Участник:Shantira Shani/Черновик

Материал из Шайвавики
Перейти к: навигация, поиск

Черновик

10

ṇ и далее

.. shiva sahasranāma stotram ..
Тысяча имён Шивы
.. atha shrī shiva sahasranāma stotram ..
Теперь священная стотра тысячи имён Шивы

āūṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ .
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ .. 1..

Ты Крепкий, Ось мироздания, Превосходный, Ужасный, Прародитель всего, Дарующий благо, Наилучший. Душа всего сущего, Всеславный. Ты – Всё и Создатель всего, Сущий.

jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..


pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..


abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..


mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5.. lokapālo.antarhitātmā prasādo hayagardabhiḥ . pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6.. sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ . sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7.. chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ . atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8.. mahātapā ghoratapā adīno dīnasādhakaḥ . sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9.. yogī yojyo mahābījo mahāretā mahābalaḥ . suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10.. dashabāhustvanimiSho nīlakaṇTha umāpatiḥ . vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11.. gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha . mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12.. kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān . ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13.. sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ . uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14.. dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha . sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15.. ajashcha bahurūpashcha gandhadhārī kapardyapi . ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16.. trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ . ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17.. gajahā daityahā kālo lokadhātā guṇākaraḥ . si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18.. kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ . nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19.. bahubhūto bahudharaḥ svarbhānuramito gatiḥ . nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20.. ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ . sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21.. adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ . daxayāgāpahārī cha susaho madhyamastathā .. 22.. tejopahārī balahā mudito.artho.ajito varaḥ . gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23.. nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ . sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24.. viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ . tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25.. viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ . hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26.. ugratejā mahātejā janyo vijayakālavit . jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27.. shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī . vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28.. naxatravigrahamatirguṇabuddhirlayo.agamaḥ . prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29.. vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ . meDhrajo balachārī cha mahīchārī srutastathā .. 30.. sarvatūryavinodī cha sarvātodyaparigrahaḥ . vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31.. tridashastrikāladhṛkkarmasarvabandhavimochanaḥ . bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32.. sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ . praskandano vibhāgajño atulyo yajñabhāgavit .. 33.. sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ . haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34.. lohitāxo mahāxashcha vijayāxo vishāradaḥ . sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35.. mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ . sarvakālaprasādashcha subalo balarūpadhṛt .. 36.. sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ . ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37.. raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī . vasuvego mahāvego manovego nishācharaḥ .. 38.. sarvavāsī shriyāvāsī upadeshakaro.akaraḥ . munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39.. paxī cha paxarūpashcha atidīpto vishāmpatiḥ . unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40.. vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ . siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41.. bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ . mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42.. vajrahastashcha viShkambhī chamūstambhana eva cha . vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43.. vāchaspatyo vājasano nityamāshritapūjitaḥ . brahmachārī lokachārī sarvachārī vichāravit .. 44.. īshāna īshvaraḥ kālo nishāchārī pinākavān . nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45.. nandīshvarashcha nandī cha nandano nandivardhanaḥ . bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46.. chaturmukho mahāli.ngashchāruli.ngastathaiva cha . li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47.. bījādhyaxo bījakartā adhyātmā.anugato balaḥ . itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48.. dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ . lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49.. axara.n parama.n brahma balavachchakra eva cha . nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50.. bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit . vedakāro mantrakāro vidvān samaramardanaḥ .. 51.. mahāmeghanivāsī cha mahāghoro vashīkaraḥ . agnijvālo mahājvālo atidhūmro huto haviḥ .. 52.. vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ . nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53.. svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ . utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54.. kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām . mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55.. mahāmūrdhā mahāmātro mahānetro nishālayaḥ . mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56.. mahānāso mahākamburmahāgrīvaḥ shmashānabhāk . mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57.. lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ . mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58.. mahānakho mahāromo mahākosho mahājaTaḥ . prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59.. snehano.asnehanashchaiva ajitashcha mahāmuniḥ . vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60.. gaṇDalī merudhāmā cha devādhipatireva cha . atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61.. yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā . amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62.. upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ . nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63.. dvādashastrāsanashchādyo yajño yajñasamāhitaḥ . nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64.. sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ . bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65.. lokapālastathā loko mahātmā sarvapūjitaḥ . shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66.. āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ . vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67.. kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ . gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68.. parashvadhāyudho deva anukārī subāndhavaḥ . tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69.. ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ . sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70.. bandhano bandhakartā cha subandhanavimochanaḥ . sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71.. bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ . amaresho mahādevo vishvadevaḥ surārihā .. 72.. ahirbudhnyo.anilābhashcha chekitāno havistathā . ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73.. dhanvantarirdhūmaketuḥ skando vaishravaṇastathā . dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74.. prabhāvaḥ sarvago vāyuraryamā savitā raviḥ . uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75.. vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ . padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76.. balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī . kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77.. sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ . devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78.. kailāsagirivāsī cha himavadgirisa.nshrayaḥ . kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79.. vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ . sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80.. siddhārthakārī siddhārthashChandovyākaraṇottaraḥ . si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81.. prabhāvātmā jagatkālasthālo lokahitastaruḥ . sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82.. bhūtālayo bhūtapatirahorātramaninditaḥ .. 83.. vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ . amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84.. dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ . gopālirgopatirgrāmo gocharmavasano hariḥ .. 85.. hiraṇyabāhushcha tathā guhāpālaḥ praveshinām . prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86.. gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ . mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87.. mahāketurmahādhāturnaikasānucharashchalaḥ . āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88.. toraṇastāraṇo vātaḥ paridhī patikhecharaḥ . sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89.. nityamātmasahāyashcha devāsurapatiḥ patiḥ . yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90.. āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ . vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91.. shirohārī vimarshashcha sarvalaxaṇalaxitaḥ . axashcha rathayogī cha sarvayogī mahābalaḥ .. 92.. samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ . nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93.. ratnaprabhūto raktāṅgo mahārṇavanipānavit . mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94.. ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ . senākalpo mahākalpo yogo yugakaro hariḥ .. 95.. yugarūpo mahārūpo mahānāgahano vadhaḥ . nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96.. bahumālo mahāmālaḥ shashī harasulochanaḥ . vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97.. trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ . bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98.. nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ . gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99.. manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ . talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100.. Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ . muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101.. haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt . sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102.. sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt . pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103.. brahmadaṇDavinirmātā shataghnīpāshashaktimān . padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104.. gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ . anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105.. ūrdhvagātmā pashupatirvātara.nhā manojavaḥ . chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106.. karṇikāramahāsragvī nīlamauliḥ pinākadhṛt . umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107.. varo varāho varado vareṇyaḥ sumahāsvanaḥ . mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108.. prītātmā paramātmā cha prayatātmā pradhānadhṛt . sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109.. charācharātmā sūxmātmā amṛto govṛSheshvaraḥ . sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110.. vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ . ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111.. kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ . vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112.. sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ . svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113.. nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ . devāsuravinirmātā devāsuraparāyaṇaḥ .. 114.. devāsuragururdevo devāsuranamaskṛtaḥ . devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115.. devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ . devātidevo devarShirdevāsuravarapradaḥ .. 116.. devāsureshvaro vishvo devāsuramaheshvaraḥ . sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117.. udbhittrivikramo vaidyo virajo nīrajo.amaraḥ . īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118.. vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ . suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119.. guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ . shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120.. abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ . lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121.. sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ . siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122.. vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ . vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123.. .. shrīmān shrīvardhano jagat āūṃ nama iti ..

Шаблон:База

00