Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 288: Строка 288:


== Глава 4 ==
== Глава 4 ==
atha chaturtho'dhyāyḥ .. <br /> <br />
sūta uvācha .. <br />
evamuktvā muniśreṣṭha gate tasminnijāśramam . <br />
atha rāmagirau rāmastasmingodāvarītaṭe .. 1.. <br />
śivaliṅgaṁ pratiṣṭhāpya kṛtvā dīkṣāṁ yathāvidhi . <br />
bhūtibhūṣitasarvāṅgo rudrākṣābharaṇairyutḥ .. 2.. <br />
abhiṣichya jalaiH puṇyairgautamīsindhusaṁbhavaiH . <br />
archayitvā vanyapuṣpaistadvadvanyaphalairapi .. 3.. <br />
bhasmachChanno bhasmaśāyī vyāghracharmāsane sthitḥ . <br />
nāmnāṁ sahasraṁ prajapannaktaṁdivamananyadhīH .. 4.. <br />
māsamekaṁ phalāhāro māsaṁ parṇāśanḥ sthitḥ . <br />
māsamekaṁ jalāhāro māsaṁ cha pavanāśanḥ .. 5.. <br />
śānto dāntḥ prasannātmā dhyāyannevaṁ maheśvaram . <br />
hṛtpaṅkaje samāsīnamumādehārdhadhāriṇam .. 6.. <br />
chaturbhujaṁ trinayanaṁ vidyutpiṅgajaṭādharam . <br />
koṭisūryapratīkāśaṁ chandrakoṭisuśītalam .. 7.. <br />
sarvābharaṇasaṁyuktaṁ nāgayajñopavītinam . <br />
vyāghracharmāmbaradharaṁ varadābhayadhāriṇam .. 8.. <br />
vyāghracharmottarīyaṁ cha surāsuranamaskṛtam . <br />
pañchavaktraṁ chandramauliṁ triśūlaḍamarūdharam .. 9.. <br />
nityaṁ cha śāśvataṁ śuddhaṁ dhruvamakṣaramavyayam . <br />
evaṁ nityaṁ prajapato gataṁ māsachatuṣṭayam .. 10.. <br />
atha jāto mahānādḥ pralayāmbudabhīṣaṇḥ . <br />
samudramathanodbhūtamandarāvanibhṛd{}dhvaniH .. 11.. <br />
rudrabāṇāgnisaṁdīptabhraśyattripuravibhramḥ . <br />
tamākarṇyātha saṁbhrānto yāvatpaśyati puṣkaram .. 12.. <br />
tāvadevo mahātejo samasyāsītpuro dvijāH . <br />
tejasā tena saṁbhrānto nāpaśyatsa diśo daśa .. 13.. <br />
andhīkṛtekṣaṇastūrṇaṁ mohaṁ yāto nṛpātmajḥ . <br />
vichintya tarkayāmāsa daityamāyāṁ dvijeśvarāH .. 14.. <br />
athotthāya mahāvīrḥ sajjaṁ kṛtvā svakaṁ dhanuH . <br />
avidhyanniśitairbāṇairdivyāstrairabhimantritaiH .. 15.. <br />
āgneyaṁ vāruṇaṁ saumyaṁ mohanaṁ saurapārvatam . <br />
viṣṇuchakraṁ mahāchakraṁ kālachakraṁ cha vaiṣṇavam .. 16.. <br />
raudraṁ pāśupataṁ brāhmaṁ kauberaṁ kuliśānilam . <br />
bhārgavādibahūnyastrāṇyayaṁ prāyuṅkta rāghavḥ .. 17.. <br />
tasmiṁstejasi śastrāṇi chāstrānyasya mahīpateH . <br />
vilīnāni mahābhrasya karakā iva nīradhau .. 18.. <br />
tatḥ kṣaṇena jajvāla dhanustasya karachchyutam . <br />
tūṇīraṁ chāṅgulitrāṇaṁ godhikāpi mahīpate .. 19.. <br />
tad{}dṛṣṭvā lakṣmaṇo bhītḥ papāta bhuvi mūrchChitḥ . <br />
athākiñchitkaro rāmo jānubhyāmavaniṁ gatḥ .. 20.. <br />
mīlitākṣo bhayāviṣṭḥ śaṁkaraṁ śaraṇaṁ gatḥ . <br />
svareṇāpyuchcharannuchchaiH śaṁbhornāmasahasrakam .. 21.. <br />
śivaṁ cha daṇḍavad{}bhūmau praṇanāma punḥ punḥ . <br />
punaścha pūrvavachchāsīchChabdo diṅmaṇḍalaṁ grasan .. 22.. <br />
chachāla vasudhā ghoraṁ parvatāścha chakampire . <br />
tatḥ kṣaṇena śītāṁśuśītalaṁ teja āpatat .. 23.. <br />
unmīlitākṣo rāmastu yāvadetatprapaśyati . <br />
tāvaddadarśa vṛṣabhaṁ sarvālaṁkārasaṁyutam .. 24.. <br />
pīyūṣamathanod{}bhūtanavanītasya piṇḍavat . <br />
protasvarṇaṁ marakatachChāyaśṛṅgadvayānvitam .. 25.. <br />
nīlaratnekṣaṇaṁ hrasvakaṇṭhakambalabhūṣitam . <br />
ratnapalyāṇasaṁyuktaṁ nibaddhaṁ śvetachāmaraiH .. 26.. <br />
ghaṇṭikāghargharīśabdaiH pūrayantaṁ diśo daśa . <br />
tatrāsīnaṁ mahādevaṁ śuddhasphaṭikavigraham .. 27.. <br />
koṭisūryapratīkāśaṁ koṭiśītāṁśuśītalam. <br />
vyāghracharmāmbaradharaṁ nāgayajñopavītinam .. 28.. <br />
sarvālaṁkārasaṁyuktaṁ vidyutpiṅgajaṭādharam . <br />
nīlakaṇṭhaṁ vyāghracharmottarīyaṁ chandraśekharam .. 29.. <br />
nānāvidhāyudhodbhāsidaśabāhuṁ trilochanam . <br />
yuvānaṁ puruṣaśreṣṭhaṁ sachchidānandavigraham .. 30.. <br />
tatraiva cha sukhāsīnāṁ pūrṇachandranibhānanām . <br />
nīlendīvaradāmābhāmudyanmarakataprabhām .. 31.. <br />
muktābharaṇasaṁyuktāṁ rātriṁ tārāñchitāmiva . <br />
vindhyakṣitidharottuṅgakuchabhārabharālasām .. 32.. <br />
sadasatsaṁśayāviṣṭamadhyadeśāntarāmbarām . <br />
divyābharaṇasaṁyuktāṁ divyagandhānulepanām .. 33.. <br />
divyamālyāmbaradharāṁ nīlendīvaralochanām . <br />
alakodbhāsivadanāṁ tāmbūlagrāsaśobhitām .. 34.. <br />
śivāliṅganasaṁjātapulakodbhāsivigrahām . <br />
sachchidānandarūpāḍhyāṁ jaganmātaramambikām .. 35.. <br />
saundaryasārasaṁdohāṁ dadarśa raghunandanḥ . <br />
svasvavāhanasaṁyuktānnānāyudhalasatkarān .. 36.. <br />
bṛhadrathantarādīni sāmāni parigāyatḥ . <br />
svasvakāntāsamāyuktāndikpālānparitḥ sthitān .. 37.. <br />
agragaṁ garuḍārūḍhaṁ śaṁkhachakragadādharam . <br />
kālāmbudapratīkāśaṁ vidyutkāntyā śriyā yutam .. 38.. <br />
japantamekamanasā rudrādhyāyaṁ janārdanam . <br />
paśchāchchaturmukhaṁ devaṁ brahmāṇaṁ haṁsavāhanam .. 39.. <br />
chaturvaktraiśchaturvedarudrasūktairmaheśvaram . <br />
stuvantaṁ bhāratīyuktaṁ dīrghakūrchaṁ jaṭādharam .. 40.. <br />
atharvaśirasā devaṁ stuvantaṁ munimaṇḍalam . <br />
gaṅgāditaṭinīyuktamambudhiṁ nīlavigraham .. 41.. <br />
śvetāśvataramantreṇa stuvantaṁ girijāpatim . <br />
anantādimahānāgānkailāsagirisannibhān .. 42.. <br />
kaivalyopaniṣatpāṭhānmaṇiratnavibhūṣitān . <br />
suvarṇavetrahastāḍhyaṁ nandinaṁ puratḥ sthitam .. 43.. <br />
dakṣiṇe mūṣakārūḍhaṁ gaṇeśaṁ parvatopamam . <br />
mayūravāhanārūḍhamuttare ṣaṇmukhaṁ tathā .. 44.. <br />
mahākālaṁ cha chaṇḍeśaṁ pārśvayorbhīṣaṇākṛtim . <br />
kālāgnirudraṁ dūrasthaṁ jvaladdāvāgnisannibham .. 45.. <br />
tripādaṁ kuṭilākāraṁ naṭad{}bhṛṅgiriṭiṁ purḥ . <br />
nānāvikāravadanānkoṭiśḥ pramathādhipān .. 46.. <br />
nānāvāhanasaṁyuktaṁ parito mātṛmaṇḍalam . <br />
pañchākṣarījapāsaktānsiddhavidyādharādikān .. 47.. <br />
divyarudrakagītāni gāyatkinnaravṛndakam . <br />
tatra traiyambakaṁ mantraṁ japaddvijakadambakam .. 48.. <br />
gāyantaṁ vīṇayā gītaṁ nṛtyantaṁ nāradaṁ divi . <br />
nṛtyato nāṭyanṛtyena rambhādīnapsarogaṇān .. 49.. <br />
gāyachchitrarathādīnāṁ gandharvāṇāṁ kadambakam . <br />
kambalāśvatarau śaṁbhukarṇabhūṣaṇatāṁ gatau .. 50.. <br />
gāyantau pannagau gītaṁ kapālaṁ kambalaṁ tathā . <br />
evaṁ devasabhāṁ dṛṣṭvā kṛtārtho raghunandanḥ .. 51.. <br />
harṣagadgadayā vāchā stuvandevaṁ maheśvaram . <br />
divyanāmasahasreṇa praṇanāma punḥ punḥ .. 52.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivaprādurbhāvākhyaśchaturtho'dhyāyḥ .. 4 ..
== Глава 5 ==
== Глава 5 ==
atha pañhamo'dhyāyḥ .. <br /> <br />
atha pañhamo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: