Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 485: Строка 485:


== Глава 6 ==
== Глава 6 ==
atha ṣaṣṭho'dhyāyḥ .. <br /> <br />
śrīrāma uvācha .. <br />
bhagavannatra me chitraṁ mahadetatprajāyate . <br />
śuddhasphaṭikasaṁkāśastrinetraśchandraśekharḥ .. 1.. <br />
mūrtastvaṁ tu parichChinnākṛtiH puruṣarūpadhṛk . <br />
ambayā sahito'traiva ramase pramathaiH saha .. 2.. <br />
tvaṁ kathaṁ pañchabhūtādi jagadetachcharācharam . <br />
tadbrūhi girijākānta mayi te'nugraho yadi .. 3.. <br />
śrībhagavānuvācha .. <br />
sādhu pṛṣṭaṁ mahābhāga durjñeyamamarairapi. <br />
tatpravakṣyāmi te bhaktyā brahmacharyeṇa suvrata .. 4.. <br />
pāraṁ yāsyasyanāyāsādyena saṁsāranīradheH . <br />
dṛśyante pañchabhūtāni ye cha lokāśchaturdaśa .. 5.. <br />
samudrāH sarito devā rākṣasā ṛṣayastathā . <br />
dṛśyante yāni chānyāni sthāvarāṇi charāṇi cha .. 6.. <br />
gandharvāH pramathā nāgāH sarve te madvibhūtayḥ . <br />
purā brahmādayo devā draṣṭukāmā mamākṛtim .. 7.. <br />
maṁdaraṁ prayayuH sarve mama priyataraṁ girim . <br />
stutvā prāñjalayo devā māṁ tadā puratḥ sthitāH .. 8.. <br />
tāndṛṣṭvātha mayā devān līlākulitachetasḥ . <br />
teṣāmapahṛtaṁ jñānaṁ brahmādīnāṁ divaukasām .. 9.. <br />
atha te'pahṛtajñānā māmāhuH ko bhavāniti . <br />
athābruvamahaṁ devānahameva purātanḥ .. 10.. <br />
āsaṁ prathamamevāhaṁ vartāmi cha sureśvarāH . <br />
bhaviṣyāmi cha loke'sminmatto nānyasti kaśchana .. 11.. <br />
vyatiriktaṁ cha matto'sti nānyatkiñchitsureśvarāH . <br />
nityo'nityo'hamanagho brahmaṇāṁ brahmaṇaspatiH .. 12.. <br />
dakṣiṇāñcha udañcho'haṁ prāñchḥ pratyañcha eva cha . <br />
adhaśchordhvaṁ cha vidiśo diśaśchāhaṁ sureśvarāH .. 13.. <br />
sāvitrī chāpi gāyatrī strī pumānapumānapi . <br />
triṣṭubjagatyanuṣṭup cha paṁktiśChandastrayīmayḥ .. 14.. <br />
satyo'haṁ sarvagḥ śāntastretāgnirgauryahaṁ guruH . <br />
gauryahaṁ gahvaraṁ chāhaṁ dyaurahaṁ jagatāṁ vibhuH .. 15.. <br />
jyeṣṭhḥ sarvasuraśreṣṭho variṣṭho'hamapāṁpatiH . <br />
āryo'haṁ bhagavānīśastejo'haṁ chādirapyaham .. 16.. <br />
ṛgvedo'haṁ yajurvedḥ sāmavedo'hamātmabhūH . <br />
atharvaṇaścha mantro'haṁ tathā chāṅgiraso varḥ .. 17.. <br />
itihāsapurāṇāni kalpo'haṁ kalpavānaham . <br />
nārāśaṁsī cha gāthāhaṁ vidyopaniṣado'smyaham .. 18.. <br />
ślokāH sūtrāṇi chaivāhamanuvyākhyānameva cha . <br />
vyākhyānāni parā vidyā iṣṭaṁ hutamathāhutiH .. 19.. <br />
dattādattamayaṁ lokḥ paraloka'hamakṣarḥ . <br />
kṣarḥ sarvāṇi bhūtāni dāntiH śāntirahaṁ khagḥ .. 20.. <br />
guhyo'haṁ sarvavedeṣu āraṇyohamajo'pyaham . <br />
puṣkaraṁ cha pavitraṁ cha madhyaṁ chāhamatḥ param .. 21.. <br />
bahiśchāhaṁ tathā chāntḥ purastādahamavyayḥ . <br />
jyotiśchāhaṁ tamaśchāhaṁ tanmātrāṇīndriyāṇyaham .. 22.. <br />
buddhiśchāhamahaṁkāro viṣayāṇyahameva hi . <br />
brahmā viṣṇurmaheśohamumā skando vināyakḥ .. 23.. <br />
indro'gniścha yamaśchāhaṁ nirṛtirvaruṇo'nilḥ . <br />
kubero'haṁ tatheśāno bhūrbhuvḥ svarmaharjanḥ .. 24.. <br />
tapḥ satyaṁ cha pṛthivī chāpastejo'nilo'pyaham . <br />
ākāśo'haṁ raviH somo nakṣatrāṇi grahāstathā .. 25.. <br />
prāṇḥ kālastathā mṛtyuramṛtaṁ bhūtamapyaham . <br />
bhavyaṁ bhaviṣyatkṛtsnaṁ cha viśvaṁ sarvātmako'pyaham .. 26.. <br />
omādau cha tathā madhye bhūrbhuvḥ svastathaiva cha . <br />
tato'haṁ viśvarūpo'smi śīrṣaṁ cha japatāṁ sadā .. 27.. <br />
aśitaṁ pāyitaṁ chāhaṁ kṛtaṁ chākṛtamapyaham . <br />
paraṁ chaivāparaṁ chāhamahaṁ sarvaparāyaṇḥ .. 28.. <br />
ahaṁ jagaddhitaṁ divyamakṣaraṁ sūkṣmamavyayam . <br />
prājāpatyaṁ pavitraṁ cha saumyamagrāhyamagriyam .. 29.. <br />
ahamevopasaṁhartā mahāgrāsaujasāṁ nidhiH . <br />
hṛdi yo devatātvena prāṇatvena pratiṣṭhitḥ .. 30.. <br />
śiraśchottarato yasya pādau dakṣiṇatastathā . <br />
yaścha sarvottarḥ sākṣādoṅkāro'haṁ trimātrakḥ .. 31.. <br />
ūrdhvaṁ chonnāmahe yasmādadhaśchāpanayāmyaham . <br />
tasmādoṅkāra evāhameko nityḥ sanātanḥ .. 32.. <br />
ṛcho yajūṁṣi sāmāni yo brahmā yajñakarmaṇi . <br />
praṇāmahe brāhmaṇebhyastenāhaṁ praṇavo matḥ .. 33.. <br />
sneho yathā māṁsapiṇḍaṁ vyāpnoti vyāpyayatyapi . <br />
sarvān lokānahaṁ tadvatsarvavyāpī tato'smyaham .. 34.. <br />
brahmā hariścha bhagavānādyantaṁ nopalabdhavān . <br />
tato'nye cha surā yasmādananto'hamitīritḥ .. 35.. <br />
garbhajanmajarāmṛtyusaṁsārabhavasāgarāt . <br />
tārayāmi yato bhaktaṁ tasmāttāro'hamīritḥ .. 36.. <br />
chaturvidheṣu deheṣu jīvatvena vasāmyaham . <br />
sūkṣmo bhūtvā cha hṛddeśe yattatsūkṣmaṁ prakīrtitḥ .. 37.. <br />
mahātamasi magnebhyo bhaktebhyo yatprakāśaye . <br />
vidyudvadatulaṁ rūpaṁ tasmādvidyutamasmyaham .. 38.. <br />
eka eva yato lokān visṛjāmi sṛjāmi cha . <br />
vivāsayāmi gṛhṇāmi tasmādeko'hamīśvarḥ .. 39.. <br />
na dvitīyo yatastasthe turīyaṁ brahma yatsvayam . <br />
bhūtānyātmani saṁhṛtya chaiko rudro vasāmyaham .. 40.. <br />
sarvāṁllokānyadīśehamīśinībhiścha śaktibhiH . <br />
īśānamasya jagatḥ svardṛśaṁ chakṣurīśvaram .. 41.. <br />
īśānaśchāsmi jagatāṁ sarveṣāmapi sarvadā . <br />
īśānḥ sarvavidyānāṁ yadīśānastato'smyaham .. 42.. <br />
sarvabhāvānnirīkṣe'hamātmajñānaṁ nirīkṣaye . <br />
yogaṁ cha gamaye tasmādbhagavānmahato matḥ .. 43.. <br />
ajasraṁ yachcha gṛhṇāmi visṛjāmi sṛjāmi cha . <br />
sarvāṁllokānvāsayāmi tenāhaṁ vai maheśvarḥ .. 44.. <br />
mahatyātmajñānayogaiśvarye yastu mahīyate . <br />
sarvān bhāvān parityajya mahādevaścha so'smyaham .. 45.. <br />
eṣo'smi devḥ pradiśo nu sarvāH pūrvo hi jātosmyahameva garbhe . <br />
ahaṁ hi jātaścha janiṣyamāṇḥ pratyagjanastiṣṭhati sarvatomukhḥ .. 46.. <br />
viśvataśchakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt . <br />
saṁvāhubhyāṁ dhamati saṁpatatrairdyāvābhūmī janayandeva ekḥ .. 47.. <br />
vālāgramātraṁ hṛdayasya madhye viśvaṁ devaṁ jātavedaṁ vareṇyam . <br />
māmātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiH śāśvatī netareṣām .. 48.. <br />
ahaṁ yonimadhitiṣṭhāmi chaiko mayedaṁ pūrṇaṁ pañchavidhaṁ cha sarvam . <br />
māmīśānaṁ puruṣaṁ devamīḍyaṁ viditvā nichāyyemāṁ śāntimatyantameti .. 49.. <br />
prāṇeṣvantarmanaso liṅgamāhurasminkrodhouā cha tṛṣṇā kṣamā cha . <br />
tṛṣṇāṁ hitvā hetujālasya mūlaṁ buddhyā chittaṁ sthāpayitvā mayīha . <br />
evaṁ ye māṁ dhyāyamānā bhajaṁte teṣāṁ śāntiH śāśvatī netareṣām .. 50.. <br />
yato vācho nivartante aprāpya manasā saha . <br />
ānandaṁ brahma māṁ jñātvā na bibheti kutaśchana .. 51.. <br />
śrutveti devā madvākyaṁ kaivalyajñānamuttamam . <br />
japanto mama nāmāni mama dhyānaparāyaṇāH .. 52.. <br />
sarve te svasvadehānte matsāyujyaṁ gatāH purā . <br />
tato'gre paridṛśyante padārthā madvibhūtayḥ .. 53.. <br />
mayyeva sakalaṁ jātaṁ mayi sarvaṁ pratiṣṭhitam . <br />
mayi sarvaṁ layaṁ yāti tadbrahmādvayamasmyaham .. 54.. <br />
aṇoraṇīyānahameva tadvanmahānahaṁ viśvamahaṁ viśuddhḥ . <br />
purātano'haṁ puruṣo'hamīśo hiraṇmayo'haṁ śivarūpamasmi .. 55.. <br />
apāṇipādo'hamachintyaśaktiH paśyāmyachakṣuH sa śṛṇomyakarṇḥ . <br />
ahaṁ vijānāmi viviktarūpo na chāsti vettā mama chitsadāham .. 56.. <br />
vedairaśeṣairahameva vedyo vedāntakṛdvedavideva chāham . <br />
na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti .. 57.. <br />
na bhūmirāpo na cha vahnirasti na chānilo me'sti na me nabhaścha . <br />
evaṁ viditvā evaṁ māṁ tattvato vetti yastu rāma mahāmte paramātmarūpaṁ guhāśayaṁ niṣkalamadvitīyam.. 58.. <br />
samastasākṣiṁ sadasadvihīnḥ prayāti śuddhaṁ parmātmarūpam .. 59.. <br />
evaṁ māṁ tattvato vetti yastu rāma mahāmate . <br />
sa eva nānya lokeṣu kaivalyaphalamaśnute .. 60.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vibhūtiyogo nāma ṣaṣṭho'dhyāyḥ .. 6 ..
== Глава 7 ==
== Глава 7 ==
atha saptamo'dhyāyḥ ..<br /> <br />
atha saptamo'dhyāyḥ ..<br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: