Участник:Shantira Shani/Черновик: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 24: Строка 24:
::
::


pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .::: <big>'''
pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .<br />
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..
 
::


abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .<br />
abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .<br />
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..
 
::


mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .<br />
mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .<br />
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5..
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5..
 
::


lokapālo.antarhitātmā prasādo hayagardabhiḥ .
lokapālo.antarhitātmā prasādo hayagardabhiḥ .
pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6..
pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6..
::
::


sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .<br />
sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .<br />
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..
::
chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .<br />
chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .<br />
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..
::
mahātapā ghoratapā adīno dīnasādhakaḥ .<br />
mahātapā ghoratapā adīno dīnasādhakaḥ .<br />
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..
yogī yojyo mahābījo mahāretā mahābalaḥ .
::
 
yogī yojyo mahābījo mahāretā mahābalaḥ .<br />
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..
dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .
::
 
dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .<br />
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..
gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .
::
 
gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .<br />
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..
kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān .
::
 
kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān .<br />
ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13..
ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13..
sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ .
::
 
sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ .<br />
uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14..
uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14..
dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha .
::
 
dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha .<br />
sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15..
sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15..
ajashcha bahurūpashcha gandhadhārī kapardyapi .
::
 
ajashcha bahurūpashcha gandhadhārī kapardyapi .<br />
ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16..
ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16..
trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ .
::
 
trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ .<br />
ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17..
ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17..
gajahā daityahā kālo lokadhātā guṇākaraḥ .
::
 
gajahā daityahā kālo lokadhātā guṇākaraḥ .<br />
si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18..
si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18..
kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ .
::
 
kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ .<br />
nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19..
nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19..
bahubhūto bahudharaḥ svarbhānuramito gatiḥ .
::
 
bahubhūto bahudharaḥ svarbhānuramito gatiḥ .<br />
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..
ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ .
::
 
ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ .<br />
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..
adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ .
::
 
adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ .<br />
daxayāgāpahārī cha susaho madhyamastathā .. 22..
daxayāgāpahārī cha susaho madhyamastathā .. 22..
tejopahārī balahā mudito.artho.ajito varaḥ .
::
 
tejopahārī balahā mudito.artho.ajito varaḥ .<br />
gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23..
gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23..
nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ .
::
 
nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ .<br />
sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24..
sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24..
viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ .
::
 
viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ .<br />
tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25..
tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25..
viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ .
::
 
viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ .<br />
hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26..
hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26..
ugratejā mahātejā janyo vijayakālavit .
::
 
ugratejā mahātejā janyo vijayakālavit .<br />
jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27..
jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27..
shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī .
::
 
shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī .<br />
vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28..
vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28..
naxatravigrahamatirguṇabuddhirlayo.agamaḥ .
::
 
naxatravigrahamatirguṇabuddhirlayo.agamaḥ .<br />
prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..
prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..
vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ .
::
 
vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ .<br />
meDhrajo balachārī cha mahīchārī srutastathā .. 30..
meDhrajo balachārī cha mahīchārī srutastathā .. 30..
sarvatūryavinodī cha sarvātodyaparigrahaḥ .
::
 
sarvatūryavinodī cha sarvātodyaparigrahaḥ .<br />
vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31..
vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31..
tridashastrikāladhṛkkarmasarvabandhavimochanaḥ .
::
 
tridashastrikāladhṛkkarmasarvabandhavimochanaḥ .<br />
bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32..
bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32..
sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ .
::
 
sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ .<br />
praskandano vibhāgajño atulyo yajñabhāgavit .. 33..
praskandano vibhāgajño atulyo yajñabhāgavit .. 33..
sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ .
::
 
sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ .<br />
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34..
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34..
lohitāxo mahāxashcha vijayāxo vishāradaḥ .
::
 
lohitāxo mahāxashcha vijayāxo vishāradaḥ .<br />
sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35..
sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35..
mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ .
::
 
mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ .<br />
sarvakālaprasādashcha subalo balarūpadhṛt .. 36..
sarvakālaprasādashcha subalo balarūpadhṛt .. 36..
sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ .
::
 
sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ .<br />
ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37..
ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37..
raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī .
::
 
raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī .<br />
vasuvego mahāvego manovego nishācharaḥ .. 38..
vasuvego mahāvego manovego nishācharaḥ .. 38..
sarvavāsī shriyāvāsī upadeshakaro.akaraḥ .
::
 
sarvavāsī shriyāvāsī upadeshakaro.akaraḥ .<br />
munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39..
munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39..
paxī cha paxarūpashcha atidīpto vishāmpatiḥ .
::
 
paxī cha paxarūpashcha atidīpto vishāmpatiḥ .<br />
unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40..
unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40..
vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ .
::
 
vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ .<br />
siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41..
siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41..
bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ .
::
 
bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ .<br />
mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42..
mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42..
vajrahastashcha viShkambhī chamūstambhana eva cha .
::
 
vajrahastashcha viShkambhī chamūstambhana eva cha .<br />
vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43..
vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43..
vāchaspatyo vājasano nityamāshritapūjitaḥ .
::
 
vāchaspatyo vājasano nityamāshritapūjitaḥ .<br />
brahmachārī lokachārī sarvachārī vichāravit .. 44..
brahmachārī lokachārī sarvachārī vichāravit .. 44..
īshāna īshvaraḥ kālo nishāchārī pinākavān .
::
 
īshāna īshvaraḥ kālo nishāchārī pinākavān .<br />
nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45..
nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45..
nandīshvarashcha nandī cha nandano nandivardhanaḥ .
::
 
nandīshvarashcha nandī cha nandano nandivardhanaḥ .<br />
bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46..
bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46..
chaturmukho mahāli.ngashchāruli.ngastathaiva cha .
::
 
chaturmukho mahāli.ngashchāruli.ngastathaiva cha .<br />
li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47..
li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47..
bījādhyaxo bījakartā adhyātmā.anugato balaḥ .
::
 
bījādhyaxo bījakartā adhyātmā.anugato balaḥ .<br />
itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48..
itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48..
dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ .
::
 
dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ .<br />
lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49..
lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49..
axara.n parama.n brahma balavachchakra eva cha .
::
 
axara.n parama.n brahma balavachchakra eva cha .<br />
nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50..
nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50..
bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit .
::
 
bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit .<br />
vedakāro mantrakāro vidvān samaramardanaḥ .. 51..
vedakāro mantrakāro vidvān samaramardanaḥ .. 51..
mahāmeghanivāsī cha mahāghoro vashīkaraḥ .
::
 
mahāmeghanivāsī cha mahāghoro vashīkaraḥ .<br />
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..
vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ .
::
 
vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ .<br />
nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53..
nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53..
svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ .
::
 
svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ .<br />
utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54..
utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54..
kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām .
::
 
kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām .<br />
mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55..
mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55..
mahāmūrdhā mahāmātro mahānetro nishālayaḥ .
::
 
mahāmūrdhā mahāmātro mahānetro nishālayaḥ .<br />
mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56..
mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56..
mahānāso mahākamburmahāgrīvaḥ shmashānabhāk .
::
 
mahānāso mahākamburmahāgrīvaḥ shmashānabhāk .<br />
mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57..
mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57..
lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ .
::
 
lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ .<br />
mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58..
mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58..
mahānakho mahāromo mahākosho mahājaTaḥ .
::
 
mahānakho mahāromo mahākosho mahājaTaḥ .<br />
prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59..
prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59..
snehano.asnehanashchaiva ajitashcha mahāmuniḥ .
::
 
snehano.asnehanashchaiva ajitashcha mahāmuniḥ .<br />
vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60..
vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60..
gaṇDalī merudhāmā cha devādhipatireva cha .
::
 
gaṇDalī merudhāmā cha devādhipatireva cha .<br />
atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61..
atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61..
yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā .
::
 
yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā .<br />
amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62..
amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62..
upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ .
::
 
upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ .<br />
nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63..
nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63..
dvādashastrāsanashchādyo yajño yajñasamāhitaḥ .
::
 
dvādashastrāsanashchādyo yajño yajñasamāhitaḥ .<br />
nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64..
nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64..
sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ .
::
 
sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ .<br />
bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..
bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..
lokapālastathā loko mahātmā sarvapūjitaḥ .
::
 
lokapālastathā loko mahātmā sarvapūjitaḥ .<br />
shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66..
shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66..
āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ .
::
 
āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ .<br />
vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67..
vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67..
kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ .
::
 
kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ .<br />
gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68..
gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68..
parashvadhāyudho deva anukārī subāndhavaḥ .
::
 
parashvadhāyudho deva anukārī subāndhavaḥ .<br />
tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69..
tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69..
ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ .
::
 
ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ .<br />
sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..
sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..
bandhano bandhakartā cha subandhanavimochanaḥ .
::
 
bandhano bandhakartā cha subandhanavimochanaḥ .<br />
sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71..
sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71..
bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ .
::
 
bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ .<br />
amaresho mahādevo vishvadevaḥ surārihā .. 72..
amaresho mahādevo vishvadevaḥ surārihā .. 72..
ahirbudhnyo.anilābhashcha chekitāno havistathā .
::
 
ahirbudhnyo.anilābhashcha chekitāno havistathā .<br />
ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73..
ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73..
dhanvantarirdhūmaketuḥ skando vaishravaṇastathā .
::
 
dhanvantarirdhūmaketuḥ skando vaishravaṇastathā .<br />
dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74..
dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74..
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .
::
 
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .<br />
uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75..
uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75..
vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ .
::
 
vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ .<br />
padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76..
padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76..
balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī .
::
 
balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī .<br />
kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77..
kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77..
sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ .
::
 
sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ .<br />
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78..
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78..
kailāsagirivāsī cha himavadgirisa.nshrayaḥ .
::
 
kailāsagirivāsī cha himavadgirisa.nshrayaḥ .<br />
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..
vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ .
::
 
vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ .<br />
sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80..
sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80..
siddhārthakārī siddhārthashChandovyākaraṇottaraḥ .
::
 
siddhārthakārī siddhārthashChandovyākaraṇottaraḥ .<br />
si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81..
si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81..
prabhāvātmā jagatkālasthālo lokahitastaruḥ .
::
 
prabhāvātmā jagatkālasthālo lokahitastaruḥ .<br />
sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82..
sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82..
::
bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..
bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..
vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ .
::
 
vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ .<br />
amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84..
amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84..
dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ .
::
 
dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ .<br />
gopālirgopatirgrāmo gocharmavasano hariḥ .. 85..
gopālirgopatirgrāmo gocharmavasano hariḥ .. 85..
hiraṇyabāhushcha tathā guhāpālaḥ praveshinām .
::
 
hiraṇyabāhushcha tathā guhāpālaḥ praveshinām .<br />
prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86..
prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86..
gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ .
::
 
gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ .<br />
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..
mahāketurmahādhāturnaikasānucharashchalaḥ .
::
 
mahāketurmahādhāturnaikasānucharashchalaḥ .<br />
āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88..
āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88..
toraṇastāraṇo vātaḥ paridhī patikhecharaḥ .
::
 
toraṇastāraṇo vātaḥ paridhī patikhecharaḥ .<br />
sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..
sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..
nityamātmasahāyashcha devāsurapatiḥ patiḥ .
::
 
nityamātmasahāyashcha devāsurapatiḥ patiḥ .<br />
yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90..
yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90..
āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ .
::
 
āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ .<br />
vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91..
vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91..
shirohārī vimarshashcha sarvalaxaṇalaxitaḥ .
::
 
shirohārī vimarshashcha sarvalaxaṇalaxitaḥ .<br />
axashcha rathayogī cha sarvayogī mahābalaḥ .. 92..
axashcha rathayogī cha sarvayogī mahābalaḥ .. 92..
samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .
::
 
samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .<br />
nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93..
nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93..
ratnaprabhūto raktāṅgo mahārṇavanipānavit .
::
 
ratnaprabhūto raktāṅgo mahārṇavanipānavit .<br />
mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..
mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..
ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ .
::
 
ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ .<br />
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..
yugarūpo mahārūpo mahānāgahano vadhaḥ .
::
 
yugarūpo mahārūpo mahānāgahano vadhaḥ .<br />
nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96..
nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96..
bahumālo mahāmālaḥ shashī harasulochanaḥ .
::
 
bahumālo mahāmālaḥ shashī harasulochanaḥ .<br />
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..
trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ .
::
 
trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ .<br />
bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98..
bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98..
nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .
::
 
nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .<br />
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99..
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99..
manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ .
::
 
manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ .<br />
talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100..
talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100..
Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ .
::
 
Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ .<br />
muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101..
muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101..
haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt .
::
 
haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt .<br />
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..
sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt .
::
 
sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt .<br />
pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103..
pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103..
brahmadaṇDavinirmātā shataghnīpāshashaktimān .
::
 
brahmadaṇDavinirmātā shataghnīpāshashaktimān .<br />
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..
gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ .
::
 
gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ .<br />
anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105..
anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105..
ūrdhvagātmā pashupatirvātara.nhā manojavaḥ .
::
 
ūrdhvagātmā pashupatirvātara.nhā manojavaḥ .<br />
chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..
chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..
karṇikāramahāsragvī nīlamauliḥ pinākadhṛt .
::
 
karṇikāramahāsragvī nīlamauliḥ pinākadhṛt .<br />
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..
varo varāho varado vareṇyaḥ sumahāsvanaḥ .
::
 
varo varāho varado vareṇyaḥ sumahāsvanaḥ .<br />
mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108..
mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108..
prītātmā paramātmā cha prayatātmā pradhānadhṛt .
::
 
prītātmā paramātmā cha prayatātmā pradhānadhṛt .<br />
sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109..
sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109..
charācharātmā sūxmātmā amṛto govṛSheshvaraḥ .
::
 
charācharātmā sūxmātmā amṛto govṛSheshvaraḥ .<br />
sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110..
sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110..
vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ .
::
 
vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ .<br />
ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111..
ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111..
kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ .
::
 
kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ .<br />
vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112..
vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112..
sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ .
::
 
sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ .<br />
svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113..
svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113..
nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ .
::
 
nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ .<br />
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..
devāsuragururdevo devāsuranamaskṛtaḥ .
::
 
devāsuragururdevo devāsuranamaskṛtaḥ .<br />
devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115..
devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115..
devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ .
::
 
devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ .<br />
devātidevo devarShirdevāsuravarapradaḥ .. 116..
devātidevo devarShirdevāsuravarapradaḥ .. 116..
devāsureshvaro vishvo devāsuramaheshvaraḥ .
::
 
devāsureshvaro vishvo devāsuramaheshvaraḥ .<br />
sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117..
sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117..
udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .
::
 
udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .<br />
īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118..
īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118..
vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ .
::
 
vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ .<br />
suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119..
suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119..
guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ .
::
 
guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ .<br />
shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120..
shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120..
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .
::
 
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .<br />
lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121..
lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121..
sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ .
::
 
sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ .<br />
siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122..
siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122..
vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ .
::
 
vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ .<br />
vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123..
vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123..
::
.. shrīmān shrīvardhano jagat āūṃ nama iti ..
.. shrīmān shrīvardhano jagat āūṃ nama iti ..



Версия 14:34, 17 марта 2012

Черновик

10

ṇ и далее

.. shiva sahasranāma stotram ..
Тысяча имён Шивы
Махабхарата, Анушасана-парва, глава XVII, стихи 31-153.

.. atha shrī shiva sahasranāma stotram ..
Теперь священная стотра тысячи имён Шивы


āūṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ .
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ .. 1..

Ты Крепкий, Ось мироздания, Превосходный, Ужасный, Прародитель всего, Дарующий благо, Наилучший. Душа всего сущего, Всеславный. Ты – Всё и Создатель всего, Сущий.

jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..

pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..

abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..

mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5..

lokapālo.antarhitātmā prasādo hayagardabhiḥ . pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6..

sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..

chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..

mahātapā ghoratapā adīno dīnasādhakaḥ .
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..

yogī yojyo mahābījo mahāretā mahābalaḥ .
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..

dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..

gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..

kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān .
ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13..

sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ .
uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14..

dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha .
sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15..

ajashcha bahurūpashcha gandhadhārī kapardyapi .
ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16..

trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ .
ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17..

gajahā daityahā kālo lokadhātā guṇākaraḥ .
si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18..

kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ .
nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19..

bahubhūto bahudharaḥ svarbhānuramito gatiḥ .
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..

ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ .
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..

adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ .
daxayāgāpahārī cha susaho madhyamastathā .. 22..

tejopahārī balahā mudito.artho.ajito varaḥ .
gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23..

nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ .
sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24..

viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ .
tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25..

viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ .
hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26..

ugratejā mahātejā janyo vijayakālavit .
jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27..

shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī .
vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28..

naxatravigrahamatirguṇabuddhirlayo.agamaḥ .
prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..

vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ .
meDhrajo balachārī cha mahīchārī srutastathā .. 30..

sarvatūryavinodī cha sarvātodyaparigrahaḥ .
vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31..

tridashastrikāladhṛkkarmasarvabandhavimochanaḥ .
bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32..

sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ .
praskandano vibhāgajño atulyo yajñabhāgavit .. 33..

sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ .
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34..

lohitāxo mahāxashcha vijayāxo vishāradaḥ .
sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35..

mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ .
sarvakālaprasādashcha subalo balarūpadhṛt .. 36..

sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ .
ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37..

raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī .
vasuvego mahāvego manovego nishācharaḥ .. 38..

sarvavāsī shriyāvāsī upadeshakaro.akaraḥ .
munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39..

paxī cha paxarūpashcha atidīpto vishāmpatiḥ .
unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40..

vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ .
siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41..

bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ .
mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42..

vajrahastashcha viShkambhī chamūstambhana eva cha .
vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43..

vāchaspatyo vājasano nityamāshritapūjitaḥ .
brahmachārī lokachārī sarvachārī vichāravit .. 44..

īshāna īshvaraḥ kālo nishāchārī pinākavān .
nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45..

nandīshvarashcha nandī cha nandano nandivardhanaḥ .
bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46..

chaturmukho mahāli.ngashchāruli.ngastathaiva cha .
li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47..

bījādhyaxo bījakartā adhyātmā.anugato balaḥ .
itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48..

dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ .
lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49..

axara.n parama.n brahma balavachchakra eva cha .
nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50..

bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit .
vedakāro mantrakāro vidvān samaramardanaḥ .. 51..

mahāmeghanivāsī cha mahāghoro vashīkaraḥ .
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..

vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ .
nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53..

svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ .
utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54..

kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām .
mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55..

mahāmūrdhā mahāmātro mahānetro nishālayaḥ .
mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56..

mahānāso mahākamburmahāgrīvaḥ shmashānabhāk .
mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57..

lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ .
mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58..

mahānakho mahāromo mahākosho mahājaTaḥ .
prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59..

snehano.asnehanashchaiva ajitashcha mahāmuniḥ .
vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60..

gaṇDalī merudhāmā cha devādhipatireva cha .
atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61..

yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā .
amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62..

upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ .
nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63..

dvādashastrāsanashchādyo yajño yajñasamāhitaḥ .
nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64..

sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ .
bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..

lokapālastathā loko mahātmā sarvapūjitaḥ .
shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66..

āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ .
vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67..

kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ .
gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68..

parashvadhāyudho deva anukārī subāndhavaḥ .
tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69..

ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ .
sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..

bandhano bandhakartā cha subandhanavimochanaḥ .
sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71..

bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ .
amaresho mahādevo vishvadevaḥ surārihā .. 72..

ahirbudhnyo.anilābhashcha chekitāno havistathā .
ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73..

dhanvantarirdhūmaketuḥ skando vaishravaṇastathā .
dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74..

prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .
uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75..

vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ .
padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76..

balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī .
kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77..

sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ .
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78..

kailāsagirivāsī cha himavadgirisa.nshrayaḥ .
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..

vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ .
sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80..

siddhārthakārī siddhārthashChandovyākaraṇottaraḥ .
si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81..

prabhāvātmā jagatkālasthālo lokahitastaruḥ .
sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82..

bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..

vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ .
amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84..

dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ .
gopālirgopatirgrāmo gocharmavasano hariḥ .. 85..

hiraṇyabāhushcha tathā guhāpālaḥ praveshinām .
prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86..

gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ .
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..

mahāketurmahādhāturnaikasānucharashchalaḥ .
āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88..

toraṇastāraṇo vātaḥ paridhī patikhecharaḥ .
sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..

nityamātmasahāyashcha devāsurapatiḥ patiḥ .
yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90..

āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ .
vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91..

shirohārī vimarshashcha sarvalaxaṇalaxitaḥ .
axashcha rathayogī cha sarvayogī mahābalaḥ .. 92..

samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .
nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93..

ratnaprabhūto raktāṅgo mahārṇavanipānavit .
mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..

ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ .
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..

yugarūpo mahārūpo mahānāgahano vadhaḥ .
nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96..

bahumālo mahāmālaḥ shashī harasulochanaḥ .
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..

trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ .
bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98..

nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99..

manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ .
talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100..

Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ .
muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101..

haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt .
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..

sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt .
pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103..

brahmadaṇDavinirmātā shataghnīpāshashaktimān .
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..

gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ .
anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105..

ūrdhvagātmā pashupatirvātara.nhā manojavaḥ .
chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..

karṇikāramahāsragvī nīlamauliḥ pinākadhṛt .
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..

varo varāho varado vareṇyaḥ sumahāsvanaḥ .
mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108..

prītātmā paramātmā cha prayatātmā pradhānadhṛt .
sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109..

charācharātmā sūxmātmā amṛto govṛSheshvaraḥ .
sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110..

vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ .
ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111..

kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ .
vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112..

sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ .
svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113..

nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ .
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..

devāsuragururdevo devāsuranamaskṛtaḥ .
devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115..

devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ .
devātidevo devarShirdevāsuravarapradaḥ .. 116..

devāsureshvaro vishvo devāsuramaheshvaraḥ .
sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117..

udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .
īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118..

vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ .
suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119..

guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ .
shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120..

abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .
lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121..

sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ .
siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122..

vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ .
vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123..

.. shrīmān shrīvardhano jagat āūṃ nama iti ..

Шаблон:База

00