Участник:Shantira Shani/Черновик: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 14: Строка 14:


----
----


āūṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ .<br />
āūṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ .<br />
Строка 22: Строка 21:
jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .<br />
jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .<br />
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..
::
:: Носящий собранные в джату волосы, Облачённый в шкуру и Носящий шикху. Имеющий всё сущее Своим телом, Тот, кем пропитано всё Творение. Разрушитель, Чьи глаза подобны глазам лани, Уничтожитель всех живых существ и Верховный Владыка.


pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .<br />
pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .<br />
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..
::
:: Ты и Правритти и Нивритти, Самоконтролируемый, Вечный, Непоколебимый. Пребывающий в местах кремации, Почитаемый, Летящий в пространстве, Ощутимый, Страдающий.


abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .<br />
abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .<br />
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..
::
:: Тот, Кого должно приветствовать уважительно, Вершитель великих деяний, Подвижник, Порождающий пять первоэлементов, Скрывающий Свой истинный лик под маской сумасшедшего , Господин всех миров и живых существ.


mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .<br />
mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .<br />
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5..
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5..
::
:: Имеющий великую форму, Огромнотелый, Образ добродетели, Воплощение красоты и славы. Великая Сущность, Душа всего живого, Видимый повсюду, Обладающий огромными челюстями (способными проглотить мир).


lokapālo.antarhitātmā prasādo hayagardabhiḥ .<br />
lokapālo.antarhitātmā prasādo hayagardabhiḥ .<br />
pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6..
pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6..
::
:: Защитник мира и его Внутренняя суть, сама Невозмутимость, Ездящий в колеснице, запряжённой мулами. Очиститель, Выдающийся. Ты – духовные обеты и Тот, кто следует духовным обетам.


sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .<br />
sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .<br />
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..
::
:: Вся деятельность, Самосущий, Изначальный, Первотворец и Вместилище всего сущего. Тысячеокий, Широкоглазый, Тот, кто вместе с Умой, Создатель звезд.


chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .<br />
chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .<br />
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..
::
:: Тот, кто Луна, Солнце, Сатурн, Кету, Прочие планеты, и кто Повелитель планет, Превосходнейший. Тот, кто в роду мудреца Атри, Кто приветствовал Анасую и Кто выпустил стрелу в оленя  (в лесу Дарука), Безгрешный.


mahātapā ghoratapā adīno dīnasādhakaḥ .<br />
mahātapā ghoratapā adīno dīnasādhakaḥ .<br />
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..
::
:: Обладающий великим аскетизмом, внушающим ужас. Не бедный, Покровительствующий нищим. Порождающий океан времени, Кто в образе мантр, Обладающий авторитетом, Величайший подвижник.


yogī yojyo mahābījo mahāretā mahābalaḥ .<br />
yogī yojyo mahābījo mahāretā mahābalaḥ .<br />
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..
::
:: Йогин, Тот, на кого должно медитировать, Великая первопричина бытия, Великое семя, Великая мощь, Обладатель золотого семени, Всезнающий, Имеющий хорошее семя, Носитель семени.


dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .<br />
dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .<br />
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..
::
:: Десятирукий, С немигающим взглядом, Синешеий, Супруг Умы, Вмещающий в Себе все известные формы, Само величие, Могучий герой, Бессилие в живых существах, Создатель и Повелитель ганов.


gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .<br />
gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .<br />
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..
::
::  


kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān .<br />
kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān .<br />
ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13..
ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13..
::
::  


sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ .<br />
sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ .<br />
uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14..
uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14..
::
::  


dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha .<br />
dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha .<br />
sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15..
sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15..
::
::  


ajashcha bahurūpashcha gandhadhārī kapardyapi .<br />
ajashcha bahurūpashcha gandhadhārī kapardyapi .<br />
ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16..
ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16..
::
::  


trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ .<br />
trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ .<br />
ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17..
ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17..
::
::  


gajahā daityahā kālo lokadhātā guṇākaraḥ .<br />
gajahā daityahā kālo lokadhātā guṇākaraḥ .<br />
si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18..
si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18..
::
::  


kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ .<br />
kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ .<br />
nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19..
nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19..
::
::  


bahubhūto bahudharaḥ svarbhānuramito gatiḥ .<br />
bahubhūto bahudharaḥ svarbhānuramito gatiḥ .<br />
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..
::
::  


ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ .<br />
ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ .<br />
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..
::
::  


adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ .<br />
adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ .<br />
daxayāgāpahārī cha susaho madhyamastathā .. 22..
daxayāgāpahārī cha susaho madhyamastathā .. 22..
::
::  


tejopahārī balahā mudito.artho.ajito varaḥ .<br />
tejopahārī balahā mudito.artho.ajito varaḥ .<br />
gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23..
gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23..
::
::  


nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ .<br />
nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ .<br />
sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24..
sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24..
::
::  


viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ .<br />
viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ .<br />
tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25..
tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25..
::
::  


viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ .<br />
viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ .<br />
hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26..
hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26..
::
::  


ugratejā mahātejā janyo vijayakālavit .<br />
ugratejā mahātejā janyo vijayakālavit .<br />
jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27..
jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27..
::
::  


shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī .<br />
shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī .<br />
vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28..
vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28..
::
::  


naxatravigrahamatirguṇabuddhirlayo.agamaḥ .<br />
naxatravigrahamatirguṇabuddhirlayo.agamaḥ .<br />
prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..
prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..
::
::  


vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ .<br />
vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ .<br />
meDhrajo balachārī cha mahīchārī srutastathā .. 30..
meDhrajo balachārī cha mahīchārī srutastathā .. 30..
::
::  


sarvatūryavinodī cha sarvātodyaparigrahaḥ .<br />
sarvatūryavinodī cha sarvātodyaparigrahaḥ .<br />
vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31..
vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31..
::
::  


tridashastrikāladhṛkkarmasarvabandhavimochanaḥ .<br />
tridashastrikāladhṛkkarmasarvabandhavimochanaḥ .<br />
bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32..
bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32..
::
::  


sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ .<br />
sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ .<br />
praskandano vibhāgajño atulyo yajñabhāgavit .. 33..
praskandano vibhāgajño atulyo yajñabhāgavit .. 33..
::
::  


sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ .<br />
sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ .<br />
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34..
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34..
::
::  


lohitāxo mahāxashcha vijayāxo vishāradaḥ .<br />
lohitāxo mahāxashcha vijayāxo vishāradaḥ .<br />
sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35..
sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35..
::
::  


mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ .<br />
mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ .<br />
sarvakālaprasādashcha subalo balarūpadhṛt .. 36..
sarvakālaprasādashcha subalo balarūpadhṛt .. 36..
::
::  


sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ .<br />
sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ .<br />
ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37..
ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37..
::
::  


raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī .<br />
raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī .<br />
vasuvego mahāvego manovego nishācharaḥ .. 38..
vasuvego mahāvego manovego nishācharaḥ .. 38..
::
::  


sarvavāsī shriyāvāsī upadeshakaro.akaraḥ .<br />
sarvavāsī shriyāvāsī upadeshakaro.akaraḥ .<br />
munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39..
munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39..
::
::  


paxī cha paxarūpashcha atidīpto vishāmpatiḥ .<br />
paxī cha paxarūpashcha atidīpto vishāmpatiḥ .<br />
unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40..
unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40..
::
::  


vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ .<br />
vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ .<br />
siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41..
siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41..
::
::  


bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ .<br />
bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ .<br />
mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42..
mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42..
::
::  


vajrahastashcha viShkambhī chamūstambhana eva cha .<br />
vajrahastashcha viShkambhī chamūstambhana eva cha .<br />
vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43..
vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43..
::
::  


vāchaspatyo vājasano nityamāshritapūjitaḥ .<br />
vāchaspatyo vājasano nityamāshritapūjitaḥ .<br />
brahmachārī lokachārī sarvachārī vichāravit .. 44..
brahmachārī lokachārī sarvachārī vichāravit .. 44..
::
::  


īshāna īshvaraḥ kālo nishāchārī pinākavān .<br />
īshāna īshvaraḥ kālo nishāchārī pinākavān .<br />
nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45..
nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45..
::
::  


nandīshvarashcha nandī cha nandano nandivardhanaḥ .<br />
nandīshvarashcha nandī cha nandano nandivardhanaḥ .<br />
bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46..
bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46..
::
::  


chaturmukho mahāli.ngashchāruli.ngastathaiva cha .<br />
chaturmukho mahāli.ngashchāruli.ngastathaiva cha .<br />
li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47..
li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47..
::
::  


bījādhyaxo bījakartā adhyātmā.anugato balaḥ .<br />
bījādhyaxo bījakartā adhyātmā.anugato balaḥ .<br />
itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48..
itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48..
::
::  


dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ .<br />
dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ .<br />
lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49..
lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49..
::
::  


axara.n parama.n brahma balavachchakra eva cha .<br />
axara.n parama.n brahma balavachchakra eva cha .<br />
nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50..
nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50..
::
::  


bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit .<br />
bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit .<br />
vedakāro mantrakāro vidvān samaramardanaḥ .. 51..
vedakāro mantrakāro vidvān samaramardanaḥ .. 51..
::
::  


mahāmeghanivāsī cha mahāghoro vashīkaraḥ .<br />
mahāmeghanivāsī cha mahāghoro vashīkaraḥ .<br />
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..
::
::  


vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ .<br />
vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ .<br />
nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53..
nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53..
::
::  


svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ .<br />
svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ .<br />
utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54..
utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54..
::
::  


kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām .<br />
kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām .<br />
mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55..
mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55..
::
::  


mahāmūrdhā mahāmātro mahānetro nishālayaḥ .<br />
mahāmūrdhā mahāmātro mahānetro nishālayaḥ .<br />
mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56..
mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56..
::
::  


mahānāso mahākamburmahāgrīvaḥ shmashānabhāk .<br />
mahānāso mahākamburmahāgrīvaḥ shmashānabhāk .<br />
mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57..
mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57..
::
::  


lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ .<br />
lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ .<br />
mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58..
mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58..
::
::  


mahānakho mahāromo mahākosho mahājaTaḥ .<br />
mahānakho mahāromo mahākosho mahājaTaḥ .<br />
prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59..
prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59..
::
::  


snehano.asnehanashchaiva ajitashcha mahāmuniḥ .<br />
snehano.asnehanashchaiva ajitashcha mahāmuniḥ .<br />
vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60..
vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60..
::
::  


gaṇDalī merudhāmā cha devādhipatireva cha .<br />
gaṇDalī merudhāmā cha devādhipatireva cha .<br />
atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61..
atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61..
::
::  


yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā .<br />
yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā .<br />
amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62..
amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62..
::
::  


upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ .<br />
upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ .<br />
nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63..
nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63..
::
::  


dvādashastrāsanashchādyo yajño yajñasamāhitaḥ .<br />
dvādashastrāsanashchādyo yajño yajñasamāhitaḥ .<br />
nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64..
nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64..
::
::  


sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ .<br />
sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ .<br />
bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..
bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..
::
::  


lokapālastathā loko mahātmā sarvapūjitaḥ .<br />
lokapālastathā loko mahātmā sarvapūjitaḥ .<br />
shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66..
shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66..
::
::  


āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ .<br />
āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ .<br />
vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67..
vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67..
::
::  


kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ .<br />
kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ .<br />
gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68..
gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68..
::
::  


parashvadhāyudho deva anukārī subāndhavaḥ .<br />
parashvadhāyudho deva anukārī subāndhavaḥ .<br />
tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69..
tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69..
::
::  


ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ .<br />
ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ .<br />
sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..
sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..
::
::  


bandhano bandhakartā cha subandhanavimochanaḥ .<br />
bandhano bandhakartā cha subandhanavimochanaḥ .<br />
sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71..
sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71..
::
::  


bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ .<br />
bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ .<br />
amaresho mahādevo vishvadevaḥ surārihā .. 72..
amaresho mahādevo vishvadevaḥ surārihā .. 72..
::
::  


ahirbudhnyo.anilābhashcha chekitāno havistathā .<br />
ahirbudhnyo.anilābhashcha chekitāno havistathā .<br />
ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73..
ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73..
::
::  


dhanvantarirdhūmaketuḥ skando vaishravaṇastathā .<br />
dhanvantarirdhūmaketuḥ skando vaishravaṇastathā .<br />
dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74..
dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74..
::
::  


prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .<br />
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .<br />
uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75..
uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75..
::
::  


vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ .<br />
vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ .<br />
padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76..
padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76..
::
::  


balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī .<br />
balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī .<br />
kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77..
kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77..
::
::  


sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ .<br />
sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ .<br />
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78..
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78..
::
::  


kailāsagirivāsī cha himavadgirisa.nshrayaḥ .<br />
kailāsagirivāsī cha himavadgirisa.nshrayaḥ .<br />
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..
::
::  


vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ .<br />
vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ .<br />
sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80..
sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80..
::
::  


siddhārthakārī siddhārthashChandovyākaraṇottaraḥ .<br />
siddhārthakārī siddhārthashChandovyākaraṇottaraḥ .<br />
si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81..
si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81..
::
::  


prabhāvātmā jagatkālasthālo lokahitastaruḥ .<br />
prabhāvātmā jagatkālasthālo lokahitastaruḥ .<br />
sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82..
sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82..
::
::  


bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..
bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..
::
::  


vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ .<br />
vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ .<br />
amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84..
amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84..
::
::  


dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ .<br />
dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ .<br />
gopālirgopatirgrāmo gocharmavasano hariḥ .. 85..
gopālirgopatirgrāmo gocharmavasano hariḥ .. 85..
::
::  


hiraṇyabāhushcha tathā guhāpālaḥ praveshinām .<br />
hiraṇyabāhushcha tathā guhāpālaḥ praveshinām .<br />
prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86..
prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86..
::
::  


gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ .<br />
gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ .<br />
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..
::
::  


mahāketurmahādhāturnaikasānucharashchalaḥ .<br />
mahāketurmahādhāturnaikasānucharashchalaḥ .<br />
āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88..
āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88..
::
::  


toraṇastāraṇo vātaḥ paridhī patikhecharaḥ .<br />
toraṇastāraṇo vātaḥ paridhī patikhecharaḥ .<br />
sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..
sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..
::
::  


nityamātmasahāyashcha devāsurapatiḥ patiḥ .<br />
nityamātmasahāyashcha devāsurapatiḥ patiḥ .<br />
yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90..
yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90..
::
::  


āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ .<br />
āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ .<br />
vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91..
vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91..
::
::  


shirohārī vimarshashcha sarvalaxaṇalaxitaḥ .<br />
shirohārī vimarshashcha sarvalaxaṇalaxitaḥ .<br />
axashcha rathayogī cha sarvayogī mahābalaḥ .. 92..
axashcha rathayogī cha sarvayogī mahābalaḥ .. 92..
::
::  


samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .<br />
samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .<br />
nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93..
nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93..
::
::  


ratnaprabhūto raktāṅgo mahārṇavanipānavit .<br />
ratnaprabhūto raktāṅgo mahārṇavanipānavit .<br />
mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..
mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..
::
::  


ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ .<br />
ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ .<br />
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..
::
::  


yugarūpo mahārūpo mahānāgahano vadhaḥ .<br />
yugarūpo mahārūpo mahānāgahano vadhaḥ .<br />
nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96..
nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96..
::
::  


bahumālo mahāmālaḥ shashī harasulochanaḥ .<br />
bahumālo mahāmālaḥ shashī harasulochanaḥ .<br />
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..
::
::  


trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ .<br />
trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ .<br />
bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98..
bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98..
::
::  


nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .<br />
nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .<br />
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99..
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99..
::
::  


manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ .<br />
manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ .<br />
talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100..
talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100..
::
::  


Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ .<br />
Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ .<br />
muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101..
muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101..
::
::  


haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt .<br />
haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt .<br />
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..
::
::  


sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt .<br />
sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt .<br />
pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103..
pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103..
::
::  


brahmadaṇDavinirmātā shataghnīpāshashaktimān .<br />
brahmadaṇDavinirmātā shataghnīpāshashaktimān .<br />
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..
::
::  


gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ .<br />
gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ .<br />
anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105..
anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105..
::
::  


ūrdhvagātmā pashupatirvātara.nhā manojavaḥ .<br />
ūrdhvagātmā pashupatirvātara.nhā manojavaḥ .<br />
chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..
chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..
::
::  


karṇikāramahāsragvī nīlamauliḥ pinākadhṛt .<br />
karṇikāramahāsragvī nīlamauliḥ pinākadhṛt .<br />
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..
::
::  


varo varāho varado vareṇyaḥ sumahāsvanaḥ .<br />
varo varāho varado vareṇyaḥ sumahāsvanaḥ .<br />
mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108..
mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108..
::
::  


prītātmā paramātmā cha prayatātmā pradhānadhṛt .<br />
prītātmā paramātmā cha prayatātmā pradhānadhṛt .<br />
sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109..
sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109..
::
::  


charācharātmā sūxmātmā amṛto govṛSheshvaraḥ .<br />
charācharātmā sūxmātmā amṛto govṛSheshvaraḥ .<br />
sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110..
sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110..
::
::  


vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ .<br />
vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ .<br />
ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111..
ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111..
::
::  


kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ .<br />
kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ .<br />
vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112..
vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112..
::
::  


sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ .<br />
sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ .<br />
svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113..
svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113..
::
::  


nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ .<br />
nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ .<br />
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..
::
::  


devāsuragururdevo devāsuranamaskṛtaḥ .<br />
devāsuragururdevo devāsuranamaskṛtaḥ .<br />
devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115..
devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115..
::
::  


devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ .<br />
devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ .<br />
devātidevo devarShirdevāsuravarapradaḥ .. 116..
devātidevo devarShirdevāsuravarapradaḥ .. 116..
::
::  


devāsureshvaro vishvo devāsuramaheshvaraḥ .<br />
devāsureshvaro vishvo devāsuramaheshvaraḥ .<br />
sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117..
sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117..
::
::  


udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .<br />
udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .<br />
īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118..
īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118..
::
::  


vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ .<br />
vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ .<br />
suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119..
suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119..
::
::  


guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ .<br />
guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ .<br />
shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120..
shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120..
::
::  


abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .<br />
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .<br />
lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121..
lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121..
::
::  


sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ .<br />
sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ .<br />
siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122..
siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122..
::
::  


vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ .<br />
vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ .<br />
vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123..
vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123..
::
::  


.. shrīmān shrīvardhano jagat āūṃ nama iti ..
.. shrīmān shrīvardhano jagat āūṃ nama iti ..

Версия 14:39, 17 марта 2012

Черновик

10

ṇ и далее

.. shiva sahasranāma stotram ..
Тысяча имён Шивы
Махабхарата, Анушасана-парва, глава XVII, стихи 31-153.

.. atha shrī shiva sahasranāma stotram ..
Теперь священная стотра тысячи имён Шивы

āūṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ .
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ .. 1..

Ты Крепкий, Ось мироздания, Превосходный, Ужасный, Прародитель всего, Дарующий благо, Наилучший. Душа всего сущего, Всеславный. Ты – Всё и Создатель всего, Сущий.

jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..

Носящий собранные в джату волосы, Облачённый в шкуру и Носящий шикху. Имеющий всё сущее Своим телом, Тот, кем пропитано всё Творение. Разрушитель, Чьи глаза подобны глазам лани, Уничтожитель всех живых существ и Верховный Владыка.

pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..

Ты и Правритти и Нивритти, Самоконтролируемый, Вечный, Непоколебимый. Пребывающий в местах кремации, Почитаемый, Летящий в пространстве, Ощутимый, Страдающий.

abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..

Тот, Кого должно приветствовать уважительно, Вершитель великих деяний, Подвижник, Порождающий пять первоэлементов, Скрывающий Свой истинный лик под маской сумасшедшего , Господин всех миров и живых существ.

mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5..

Имеющий великую форму, Огромнотелый, Образ добродетели, Воплощение красоты и славы. Великая Сущность, Душа всего живого, Видимый повсюду, Обладающий огромными челюстями (способными проглотить мир).

lokapālo.antarhitātmā prasādo hayagardabhiḥ .
pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6..

Защитник мира и его Внутренняя суть, сама Невозмутимость, Ездящий в колеснице, запряжённой мулами. Очиститель, Выдающийся. Ты – духовные обеты и Тот, кто следует духовным обетам.

sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..

Вся деятельность, Самосущий, Изначальный, Первотворец и Вместилище всего сущего. Тысячеокий, Широкоглазый, Тот, кто вместе с Умой, Создатель звезд.

chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..

Тот, кто Луна, Солнце, Сатурн, Кету, Прочие планеты, и кто Повелитель планет, Превосходнейший. Тот, кто в роду мудреца Атри, Кто приветствовал Анасую и Кто выпустил стрелу в оленя (в лесу Дарука), Безгрешный.

mahātapā ghoratapā adīno dīnasādhakaḥ .
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..

Обладающий великим аскетизмом, внушающим ужас. Не бедный, Покровительствующий нищим. Порождающий океан времени, Кто в образе мантр, Обладающий авторитетом, Величайший подвижник.

yogī yojyo mahābījo mahāretā mahābalaḥ .
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..

Йогин, Тот, на кого должно медитировать, Великая первопричина бытия, Великое семя, Великая мощь, Обладатель золотого семени, Всезнающий, Имеющий хорошее семя, Носитель семени.

dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..

Десятирукий, С немигающим взглядом, Синешеий, Супруг Умы, Вмещающий в Себе все известные формы, Само величие, Могучий герой, Бессилие в живых существах, Создатель и Повелитель ганов.

gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..

kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān .
ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13..

sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ .
uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14..

dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha .
sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15..

ajashcha bahurūpashcha gandhadhārī kapardyapi .
ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16..

trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ .
ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17..

gajahā daityahā kālo lokadhātā guṇākaraḥ .
si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18..

kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ .
nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19..

bahubhūto bahudharaḥ svarbhānuramito gatiḥ .
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..

ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ .
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..

adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ .
daxayāgāpahārī cha susaho madhyamastathā .. 22..

tejopahārī balahā mudito.artho.ajito varaḥ .
gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23..

nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ .
sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24..

viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ .
tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25..

viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ .
hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26..

ugratejā mahātejā janyo vijayakālavit .
jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27..

shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī .
vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28..

naxatravigrahamatirguṇabuddhirlayo.agamaḥ .
prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..

vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ .
meDhrajo balachārī cha mahīchārī srutastathā .. 30..

sarvatūryavinodī cha sarvātodyaparigrahaḥ .
vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31..

tridashastrikāladhṛkkarmasarvabandhavimochanaḥ .
bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32..

sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ .
praskandano vibhāgajño atulyo yajñabhāgavit .. 33..

sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ .
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34..

lohitāxo mahāxashcha vijayāxo vishāradaḥ .
sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35..

mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ .
sarvakālaprasādashcha subalo balarūpadhṛt .. 36..

sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ .
ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37..

raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī .
vasuvego mahāvego manovego nishācharaḥ .. 38..

sarvavāsī shriyāvāsī upadeshakaro.akaraḥ .
munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39..

paxī cha paxarūpashcha atidīpto vishāmpatiḥ .
unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40..

vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ .
siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41..

bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ .
mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42..

vajrahastashcha viShkambhī chamūstambhana eva cha .
vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43..

vāchaspatyo vājasano nityamāshritapūjitaḥ .
brahmachārī lokachārī sarvachārī vichāravit .. 44..

īshāna īshvaraḥ kālo nishāchārī pinākavān .
nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45..

nandīshvarashcha nandī cha nandano nandivardhanaḥ .
bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46..

chaturmukho mahāli.ngashchāruli.ngastathaiva cha .
li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47..

bījādhyaxo bījakartā adhyātmā.anugato balaḥ .
itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48..

dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ .
lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49..

axara.n parama.n brahma balavachchakra eva cha .
nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50..

bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit .
vedakāro mantrakāro vidvān samaramardanaḥ .. 51..

mahāmeghanivāsī cha mahāghoro vashīkaraḥ .
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..

vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ .
nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53..

svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ .
utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54..

kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām .
mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55..

mahāmūrdhā mahāmātro mahānetro nishālayaḥ .
mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56..

mahānāso mahākamburmahāgrīvaḥ shmashānabhāk .
mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57..

lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ .
mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58..

mahānakho mahāromo mahākosho mahājaTaḥ .
prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59..

snehano.asnehanashchaiva ajitashcha mahāmuniḥ .
vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60..

gaṇDalī merudhāmā cha devādhipatireva cha .
atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61..

yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā .
amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62..

upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ .
nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63..

dvādashastrāsanashchādyo yajño yajñasamāhitaḥ .
nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64..

sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ .
bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..

lokapālastathā loko mahātmā sarvapūjitaḥ .
shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66..

āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ .
vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67..

kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ .
gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68..

parashvadhāyudho deva anukārī subāndhavaḥ .
tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69..

ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ .
sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..

bandhano bandhakartā cha subandhanavimochanaḥ .
sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71..

bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ .
amaresho mahādevo vishvadevaḥ surārihā .. 72..

ahirbudhnyo.anilābhashcha chekitāno havistathā .
ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73..

dhanvantarirdhūmaketuḥ skando vaishravaṇastathā .
dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74..

prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .
uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75..

vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ .
padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76..

balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī .
kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77..

sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ .
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78..

kailāsagirivāsī cha himavadgirisa.nshrayaḥ .
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..

vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ .
sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80..

siddhārthakārī siddhārthashChandovyākaraṇottaraḥ .
si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81..

prabhāvātmā jagatkālasthālo lokahitastaruḥ .
sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82..

bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..

vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ .
amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84..

dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ .
gopālirgopatirgrāmo gocharmavasano hariḥ .. 85..

hiraṇyabāhushcha tathā guhāpālaḥ praveshinām .
prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86..

gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ .
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..

mahāketurmahādhāturnaikasānucharashchalaḥ .
āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88..

toraṇastāraṇo vātaḥ paridhī patikhecharaḥ .
sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..

nityamātmasahāyashcha devāsurapatiḥ patiḥ .
yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90..

āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ .
vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91..

shirohārī vimarshashcha sarvalaxaṇalaxitaḥ .
axashcha rathayogī cha sarvayogī mahābalaḥ .. 92..

samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .
nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93..

ratnaprabhūto raktāṅgo mahārṇavanipānavit .
mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..

ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ .
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..

yugarūpo mahārūpo mahānāgahano vadhaḥ .
nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96..

bahumālo mahāmālaḥ shashī harasulochanaḥ .
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..

trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ .
bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98..

nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99..

manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ .
talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100..

Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ .
muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101..

haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt .
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..

sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt .
pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103..

brahmadaṇDavinirmātā shataghnīpāshashaktimān .
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..

gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ .
anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105..

ūrdhvagātmā pashupatirvātara.nhā manojavaḥ .
chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..

karṇikāramahāsragvī nīlamauliḥ pinākadhṛt .
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..

varo varāho varado vareṇyaḥ sumahāsvanaḥ .
mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108..

prītātmā paramātmā cha prayatātmā pradhānadhṛt .
sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109..

charācharātmā sūxmātmā amṛto govṛSheshvaraḥ .
sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110..

vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ .
ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111..

kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ .
vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112..

sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ .
svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113..

nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ .
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..

devāsuragururdevo devāsuranamaskṛtaḥ .
devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115..

devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ .
devātidevo devarShirdevāsuravarapradaḥ .. 116..

devāsureshvaro vishvo devāsuramaheshvaraḥ .
sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117..

udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .
īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118..

vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ .
suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119..

guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ .
shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120..

abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .
lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121..

sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ .
siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122..

vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ .
vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123..

.. shrīmān shrīvardhano jagat āūṃ nama iti ..

Шаблон:База

00