Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 397: Строка 397:


== Глава 5 ==
== Глава 5 ==
atha pañhamo'dhyāyḥ .. <br /> <br />
sūta uvācha .. <br />
atha prādurabhūttatra hiraṇmayaratho mahān . <br />
anekadivyaratnāṁśukirmīritadigantarḥ .. 1.. <br />
nadyupāntikapaṅkāḍhyamahāchakrachatuṣṭayḥ . <br />
muktātoraṇasaṁyuktḥ śvetachChatraśatāvṛtḥ .. 2.. <br />
śuddhahemakhalīnāḍhyaturaṅgagaṇasaṁyutḥ . <br />
śuktāvitānavilasadūrdhvadivyavṛṣadhvajḥ .. 3.. <br />
mattavāraṇikāyuktḥ paṭṭatalpopaśobhitḥ . <br />
pārijātatarūdbhūtapuṣpamālābhirañchitḥ .. 4.. <br />
mṛganābhisamudbhūtakastūrimadapaṅkilḥ . <br />
karpūrāgadhūpotthagandhākṛṣṭamadhuvratḥ .. 5.. <br />
saṁvartaghanaghoṣāḍhyo nānāvādyasamanvitḥ . <br />
vīṇāveṇusvanāsaktakinnarīgaṇasaṁkulḥ .. 6.. <br />
evaṁ dṛṣṭvā rathaśreṣṭhaṁ vṛṣāduttīrya śaṁkarḥ . <br />
ambayā sahitastatra paṭṭatalpe'viśattadā .. 7.. <br />
nīrājanaiH surastrīṇāṁ śvetachāmarachālanaiH . <br />
divyavyajanapātaiścha prahṛṣṭo nīlalohitḥ .. 8.. <br />
kvaṇatkaṅkaṇanidhvānairmaṁjumañjīrasiñjitaiH . <br />
vīṇāveṇusvanairgītaiH pūrṇamāsījjagattrayam .. 9.. <br />
śukakekikulārāvaiH śvetapārāvatasvanaiH . <br />
unnidrabhūṣāphaṇināṁ darśanādeva barhiṇḥ .. 10.. <br />
nanṛturdarśayantḥ sarvāṁśchandrakānkoṭisaṁkhyayā . <br />
praṇamantaṁ tato rāmamutthāpya vṛṣabhadhvajḥ .. 11.. <br />
ānināya rathaṁ divyaṁ prahṛṣṭenāntarātmanā . <br />
kamaṇḍalujalaiH svachChaiH svayamāchamya yatnatḥ .. 12.. <br />
samāchamyātha puratḥ svāṁke rāmamupānayat . <br />
atha divyaṁ dhanustasmai dadau tūṇīramakṣayam .. 13.. <br />
mahāpāśupataṁ nāma divyamastraṁ dadau tatḥ . <br />
uktaścha tena rāmo'pi sādaraṁ chandramaulinā .. 14.. <br />
jagannāśakaraṁ raudramugramastramidaṁ nṛpa . <br />
ato nedaṁ prayoktavyaṁ sāmānyasamarādike .. 15.. <br />
anyannāsti pratīghātametasya bhuvanatraye . <br />
tasmātprāṇatyaye rāma prayoktavyamupasthite .. 16.. <br />
anyadaityatprayuktaṁ tu jagatsaṁkṣayakṛdbhavet . <br />
athāhūya suraśreṣṭhān lokapālānmaheśvarḥ .. 17.. <br />
uavācha paramaprītḥ svaṁ svamastraṁ prayachChata . <br />
rāghavo'yaṁ cha tairastrai rāvaṇaṁ nihaniṣyati .. 18.. <br />
tasmai devairavadhyatvamiti datto varo mayā . <br />
tasmādvānaratāmetya bhavanto yuddhadurmadāH .. 19.. <br />
sāhāyyamasya kurvantu tena susthā bhaviṣyatha . <br />
tadājñāṁ śirasā gṛhya surāH prāñjalayastathā .. 20.. <br />
praṇamya charaṇau śaṁbhoH svaṁ svamastraṁ dadurmudā . <br />
nārāyaṇāstraṁ daityāriraindramastraṁ puraṁdarḥ .. 21.. <br />
brahmāpi brahmadaṇḍāstramāgneyāstraṁ dhanaṁjayḥ . <br />
yāmyaṁ yamo'pi mohāstraṁ rakṣorājastathā dadau .. 22.. <br />
varuṇo vāruṇaṁ prādādvāyavyāstraṁ prabhañjanḥ . <br />
kauberaṁ cha kubero'pi raudramīśāna eva cha .. 23.. <br />
sauramastraṁ dadau sūryḥ saumyaṁ somaścha pārvatam . <br />
viśvedevā dadustasmai vasavo vāsavābhidham .. 24.. <br />
atha tuṣṭḥ praṇamyeśaṁ rāmo daśarathātmajḥ . <br />
prāñjaliH praṇato bhūtvā bhaktiyukto vyajijñapat .. 25.. <br />
śrīrāma uvācha .. <br />
bhagavānmānuṣeṇaiva nollaṅghyo lavaṇāmbudhiH . <br />
tatra laṅkābhidhaṁ durgaṁ durjayaṁ devadānavaiH .. 26.. <br />
anekakoṭayastatra rākṣasā balavattarāH . <br />
sarve svādhyāyaniratāH śivabhaktā jitendriyāH .. 27.. <br />
anekamāyāsaṁyuktā buddhimanto'gnihotriṇḥ . <br />
kathamekākinā jeyā mayā bhrātrā cha saṁyuge .. 28.. <br />
śrīmahādeva uvācha .. <br />
rāvaṇasya vadhe rāma rakṣasāmapi māraṇe . <br />
vichāro na tvayā kāryastasya kālo'yamāgatḥ .. 29.. <br />
adharme tu pravṛttāste devabrāhmaṇapīḍane . <br />
tasmādāyuHkṣayaṁ yātaṁ teṣāṁ śrīrapi suvrata .. 30.. <br />
rājastrīkāmanāsaktaṁ rāvaṇaṁ nihaniṣyasi . <br />
pāpāsakto ripurjetuH sukarḥ samarāṅgaṇe .. 31.. <br />
adharme niratḥ śatrurbhāgyenaiva hi labhyate . <br />
adhītadharmaśāstro'pi sadā vedarato'pi vā .. 32.. <br />
vināśakāle saṁprāpte dharmamārgāchchyuto bhavet . <br />
pīḍyante devatāH sarvāH satataṁ yena pāpinā .. 33.. <br />
brāhmaṇā ṛṣayaśchaiva tasya nāśḥ svayaṁ sthitḥ . <br />
kiṣkiṁdhānagare rāma devānāmaṁśasaṁbhavāH .. 34.. <br />
vānarā bahavo jātā durjayā balavattarāH . <br />
sāhāyyaṁ te kariṣyanti tairbadhvā cha payonidhim .. 35.. <br />
anekaśailasaṁbaddhe setau yāntu valīmukhāH . <br />
rāvaṇaṁ sagaṇaṁ hatvā tāmānaya nijāṁ priyām .. 36.. <br />
śastrairyuddhe jayo yatra tatrāstrāṇi na yojayet . <br />
nirastreṣvalpaśastreṣu palāyanapareṣu cha .. 37.. <br />
astrāṇi muñchan divyāni svayameva vinaśyati . <br />
athavā kiṁ bahūktena mayaivotpāditaṁ jagat .. 38.. <br />
mayaiva pālyate nityaṁ mayā saṁhriyate'pi cha . <br />
ahameko jaganmṛtyurmṛtyorapi mahīpate .. 39.. <br />
grase'hameva sakalaṁ jagadetachcharācharam . <br />
mama vaktragatāH sarve rākṣasā yuddhadurmadāH .. 40.. <br />
nimittamātraṁ tvaṁ bhūyāH kīrtimāpsyasi saṁgare .. 41.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde rāmāya varapradānaṁ nāma pañchamo'dhyāyḥ .. 5 ..
== Глава 6 ==
== Глава 6 ==
atha ṣaṣṭho'dhyāyḥ .. <br /> <br />
atha ṣaṣṭho'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: