Участник:Shantira Shani/Черновик

Материал из Шайвавики
Перейти к: навигация, поиск

Черновик

10

ṇ и далее

.. shiva sahasranāma stotram ..
Тысяча имён Шивы
Махабхарата, Анушасана-парва, глава XVII, стихи 31-153.

.. atha shrī shiva sahasranāma stotram ..
Теперь священная стотра тысячи имён Шивы


āūṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ .
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ .. 1..

Ты Крепкий, Ось мироздания, Превосходный, Ужасный, Прародитель всего, Дарующий благо, Наилучший. Душа всего сущего, Всеславный. Ты – Всё и Создатель всего, Сущий.

jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..

pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..

abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..

mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5..

lokapālo.antarhitātmā prasādo hayagardabhiḥ . pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6..

sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..

chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..

mahātapā ghoratapā adīno dīnasādhakaḥ .
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..

yogī yojyo mahābījo mahāretā mahābalaḥ .
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..

dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..

gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..

kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān .
ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13..

sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ .
uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14..

dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha .
sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15..

ajashcha bahurūpashcha gandhadhārī kapardyapi .
ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16..

trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ .
ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17..

gajahā daityahā kālo lokadhātā guṇākaraḥ .
si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18..

kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ .
nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19..

bahubhūto bahudharaḥ svarbhānuramito gatiḥ .
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..

ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ .
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..

adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ .
daxayāgāpahārī cha susaho madhyamastathā .. 22..

tejopahārī balahā mudito.artho.ajito varaḥ .
gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23..

nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ .
sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24..

viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ .
tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25..

viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ .
hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26..

ugratejā mahātejā janyo vijayakālavit .
jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27..

shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī .
vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28..

naxatravigrahamatirguṇabuddhirlayo.agamaḥ .
prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..

vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ .
meDhrajo balachārī cha mahīchārī srutastathā .. 30..

sarvatūryavinodī cha sarvātodyaparigrahaḥ .
vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31..

tridashastrikāladhṛkkarmasarvabandhavimochanaḥ .
bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32..

sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ .
praskandano vibhāgajño atulyo yajñabhāgavit .. 33..

sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ .
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34..

lohitāxo mahāxashcha vijayāxo vishāradaḥ .
sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35..

mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ .
sarvakālaprasādashcha subalo balarūpadhṛt .. 36..

sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ .
ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37..

raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī .
vasuvego mahāvego manovego nishācharaḥ .. 38..

sarvavāsī shriyāvāsī upadeshakaro.akaraḥ .
munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39..

paxī cha paxarūpashcha atidīpto vishāmpatiḥ .
unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40..

vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ .
siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41..

bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ .
mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42..

vajrahastashcha viShkambhī chamūstambhana eva cha .
vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43..

vāchaspatyo vājasano nityamāshritapūjitaḥ .
brahmachārī lokachārī sarvachārī vichāravit .. 44..

īshāna īshvaraḥ kālo nishāchārī pinākavān .
nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45..

nandīshvarashcha nandī cha nandano nandivardhanaḥ .
bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46..

chaturmukho mahāli.ngashchāruli.ngastathaiva cha .
li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47..

bījādhyaxo bījakartā adhyātmā.anugato balaḥ .
itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48..

dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ .
lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49..

axara.n parama.n brahma balavachchakra eva cha .
nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50..

bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit .
vedakāro mantrakāro vidvān samaramardanaḥ .. 51..

mahāmeghanivāsī cha mahāghoro vashīkaraḥ .
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..

vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ .
nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53..

svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ .
utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54..

kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām .
mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55..

mahāmūrdhā mahāmātro mahānetro nishālayaḥ .
mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56..

mahānāso mahākamburmahāgrīvaḥ shmashānabhāk .
mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57..

lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ .
mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58..

mahānakho mahāromo mahākosho mahājaTaḥ .
prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59..

snehano.asnehanashchaiva ajitashcha mahāmuniḥ .
vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60..

gaṇDalī merudhāmā cha devādhipatireva cha .
atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61..

yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā .
amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62..

upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ .
nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63..

dvādashastrāsanashchādyo yajño yajñasamāhitaḥ .
nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64..

sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ .
bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..

lokapālastathā loko mahātmā sarvapūjitaḥ .
shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66..

āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ .
vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67..

kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ .
gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68..

parashvadhāyudho deva anukārī subāndhavaḥ .
tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69..

ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ .
sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..

bandhano bandhakartā cha subandhanavimochanaḥ .
sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71..

bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ .
amaresho mahādevo vishvadevaḥ surārihā .. 72..

ahirbudhnyo.anilābhashcha chekitāno havistathā .
ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73..

dhanvantarirdhūmaketuḥ skando vaishravaṇastathā .
dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74..

prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .
uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75..

vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ .
padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76..

balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī .
kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77..

sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ .
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78..

kailāsagirivāsī cha himavadgirisa.nshrayaḥ .
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..

vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ .
sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80..

siddhārthakārī siddhārthashChandovyākaraṇottaraḥ .
si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81..

prabhāvātmā jagatkālasthālo lokahitastaruḥ .
sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82..

bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..

vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ .
amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84..

dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ .
gopālirgopatirgrāmo gocharmavasano hariḥ .. 85..

hiraṇyabāhushcha tathā guhāpālaḥ praveshinām .
prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86..

gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ .
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..

mahāketurmahādhāturnaikasānucharashchalaḥ .
āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88..

toraṇastāraṇo vātaḥ paridhī patikhecharaḥ .
sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..

nityamātmasahāyashcha devāsurapatiḥ patiḥ .
yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90..

āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ .
vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91..

shirohārī vimarshashcha sarvalaxaṇalaxitaḥ .
axashcha rathayogī cha sarvayogī mahābalaḥ .. 92..

samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .
nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93..

ratnaprabhūto raktāṅgo mahārṇavanipānavit .
mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..

ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ .
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..

yugarūpo mahārūpo mahānāgahano vadhaḥ .
nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96..

bahumālo mahāmālaḥ shashī harasulochanaḥ .
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..

trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ .
bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98..

nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99..

manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ .
talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100..

Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ .
muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101..

haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt .
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..

sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt .
pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103..

brahmadaṇDavinirmātā shataghnīpāshashaktimān .
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..

gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ .
anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105..

ūrdhvagātmā pashupatirvātara.nhā manojavaḥ .
chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..

karṇikāramahāsragvī nīlamauliḥ pinākadhṛt .
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..

varo varāho varado vareṇyaḥ sumahāsvanaḥ .
mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108..

prītātmā paramātmā cha prayatātmā pradhānadhṛt .
sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109..

charācharātmā sūxmātmā amṛto govṛSheshvaraḥ .
sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110..

vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ .
ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111..

kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ .
vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112..

sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ .
svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113..

nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ .
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..

devāsuragururdevo devāsuranamaskṛtaḥ .
devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115..

devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ .
devātidevo devarShirdevāsuravarapradaḥ .. 116..

devāsureshvaro vishvo devāsuramaheshvaraḥ .
sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117..

udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .
īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118..

vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ .
suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119..

guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ .
shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120..

abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .
lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121..

sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ .
siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122..

vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ .
vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123..

.. shrīmān shrīvardhano jagat āūṃ nama iti ..

Шаблон:База

00