Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 205: Строка 205:


== Глава 3 ==
== Глава 3 ==
atha tṛtīyo'dhyāyḥ .. <br /> <br />
agastya uvācha .. <br />
na gṛhṇāti vachḥ pathyaṁ kāmakrodhādipīḍitḥ . <br />
hitaṁ na rochate tasya mumūrṣoriva bheṣajam .. 1.. <br />
madhyesamudraṁ yā nītā sītā daityena māyinā . <br />
āyāsyati naraśreṣṭha sā kathaṁ tava saṁnidhim .. 2.. <br />
badhyante devatāH sarvā dvāri markaṭayūthavat . <br />
kiṁ cha chāmaradhāriṇyo yasya saṁti surāṅganāH .. 3.. <br />
bhuṅkte trilokīmakhilāṁ yḥ śaṁbhuvaradarpitḥ . <br />
niṣkaṇṭakaṁ tasya jayḥ kathaṁ tava bhaviṣyati .. 4.. <br />
indrajinnāma putro yastasyāstīśavaroddhatḥ . <br />
tasyāgre saṁgare devā bahuvāraṁ palāyitāH .. 5.. <br />
kumbhakarṇāhvayo bhrātā yasyāsti surasūdanḥ . <br />
anyo divyāstrasaṁyuktaśchirajīvī bibhīṣaṇḥ .. 6.. <br />
durgaṁ yasyāsti laṁkākhyaṁ durjeyaṁ devadānavaiH . <br />
chaturaṅgabalaṁ yasya vartate koṭisaṁkhyayā .. 7.. <br />
ekākinā tvayā jeyḥ sa kathaṁ nṛpanandana . <br />
ākāṁkṣate kare dhartuṁ bālaśchandramasaṁ yathā . <br />
tathā tvaṁ kāmamohena jayaṁ tasyābhivāñChasi .. 8.. <br />
śrīrāma uvācha .. <br />
kṣatriyo'haṁ muniśreṣṭha bhāryā me rakṣasā hṛtā . <br />
yadi taṁ na nihanmyāśu jīvane me'sti kiṁ phalam .. 9.. <br />
ataste tattvabodhena na me kiṁchitprayojanam . <br />
kāmakrodhādayḥ sarve dahantyete tanuṁ mama .. 10.. <br />
ahaṁkāro'pi me nityaṁ jīvanaṁ hantumudyatḥ . <br />
hṛtāyāṁ nijakāntāyāṁ śatruṇā'vamatasya vā .. 11.. <br />
yasya tattvabubhutsā syātsa loke puruṣādhamḥ . <br />
tasmāttasya vadhopāyaṁ laṅghayitvāmbudhiṁ raṇe .. 12.. <br />
agastya uvācha .. <br />
evaṁ chechCharaṇaṁ yāhi pārvatīpatimavyayam . <br />
sa chetprasanno bhagavānvāñChitārthaṁ pradāsyati .. 13.. <br />
devairajeyḥ śakrādyairhariṇā brahmaṇāpi vā . <br />
sa te vadhyḥ kathaṁ vā syāchChaṁkarānugrahaṁ vinā .. <br />
atastvāṁ dīkṣayiṣyāmi virajāmārgamāśritḥ . <br />
tena mārgena martyatvaṁ hitvā tejomayo bhava .. 15.. <br />
yena hatvā raṇe śatrūnsarvānkāmāanavāpsyasi . <br />
bhuktvā bhūmaṇḍale chānte śivasāyujyamāpsyasi .. 16.. <br />
sūta uvācha .. <br />
atha praṇamya rāmastaṁ daṇḍavanmunisattamam . <br />
uvācha duHkhanirmuktḥ prahṛṣṭenāntarātmanā .. 17.. <br />
śrīrāma uvācha .. <br />
kṛtārtho'haṁ mune jāto vāñChitārtho mamāgatḥ . <br />
pītāmbudhiH prasannastvaṁ yadi me kimu durlabham . <br />
atastvaṁ virajāṁ dīkṣāṁ brūhi me munisattama .. 18.. <br />
agastya uvācha .. <br />
śuklapakṣe chaturdaśyāmaṣṭamyāṁ vā viśeṣatḥ . <br />
ekādaśyāṁ somavāre ārdrāyāṁ vā samārabhet .. 19.. <br />
yaṁ vāyumāhuryaṁ rudraṁ yamagniṁ parameśvaram . <br />
parātparataraṁ chāhuH parātparataraṁ śivam .. 20.. <br />
brahmaṇo janakaṁ viṣṇorvahnervāyoH sadāśivam . <br />
dhyātvāgninā'vasathyāgniṁ viśodhya cha pṛthakpṛthak .. 21.. <br />
pañchabhūtāni saṁyamya dhyātvā guṇavidhikramāt . <br />
mātrāH pañcha chatasraścha trimātrādistatḥ param .. 22.. <br />
ekamātramamātraṁ hi dvādaśāntaṁ vyavasthitam . <br />
sthityāṁ sthāpyāmṛto bhūtvā vrataṁ pāśupataṁ charet .. 23.. <br />
idaṁ vrataṁ pāśupataṁ kariṣyāmi samāsatḥ . <br />
prātarevaṁ tu saṁkalpya nidhāyāgniṁ svaśākhayā .. 24.. <br />
upoṣitḥ śuchiH snātḥ śuklāmbaradharḥ svayam . <br />
śuklayajñopavītaścha śuklamālyānulepanḥ .. 25.. <br />
juhuyādvirajāmantraiH prāṇāpānādibhistatḥ . <br />
anuvākāntamekāgrḥ samidājyacharūnpṛthak .. 26.. <br />
ātmanyagniṁ samāropya yāte agneti maṁtratḥ . <br />
bhasmādāyāgnirityādyairvimṛjyāṅgāni saṁspṛśet .. 27.. <br />
bhasmachChanno bhavedvidvānmahāpātakasaṁbhavaiH . <br />
pāpairvimuchyate satyaṁ muchyate cha na saṁśayḥ .. 28.. <br />
vīryamagneryato bhasma vīryavānbhasmasaṁyutḥ . <br />
bhasmasnānarato vipro bhasmaśāyī jitendriyḥ .. 29.. <br />
sarvapāpavinirmuktḥ śivasāyujyamāpnuyāt . <br />
evaṁ kuru mahābhāga śivanāmasahasrakam .. 30.. <br />
idaṁ tu saṁpradāsyāmi tena sarvārthamāpsyasi . <br />
sūta uvācha .. <br />
ityuktvā pradadau tasmai śivanāmasahasrakam .. 31.. <br />
vedasārābhidhaṁ nityaṁ śivapratyakṣakārakam . <br />
uktaṁ cha tena rāma tvaṁ japa nityaṁ divāniśam .. 32.. <br />
tatḥ prasanno bhagavānmahāpāśupatāstrakam . <br />
tubhyaṁ dāsyati tena tvaṁ śatrūnhatvā''psyasi priyām .. 33.. <br />
tasyaivāstrasya māhātmyātsamudraṁ śoṣayiṣyasi . <br />
saṁhārakāle jagatāmastraṁ tatpārvatīpateH .. 34.. <br />
tadalābhe dānavānāṁ jayastava sudurlabhḥ . <br />
tasmāllabdhaṁ tadevāstraṁ śaraṇaṁ yāhi śaṁkaram .. 35.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 ..
== Глава 4 ==
== Глава 4 ==
atha chaturtho'dhyāyḥ .. <br /> <br />
atha chaturtho'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: