपीठं जानीयात् ।
tadevākāśapīṭhaṁ spārśanaṁ pīṭhaṁ tejaḥpīṭhamamṛtapīṭhaṁ ratnapīṭhaṁ jānīyāt .
यो जानीते सोऽमृतत्वं च गच्छति ।
yo jānīte so'mṛtatvaṁ ca gacchati .
तस्मादेतां तुरीयां श्रीकामराजीयामेकादशधा भिन्नमेकाक्शरं ब्रह्मेति यो जानीते स तुरीयं पदं प्राप्नोति ।
tasmādetāṁ turīyāṁ śrīkāmarājīyāmekādaśadhā bhinnamekākśaraṁ brahmeti yo jānīte sa turīyaṁ padaṁ prāpnoti .
य एवं वेदेति महोपनिषत् ॥
ya evaṁ vedeti mahopaniṣat ..
इति पञ्चमोपनिषत् ॥ ५॥
iti pañcamopaniṣat .. 5..


औं भद्रण् कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुश्ह्टुवाम्सस्तनुउभिर्व्यशेम देवहितण् यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पुउश्हा विश्ववेदाः ।
स्वस्ति नस्तार्क्श्यो अरिश्ह्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
औं शान्तिः शान्तिः शान्तिः ॥
oṁ bhadraṇ karṇebhiḥ śṛṇuyāma devāḥ .
bhadraṃ paśyemākśabhiryajatrāḥ .
sthirairaṅgaistuśhṭuvāmsastanuubhirvyaśema devahitaṇ yadāyuḥ .
svasti na indro vṛddhaśravāḥ .
svasti naḥ puuśhā viśvavedāḥ .
svasti nastārkśyo ariśhṭanemiḥ .
svasti no bṛhaspatirdadhātu ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
Ом! Пусть наши уши слушают то, что благоприятно, о боги.
Пусть наши глаза видят то, что благоприятно, о достойные поклонения!
Пусть мы будем наслаждаться сроком жизни, отведенным богами, Непреклонно восхваляя их с помощью наших тел и конечностей!
Пусть славный Индра благословит нас!
Пусть всеведущее Солнце благословит нас!
Пусть Таркшйа, гроза для злых и порочных, благословит нас!
Пусть Брихаспати ниспошлет нам процветание и удачу!
Ом! Покой! Покой! Покой!


॥ इति श्रीत्रिपुरातापिन्युपनिषत्समाप्ता ॥
.. .. iti śrītripurātāpinyupaniṣatsamāptā .. ..
Такова «Трипуратапини-упанишада Атхарва-веды.

Скачать[править | править код]

См. также[править | править код]

Ссылки[править | править код]

Примечания[править | править код]