Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 107: Строка 107:


== Глава 2 ==
== Глава 2 ==
atha dvitīyo'dhyāyḥ .. <br /> <br />
ṛṣaya ūchuH .. <br />
kimarthamāgato'gastyo rāmachandrasya sannidhim . <br />
kathaṁ vā virajāṁ dīkṣāṁ kārayāmāsa rāghavam . <br />
tatḥ kimāptavān rāmḥ phalaṁ tadvaktumarhasi .. 1.. <br />
sūta uvācha .. <br />
rāvaṇena yadā sītā'pahṛtā janakātmajā . <br />
tadā viyogaduHkhena vilapannāsa rāghavḥ .. 2.. <br />
nirnidro nirahaṁkāro nirāhāro divāniśam . <br />
moktumaichChattatḥ prāṇānsānujo raghunandanḥ .. 3.. <br />
lopāmudrāpatirjñātvā tasya sannidhimāgamat . <br />
atha taṁ bodhayāmāsa saṁsārāsāratāṁ muniH .. 4.. <br />
agastya uvācha .. <br />
kiṁ viṣīdasi rājendra kāntā kasya vichāryatām . <br />
jaḍḥ kiṁ nu vijānāti deho'yaṁ pāñchabhautikḥ .. 5.. <br />
nirlepḥ paripūrṇaścha sachchidānandavigrahḥ . <br />
ātmā na jāyate naiva mriyate na cha duHkhabhāk .. 6.. <br />
sūryo'sau sarvalokasya chakṣuṣṭvena vyavasthitḥ . <br />
tathāpi chākṣuṣairdoṣairna kadāchidvilipyate .. 7.. <br />
sarvabhūtāntarātmāpi tadvad{}dṛśyairna lipyate . <br />
deho'pi malapiṇḍo'yaṁ muktajīvo jaḍātmakḥ .. 8.. <br />
dahyate vahninā kāṣṭhaiH śivādyairbhakṣyate'pi vā . <br />
tathāpi naiva jānāti virahe tasya kā vyathā .. 9.. <br />
suvarṇagaurī dūrvāyā dalavachChyāmalāpi vā . <br />
pīnottuṅgastanābhogabhugnasūkṣmavalagnikā .. 10.. <br />
bṛhannitambajaghanā raktapādasaroruhā . <br />
rākāchandramukhī bimbapratibimbaradachChadā .. 11.. <br />
nīlendīvaranīkāśanayanadvayaśobhitā . <br />
mattakokilasa.ṇllāpā mattadviradagāminī .. 12.. <br />
kaṭākṣairanugṛhṇāti māṁ pañcheṣuśarottamaiH . <br />
iti yāṁ manyate mūḍha sa tu pañcheṣuśāsitḥ .. 13.. <br />
tasyāvivekaṁ vakṣyāmi śṛṇuṣvāvahito nṛpa . <br />
na cha strī na pumāneṣa naiva chāyaṁ napuṁsakḥ .. 14.. <br />
amūrtḥ puruṣḥ pūrṇo draṣṭā dehī sa jīvinḥ . <br />
yā tanvaṅgī mṛdurbālā malapiṇḍātmikā jaḍā .. 15.. <br />
sā na paśyati yatkiṁchinna śṛṇoti na jighrati . <br />
charmamātrā tanustasyā buddhvā tyakṣasva rāghava .. 16.. <br />
yā prāṇādadhikā saiva haṁta te syād{}ghṛṇāspadam . <br />
jāyante yadi bhūtebhyo dehinḥ pāñchabhautikāH .. 17.. <br />
ātmā yadekalasteṣu paripūrṇḥ sanātanḥ . <br />
kā kāntā tatra kḥ kāntḥ sarva eva sahodarāH .. 18.. <br />
nirmitāyāṁ gṛhāvalyāṁ tadavachChinnatāṁ gatam . <br />
nabhastasyāṁ tu dagdhāyāṁ na kāṁchitkṣatimṛchChati .. 19.. <br />
tadvadātmāpi deheṣu paripūrṇḥ sanātanḥ . <br />
hanyamāneṣu teṣveva sa svayaṁ naiva hanyate .. 20.. <br />
hantā chenmanyate hantuṁ hataśchenmanyate hatam . <br />
tāvubhau na vijānīto nāyaṁ hanti na hanyate .. 21.. <br />
asmānnṛpātiduHkhena kiṁ khedasyāsti kāraṇam . <br />
svasvarūpaṁ viditvedaṁ duHkhaṁ tyaktvā sukhī bhava .. 22.. <br />
rāma uvācha .. <br />
mune dehasya no duHkhaṁ naiva chetparamātmanḥ . <br />
sītāviyogaduHkhāgnirmāṁ bhasmīkurute katham .. 23.. <br />
sadā'nubhūyate yo'rthḥ sa nāstīti tvayeritḥ . <br />
jāyātāṁ tatra viśvāsḥ kathaṁ me munipuṅgava .. 24.. <br />
anyo'tra nāsti ko bhoktā yena jantuH pratapyate . <br />
sukhasya vāpi duHkhasya tadbrūhi munisattama .. 25.. <br />
agastya uvācha .. <br />
durjñeyā śāṁbhavī māyā tayā saṁmohyate jagat . <br />
māyā tu prakṛtiṁ vidyānmāyinaṁ tu maheśvaram .26.. <br />
tasyāvayavabhūtaistu vyāptaṁ sarvamidaṁ jagat. <br />
satyajñānātmako'nanto vibhurātmā maheśvarḥ .. 27.. <br />
tasyaivāṁśo jīvaloke hṛdaye prāṇināṁ sthitḥ . <br />
visphuliṅgā yathā vahnerjāyante kāṣṭhayogatḥ .. 28.. <br />
anādikarmasaṁbaddhāstadvadaṁśā maheśituH . <br />
anādivāsanāyuktāH kṣetrajñā iti te smṛtāH .. 29.. <br />
mano buddhirahaṁkāraśchittaṁ cheti chatuṣṭayam . <br />
antḥkaraṇamityāhustatra te pratibimbitāH .. 30.. <br />
jīvatvaṁ prāpnuyuH karmaphalabhoktāra eva te . <br />
tato vaiṣayikaṁ teṣāṁ sukhaṁ vā duHkhameva vā .. 31.. <br />
ta eva bhuñjate bhogāyatane'smin śarīrake . <br />
sthāvaraṁ jaṅgamaṁ cheti dvividhaṁ vapuruchyate .. 32.. <br />
sthāvarāstatra dehāH syuH sūkṣmā gulmalatādayḥ . <br />
aṇḍajāH svedajāstadvadudbhijjā iti jaṅgamāH .. 33.. <br />
yonimanye prapadyante śarīratvāya dehinḥ . <br />
sthāṇumanye'nusaṁyanti yathākarma yathāśrutam/x .. 34.. <br />
sukhyahaṁ duHkhyahaṁ cheti jīva evābhimanyate . <br />
nirlepo'pi paraṁ jyotirmohitḥ śaṁbhumāyayā .. 35.. <br />
kāmḥ krodhastathā lobho mado mātsaryameva cha . <br />
mohaśchetyariṣaḍ{}vargamahaṁkāragataṁ viduH .. 36.. <br />
sa eva badhyate jīvḥ svapnajāgradavasthayoH . <br />
suṣuptau tadabhāvāchcha jīvḥ śaṁkaratāṁ gatḥ .. 37.. <br />
sa eva māyāsaṁspṛṣṭḥ kāraṇaṁ sukhaduHkhayoH . <br />
śukto rajatavadviśvaṁ māyayā dṛśyate śive .. 38.. <br />
tato vivekajñānena na ko'pyatrāsti duHkhabhāk . <br />
tato virama duHkhāttvaṁ kiṁ mudhā paritapyase .. 39.. <br />
śrīrāma uvācha .. <br />
mune sarvamidaṁ tathyaṁ yanmadagre tvayeritam . <br />
tathāpi na jahātyetatprārabdhādṛṣṭamulbaṇam .. 40.. <br />
mattaṁ kuryādyathā madyaṁ naṣṭāvidyamapi dvijam . <br />
tadvatprārabdhabhogo'pi na jahāti vivekinam .. 41.. <br />
tatḥ kiṁ bahunoktena prārabdhasachivḥ smarḥ . <br />
bādhate māṁ divārātramahaṁkāro'pi tādṛśḥ .. 42.. <br />
atyantapīḍito jīvḥ sthūladehaṁ vimuñchati . <br />
tasmājjīvāptaye mahyamupāyḥ kriyatāṁ dvija .. 43.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vairāgyopadeho nāma dvitīyo'dhyāyḥ .. 2 ..
== Глава 3 ==
== Глава 3 ==
atha tṛtīyo'dhyāyḥ .. <br /> <br />
atha tṛtīyo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: