Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 20: Строка 20:


== Глава 1 ==
== Глава 1 ==
.. śiva gītā .. <br /> <br />
atha prathamo'dhyāyḥ . <br /> <br />
sūta uvācha .. <br />
athātḥ saṁpravakṣyāmi śuddhaṁ kaivalyamuktidam . <br />
anugrahānmaheśasya bhavaduHkhasya bheṣajam .. 1.. <br />
na karmaṇāmanuṣṭhānairna dānaistapasāpi vā . <br />
kaivalyaṁ labhate martyḥ kiṁtu jñānena kevalam .. 2.. <br />
rāmāya daṇḍakāraṇye pārvatīpatinā purā . <br />
yā proktā śivagītākhyā guhyādguhyatamā hi sā .. 3.. <br />
yasyāH śravaṇamātreṇa nṛṇāṁ muktirdhruvaṁ bhavet . <br />
purā sanatkumārāya skandenābhihitā hi sā .. 4.. <br />
sanatkumārḥ provācha vyāsāya munisattamāH . <br />
mahyaṁ kṛpātirekeṇa pradadau bādarāyaṇḥ .. 5.. <br />
uktaṁ cha tena kasmaichinna dātavyamidaṁ tvayā . <br />
sūtaputrānyathā devāH kṣubhyanti cha śapanti cha .. 6.. <br />
atha pṛṣṭo mayā viprā bhagavānbādarāyaṇḥ . <br />
bhagavandevatāH sarvāH kiṁ kṣubhyanti śapanti cha .. 7.. <br />
tāsāmatrāsti kā hāniryayā kupyanti devatāH . <br />
pārāśaryo'tha māmāha yatpṛṣṭaṁ śṛṇu vatsa tat .. 8.. <br />
nityāgnihotriṇo viprāH saṁti ye gṛhamedhinḥ . <br />
ta eva sarvaphaladāH surāṇāṁ kāmadhenavḥ .. 9.. <br />
bhakṣyaṁ bhojyaṁ cha peyaṁ cha yadyadiṣṭaṁ suparvaṇām . <br />
agnau hutena haviṣā satsarvaṁ labhyate divi .. 10.. <br />
nānyadasti sureśānāmiṣṭasiddhipradaṁ divi . <br />
dogdhrī dhenuryathā nītā duHkhadā gṛhamedhinām .. 11.. <br />
tathaiva jñānavānvipro devānāṁ duHkhado bhavet . <br />
tridaśāstena vighnanti praviṣṭā viṣayaṁ nṛṇām .. 12.. <br />
tato na jāyate bhaktiH śive kasyāpi dehinḥ . <br />
tasmādaviduṣāṁ naiva jāyate śūlapāṇinḥ .. 13.. <br />
yathākathaṁchijjātāpi madhye vichChidyate nṛṇām . <br />
jātaṁ vāpi śivajñānaṁ na viśvāsaṁ bhajatyalam .. 14.. <br />
ṛṣaya ūchuH .. <br />
yadyevaṁ devatā vighnamācharanti tanūbhṛtām . <br />
pauruṣaṁ tatra kasyāsti yena muktirbhaviṣyati .. 15.. <br />
satyaṁ sūtātmaja brūhi tatropāyo'sti vā na vā .. <br />
sūta uvācha .. <br />
koṭijanmārjitaiH puṇyaiH śive bhaktiH prajāyate .. 16.. <br />
iṣṭāpūrtādikarmāṇi tenācharati mānavḥ . <br />
śivārpaṇadhiyā kāmānparityajya yathāvidhi .. 17.. <br />
anugrahāttena śaṁbhorjāyate sudṛḍho narḥ . <br />
tato bhītāH palāyante vighnaṁ hitvā sureśvarāH .. 18.. <br />
jāyate tena śuśrūṣā charite chandramaulinḥ . <br />
śṛṇvato jāyate jñānaṁ jñānādeva vimuchyate .. 19.. <br />
bahunātra vimuktena yasya bhaktiH śive dṛḍhā . <br />
mahāpāpopapāpaughakoṭigrasto'pi muchyate .. 20.. <br />
anādareṇa śāṭhyena parihāsena māyayā . <br />
śivabhaktirataśchetsyādantyajo'pi vimuchyate .. 21.. <br />
evaṁ bhaktiścha sarveṣāṁ sarvadā sarvatomukhī . <br />
tasyāṁ tu vidyamānāyāṁ yastu martyo na muchyate .. 22.. <br />
saṁsārabandhanāttasmādanyḥ ko vāsti mūḍhadhīH . <br />
niyamādyastu kurvīta bhaktiṁ vā drohameva vā .. 23.. <br />
tasyāpi chetprasanno'sau phalaṁ yachChati vāñChitam . <br />
ṛddhaṁ kiṁchitsamādāya kṣullakaṁ jalameva vā .. 24.. <br />
yo datte niyamenāsau tasmai datte jagat{}trayam . <br />
tatrāpyaśakto niyamānnamaskāraṁ pradakṣiṇām .. 25.. <br />
yḥ karoti maheśasya tasmai tuṣṭo bhavechChivḥ . <br />
pradakṣiṇāsvaśakto'pi yḥ svānte chintayechChivam .. 26.. <br />
gachChansamupaviṣṭo vā tasyābhīṣṭaṁ prayachChati . <br />
chandanaṁ bilvakāṣṭhasya puṣpāṇi vanajānyapi .. 27.. <br />
phalāni tādṛśānyeva yasya prītikarāṇi vai . <br />
duṣkaraṁ tasya sevāyāṁ kimasti bhuvanatraye .. 28.. <br />
vanyeṣu yādṛśī prītirvartate parameśituH . <br />
uttameṣvapi nāstyeva tādṛśī grāmajeṣvapi .. 29.. <br />
taṁ tyaktvā tādṛśaṁ devaṁ yḥ sevetānyadevatām . <br />
sa hi bhāgīrathīṁ tyaktvā kāṅkṣate mṛgatṛṣṇikām .. 30.. <br />
kiṁtu yasyāsti duritaṁ koṭijanmasu saṁchitam . <br />
tasya prakāśate nāyamartho mohāndhachetasḥ .. 31.. <br />
na kālaniyamo yatra na deśasya sthalasya cha . <br />
yatrāsya chitraṁ ramate tasya dhyānena kevalam .. 32.. <br />
ātmatvena śivasyāsau śivasāyujyamāpnuyāt . <br />
atisvalpatarāyuH śrīrbhūteśāṁśādhipo'pi yḥ .. 33.. <br />
sa tu rājāhamasmīti vādinaṁ hanti sānvayam . <br />
kartāpi sarvalokānāmakṣayaiśvaryavānapi .. 34.. <br />
śivḥ śivo'hamasmīti vādinaṁ yaṁ cha kañchana . <br />
ātmanā saha tādātmyabhāginaṁ kurute bhṛśam .. 35.. <br />
dharmārthakāmamokṣāṇāṁ pāraṁ yasyātha yena vai . <br />
munayastatpravakṣyāmi vrataṁ pāśupatābhidham .. 36.. <br />
kṛtvā tu virajāṁ dīkṣāṁ bhūtirudrākṣadhāriṇḥ . <br />
japanto vedasārākhyaṁ śivanāmasahasrakam .. 37.. <br />
saṁtyajya tena martyatvaṁ śaivīṁ tanumavāpsyatha . <br />
tatḥ prasanno bhagavāñChaṁkaro lokaśaṁkarḥ .. 38.. <br />
bhavatāṁ dṛśyatāmetya kaivalyaṁ vḥ pradāsyati . <br />
rāmāya daṇḍakāraṇye yatprādātkumbhasaṁbhavḥ .. 39.. <br />
tatsarvaṁ vḥ pravakṣyāmi śṛṇudhvaṁ bhaktiyoginḥ .. 40.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 ..
== Глава 2 ==
== Глава 2 ==
atha dvitīyo'dhyāyḥ .. <br /> <br />
atha dvitīyo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: