Участник:Shantira Shani/Черновик: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 4: Строка 4:


::: <big>'''.. shiva sahasranāma stotram ..'''</big>
::: <big>'''.. shiva sahasranāma stotram ..'''</big>
::: '''Тысяча имён Шивы'''
:::: '''Тысяча имён Шивы'''


::::: Махабхарата, Анушасана-парва, глава XVII, стихи 31-153.
:::::: ''Махабхарата, Анушасана-парва, глава XVII, стихи 31-153.''


----
----


::: <big>'''.. atha shrī shiva sahasranāma stotram ..'''</big>
::: <big>'''.. atha shrī shiva sahasranāma stotram ..'''</big>
::: '''Теперь священная стотра тысячи имён Шивы'''
:::: '''Теперь священная стотра тысячи имён Шивы'''


----
----
Строка 21: Строка 21:
jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .<br />
jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .<br />
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..
:: Носящий собранные в джату волосы, Облачённый в шкуру и Носящий шикху. Имеющий всё сущее Своим телом, Тот, кем пропитано всё Творение. Разрушитель, Чьи глаза подобны глазам лани, Уничтожитель всех живых существ и Верховный Владыка.
:: Носящий собранные в ''джату'' волосы, Облачённый в шкуру и Носящий шикху. Имеющий всё сущее Своим телом, Тот, кем пропитано всё Творение. Разрушитель, Чьи глаза подобны глазам лани, Уничтожитель всех живых существ и Верховный Владыка.


pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .<br />
pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .<br />
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..
:: Ты и Правритти и Нивритти, Самоконтролируемый, Вечный, Непоколебимый. Пребывающий в местах кремации, Почитаемый, Летящий в пространстве, Ощутимый, Страдающий.
:: Ты и ''Правритти'' и ''Нивритти'', Самоконтролируемый, Вечный, Непоколебимый. Пребывающий в местах кремации, Почитаемый, Летящий в пространстве, Ощутимый, Страдающий.


abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .<br />
abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .<br />
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..
:: Тот, Кого должно приветствовать уважительно, Вершитель великих деяний, Подвижник, Порождающий пять первоэлементов, Скрывающий Свой истинный лик под маской сумасшедшего , Господин всех миров и живых существ.
:: Тот, Кого должно приветствовать уважительно, Вершитель великих деяний, Подвижник, Порождающий пять первоэлементов, Скрывающий Свой истинный лик под маской сумасшедшего, Господин всех миров и живых существ.


mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .<br />
mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .<br />
Строка 41: Строка 41:
sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .<br />
sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .<br />
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..
:: Вся деятельность, Самосущий, Изначальный, Первотворец и Вместилище всего сущего. Тысячеокий, Широкоглазый, Тот, кто вместе с Умой, Создатель звезд.
:: Вся деятельность, Самосущий, Изначальный, Первотворец и Вместилище всего сущего. Тысячеокий, Широкоглазый, Тот, кто вместе с ''Умой'', Создатель звезд.


chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .<br />
chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .<br />
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..
:: Тот, кто Луна, Солнце, Сатурн, Кету, Прочие планеты, и кто Повелитель планет, Превосходнейший. Тот, кто в роду мудреца Атри, Кто приветствовал Анасую и Кто выпустил стрелу в оленя  (в лесу Дарука), Безгрешный.
:: Тот, кто Луна, Солнце, Сатурн, ''Кету'', прочие планеты, и кто Повелитель планет, Превосходнейший. Тот, кто в роду мудреца ''Атри'', Кто приветствовал ''Анасую'' и Кто выпустил стрелу в оленя  (в лесу ''Дарука''), Безгрешный.


mahātapā ghoratapā adīno dīnasādhakaḥ .<br />
mahātapā ghoratapā adīno dīnasādhakaḥ .<br />
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..
:: Обладающий великим аскетизмом, внушающим ужас. Не бедный, Покровительствующий нищим. Порождающий океан времени, Кто в образе мантр, Обладающий авторитетом, Величайший подвижник.
:: Обладающий великим аскетизмом, внушающим ужас. Не бедный, Покровительствующий нищим. Порождающий океан времени, Кто в образе ''мантр'', Обладающий авторитетом, Величайший подвижник.


yogī yojyo mahābījo mahāretā mahābalaḥ .<br />
yogī yojyo mahābījo mahāretā mahābalaḥ .<br />
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..
:: Йогин, Тот, на кого должно медитировать, Великая первопричина бытия, Великое семя, Великая мощь, Обладатель золотого семени, Всезнающий, Имеющий хорошее семя, Носитель семени.
:: ''Йогин'', Тот, на кого должно медитировать, Великая первопричина бытия, Великое семя, Великая мощь, Обладатель золотого семени, Всезнающий, Имеющий хорошее семя, Носитель семени.


dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .<br />
dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .<br />
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..
:: Десятирукий, С немигающим взглядом, Синешеий, Супруг Умы, Вмещающий в Себе все известные формы, Само величие, Могучий герой, Бессилие в живых существах, Создатель и Повелитель ганов.  
:: Десятирукий, С немигающим взглядом, Синешеий, Супруг ''Умы'', Вмещающий в Себе все известные формы, Само величие, Могучий герой, Бессилие в живых существах, Создатель и Повелитель ''ганов''.  


gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .<br />
gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .<br />

Версия 14:42, 17 марта 2012

Черновик

10

ṇ и далее

.. shiva sahasranāma stotram ..
Тысяча имён Шивы
Махабхарата, Анушасана-парва, глава XVII, стихи 31-153.

.. atha shrī shiva sahasranāma stotram ..
Теперь священная стотра тысячи имён Шивы

āūṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ .
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ .. 1..

Ты Крепкий, Ось мироздания, Превосходный, Ужасный, Прародитель всего, Дарующий благо, Наилучший. Душа всего сущего, Всеславный. Ты – Всё и Создатель всего, Сущий.

jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..

Носящий собранные в джату волосы, Облачённый в шкуру и Носящий шикху. Имеющий всё сущее Своим телом, Тот, кем пропитано всё Творение. Разрушитель, Чьи глаза подобны глазам лани, Уничтожитель всех живых существ и Верховный Владыка.

pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..

Ты и Правритти и Нивритти, Самоконтролируемый, Вечный, Непоколебимый. Пребывающий в местах кремации, Почитаемый, Летящий в пространстве, Ощутимый, Страдающий.

abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..

Тот, Кого должно приветствовать уважительно, Вершитель великих деяний, Подвижник, Порождающий пять первоэлементов, Скрывающий Свой истинный лик под маской сумасшедшего, Господин всех миров и живых существ.

mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5..

Имеющий великую форму, Огромнотелый, Образ добродетели, Воплощение красоты и славы. Великая Сущность, Душа всего живого, Видимый повсюду, Обладающий огромными челюстями (способными проглотить мир).

lokapālo.antarhitātmā prasādo hayagardabhiḥ .
pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6..

Защитник мира и его Внутренняя суть, сама Невозмутимость, Ездящий в колеснице, запряжённой мулами. Очиститель, Выдающийся. Ты – духовные обеты и Тот, кто следует духовным обетам.

sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..

Вся деятельность, Самосущий, Изначальный, Первотворец и Вместилище всего сущего. Тысячеокий, Широкоглазый, Тот, кто вместе с Умой, Создатель звезд.

chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..

Тот, кто Луна, Солнце, Сатурн, Кету, прочие планеты, и кто Повелитель планет, Превосходнейший. Тот, кто в роду мудреца Атри, Кто приветствовал Анасую и Кто выпустил стрелу в оленя (в лесу Дарука), Безгрешный.

mahātapā ghoratapā adīno dīnasādhakaḥ .
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..

Обладающий великим аскетизмом, внушающим ужас. Не бедный, Покровительствующий нищим. Порождающий океан времени, Кто в образе мантр, Обладающий авторитетом, Величайший подвижник.

yogī yojyo mahābījo mahāretā mahābalaḥ .
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..

Йогин, Тот, на кого должно медитировать, Великая первопричина бытия, Великое семя, Великая мощь, Обладатель золотого семени, Всезнающий, Имеющий хорошее семя, Носитель семени.

dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..

Десятирукий, С немигающим взглядом, Синешеий, Супруг Умы, Вмещающий в Себе все известные формы, Само величие, Могучий герой, Бессилие в живых существах, Создатель и Повелитель ганов.

gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..

kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān .
ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13..

sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ .
uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14..

dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha .
sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15..

ajashcha bahurūpashcha gandhadhārī kapardyapi .
ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16..

trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ .
ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17..

gajahā daityahā kālo lokadhātā guṇākaraḥ .
si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18..

kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ .
nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19..

bahubhūto bahudharaḥ svarbhānuramito gatiḥ .
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..

ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ .
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..

adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ .
daxayāgāpahārī cha susaho madhyamastathā .. 22..

tejopahārī balahā mudito.artho.ajito varaḥ .
gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23..

nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ .
sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24..

viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ .
tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25..

viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ .
hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26..

ugratejā mahātejā janyo vijayakālavit .
jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27..

shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī .
vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28..

naxatravigrahamatirguṇabuddhirlayo.agamaḥ .
prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..

vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ .
meDhrajo balachārī cha mahīchārī srutastathā .. 30..

sarvatūryavinodī cha sarvātodyaparigrahaḥ .
vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31..

tridashastrikāladhṛkkarmasarvabandhavimochanaḥ .
bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32..

sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ .
praskandano vibhāgajño atulyo yajñabhāgavit .. 33..

sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ .
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34..

lohitāxo mahāxashcha vijayāxo vishāradaḥ .
sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35..

mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ .
sarvakālaprasādashcha subalo balarūpadhṛt .. 36..

sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ .
ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37..

raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī .
vasuvego mahāvego manovego nishācharaḥ .. 38..

sarvavāsī shriyāvāsī upadeshakaro.akaraḥ .
munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39..

paxī cha paxarūpashcha atidīpto vishāmpatiḥ .
unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40..

vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ .
siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41..

bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ .
mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42..

vajrahastashcha viShkambhī chamūstambhana eva cha .
vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43..

vāchaspatyo vājasano nityamāshritapūjitaḥ .
brahmachārī lokachārī sarvachārī vichāravit .. 44..

īshāna īshvaraḥ kālo nishāchārī pinākavān .
nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45..

nandīshvarashcha nandī cha nandano nandivardhanaḥ .
bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46..

chaturmukho mahāli.ngashchāruli.ngastathaiva cha .
li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47..

bījādhyaxo bījakartā adhyātmā.anugato balaḥ .
itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48..

dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ .
lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49..

axara.n parama.n brahma balavachchakra eva cha .
nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50..

bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit .
vedakāro mantrakāro vidvān samaramardanaḥ .. 51..

mahāmeghanivāsī cha mahāghoro vashīkaraḥ .
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..

vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ .
nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53..

svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ .
utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54..

kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām .
mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55..

mahāmūrdhā mahāmātro mahānetro nishālayaḥ .
mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56..

mahānāso mahākamburmahāgrīvaḥ shmashānabhāk .
mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57..

lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ .
mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58..

mahānakho mahāromo mahākosho mahājaTaḥ .
prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59..

snehano.asnehanashchaiva ajitashcha mahāmuniḥ .
vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60..

gaṇDalī merudhāmā cha devādhipatireva cha .
atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61..

yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā .
amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62..

upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ .
nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63..

dvādashastrāsanashchādyo yajño yajñasamāhitaḥ .
nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64..

sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ .
bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..

lokapālastathā loko mahātmā sarvapūjitaḥ .
shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66..

āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ .
vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67..

kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ .
gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68..

parashvadhāyudho deva anukārī subāndhavaḥ .
tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69..

ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ .
sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..

bandhano bandhakartā cha subandhanavimochanaḥ .
sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71..

bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ .
amaresho mahādevo vishvadevaḥ surārihā .. 72..

ahirbudhnyo.anilābhashcha chekitāno havistathā .
ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73..

dhanvantarirdhūmaketuḥ skando vaishravaṇastathā .
dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74..

prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .
uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75..

vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ .
padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76..

balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī .
kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77..

sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ .
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78..

kailāsagirivāsī cha himavadgirisa.nshrayaḥ .
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..

vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ .
sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80..

siddhārthakārī siddhārthashChandovyākaraṇottaraḥ .
si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81..

prabhāvātmā jagatkālasthālo lokahitastaruḥ .
sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82..

bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..

vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ .
amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84..

dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ .
gopālirgopatirgrāmo gocharmavasano hariḥ .. 85..

hiraṇyabāhushcha tathā guhāpālaḥ praveshinām .
prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86..

gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ .
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..

mahāketurmahādhāturnaikasānucharashchalaḥ .
āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88..

toraṇastāraṇo vātaḥ paridhī patikhecharaḥ .
sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..

nityamātmasahāyashcha devāsurapatiḥ patiḥ .
yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90..

āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ .
vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91..

shirohārī vimarshashcha sarvalaxaṇalaxitaḥ .
axashcha rathayogī cha sarvayogī mahābalaḥ .. 92..

samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .
nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93..

ratnaprabhūto raktāṅgo mahārṇavanipānavit .
mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..

ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ .
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..

yugarūpo mahārūpo mahānāgahano vadhaḥ .
nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96..

bahumālo mahāmālaḥ shashī harasulochanaḥ .
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..

trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ .
bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98..

nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99..

manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ .
talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100..

Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ .
muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101..

haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt .
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..

sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt .
pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103..

brahmadaṇDavinirmātā shataghnīpāshashaktimān .
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..

gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ .
anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105..

ūrdhvagātmā pashupatirvātara.nhā manojavaḥ .
chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..

karṇikāramahāsragvī nīlamauliḥ pinākadhṛt .
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..

varo varāho varado vareṇyaḥ sumahāsvanaḥ .
mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108..

prītātmā paramātmā cha prayatātmā pradhānadhṛt .
sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109..

charācharātmā sūxmātmā amṛto govṛSheshvaraḥ .
sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110..

vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ .
ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111..

kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ .
vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112..

sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ .
svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113..

nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ .
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..

devāsuragururdevo devāsuranamaskṛtaḥ .
devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115..

devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ .
devātidevo devarShirdevāsuravarapradaḥ .. 116..

devāsureshvaro vishvo devāsuramaheshvaraḥ .
sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117..

udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .
īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118..

vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ .
suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119..

guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ .
shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120..

abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .
lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121..

sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ .
siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122..

vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ .
vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123..

.. shrīmān shrīvardhano jagat āūṃ nama iti ..

Шаблон:База

00