Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 611: Строка 611:


== Глава 7 ==
== Глава 7 ==
atha saptamo'dhyāyḥ ..<br /> <br />
śrīrāma uvācha ..<br /><br />
bhagavanyanmayā pṛṣṭaṁ tattathaiva sthitaṁ vibho .<br />
atrottaraṁ mayā labdhaṁ tvatto naiva maheśvara .. 1..<br /><br />
parichChinnaparīmāṇe dehe bhagavatastava .<br />
utpattiH pañchabhūtānāṁ sthitirvā vilayḥ katham .. 2..<br />
svasvādhikārasaṁbaddhāH kathaṁ nāma sthitāH surāH .<br />
te sarve kathaṁ deva bhuvanāni chaturdaśa .. 3..<br />
tvattḥ śrutvāpi devātra saṁśayo me mahānabhūt .<br />
apratyāyitachittasya saṁśayaṁ Chettumarhasi .. 4..<br />
śrībhagavānuvācha ..<br /> <br />
vaṭabīje'tisūkṣme'pi mahāvaṭataruryathā .<br />
sarvadāste'nyathā vṛkṣḥ kuta āyāti tadvada .. 5..<br />
tadvanmama tanau rāma bhūtānāmāgatirlayḥ .<br />
mahāsaindhavapiṇḍo'pi jale kṣipto vilīyate .. 6..<br />
na dṛśyate punḥ pākātkuta āyāti pūrvavat .<br />
prātḥprātaryathā''loko jāyate sūryamaṇḍalāt .. 7..<br />
evaṁ matto jagatsarvaṁ jāyate'sti vilīyate .<br />
mayyeva sakalaṁ rāma tadvajjānīhi suvrata .. 8..<br />
śrīrāma uvācha ..<br /> <br />
kathite'pi mahābhāga digjaḍasya yathā diśi .<br />
nivartate bhramo naiva tadvanmama karomi kim .. 9..<br />
śrībhagavānuvācha ..<br /> <br />
mayi sarvaṁ yathā rāma jagadetachcharācharam .<br />
vartate taddarśayāmi na draṣṭuṁ kṣamate bhavān .. 10..<br />
divyaṁ chakṣuH pradāsyāmi tubhyaṁ daśarathātmaja .<br />
tena paśya bhayaṁ tyaktvā mattejomaṇḍalaṁ dhruvam .. 11..<br /><br />
na charmachakṣuṣā draṣṭuṁ śakyate māmakaṁ mahḥ .<br />
nareṇa vā sureṇāpi tanmamānugrahaṁ vinā .. 12..<br />
sūta uvācha ..<br />
ityuktvā pradadau tasmai divyaṁ chakṣurmaheśvarḥ .<br />
athādarśayadetasmai vaktraṁ pātālasaṁnibham .. 13..<br />
vidyutkoṭiprabhaṁ dīptamatibhīmaṁ bhayāvaham .<br />
taddṛṣṭvaiva bhayādrāmo jānubhyāmavaniṁ gatḥ .. 14..<br />
praṇamya daṇḍavadbhūmau tuṣṭāva cha punḥ punḥ .<br />
athotthāya mahāvīro yāvadeva prapaśyati .. 15..<br />
vaktraṁ purabhidastatra antarbrahmāṇḍakoṭayḥ .<br />
chaṭakā iva lakṣyante jvālāmālāsamākulāH .. 16..<br />
merumandaravindhyādyā girayḥ saptasāgarāH .<br />
dṛśyante chandrasūryādyāH pañcha bhūtāni te surāH .. 17..<br />
araṇyāni mahānāgā bhuvanāni chaturdaśa .<br />
pratibrahmāṇḍamevaṁ taddṛṣṭvā daśarathātmajḥ .. 18..<br />
surāsurāṇāṁ saṁgrāmastatra pūrvāparānapi .<br />
viṣṇordaśāvatārāṁścha tattatkarmāṇyapi dvijāH .. 19..<br />
parābhavāṁścha devānāṁ puradāhaṁ maheśituH .<br />
utpadyamānānutpannānsarvānapi vinaśyatḥ .. 20..<br />
dṛṣṭvā rāmo bhayāviṣṭḥ praṇanāma punḥ punḥ .<br />
utpannatattvajñāno'pi babhūva raghunandanḥ .. 21..<br />
athopaniṣadāṁ sārairarthaistuṣṭāva śaṁkaram .. 22..<br />
śrīrāma uvācha ..<br />
deva prapannārtihara prasīda prasīda viśveśvara viśvavandya .<br />
prasīda gaṅgādhara chandramaule māṁ trāhi saṁsārabhayādanātham .. 23..<br />
tvatto hi jātaṁ jagadetadīśa tvayyeva bhūtāni vasanti nityam .<br />
tvayyeva śaṁbho vilayaṁ prayānti bhūmau yathā vṛkṣalatādayo'pi .. 24..<br />
brahmendra rudrāścha marudgaṇāścha gandharvayakṣā'surasiddhasaṅghāH .<br />
gaṅgādi nadyo varuṇālayāścha vasanti śūliṁstava vaktrayaṁtre .. 25..<br />
tvanmāyayā kalpitamindumaule tvayyeva dṛśyatvamupaiti viśvam .<br />
bhrāntyā janḥ paśyati sarvametachChuktau yathā raupyamahiṁ cha rajjau .. 26..<br />
tejobhirāpūrya jagatsamastaṁ prakāśamānḥ kuruṣe prakāśam .<br />
vinā prakāśaṁ tava devadeva na dṛśyate viśvamidaṁ kṣaṇena .. 27..<br />
alpāśrayo naiva bṛhantamarthaṁ dhatte'ṇureko na hi vindhyaśailam .<br />
tvadvaktramātre jagadetadasti tvanmāyayaiveti viniśchinomi .. 28..<br />
rajjau bhujaṅgo bhayado yathaiva na jāyate nāsti na chaiti nāśam .<br />
tvanmāyayā kevalamātrarūpaṁ tathaiva viśvaṁ tvayi nīlakaṇṭha .. 29..<br />
vichāryamāṇe tava yachCharīramādhārabhāvaṁ jagatāmupaiti .<br />
tadapyayaśyaṁ madavidyayaiva pūrṇaśchidānadamayo yatastvam .. 30..<br />
pūjeṣṭapūrtādivarakriyāṇāṁ bhoktuH phalaṁ yachChasi viśvameva .<br />
mṛṣaitadevaṁ vachanaṁ purāre tvatto'sti bhinnaṁ na cha kiñchideva .. 31..<br />
ajñānamūḍhā munayo vadanti pūjopachārādibahiHkriyābhiH .<br />
toṣaṁ girīśo bhajatīti mithyā kutastvamūrtasya tu bhogalipsā .. 32..<br />
kiñchiddalaṁ vā chulakodakaṁ vā yastvaṁ maheśa pratigṛhya datse .<br />
trailokyalakṣmīmapi yajjanebhyḥ sarvaṁ tvavidyākṛtameva manye .. 33..<br />
vyāpnoṣi sarvā vidiśo diśaścha tvaṁ viśvamekḥ puruṣḥ purāṇḥ .<br />
naṣṭe'pi tasmiṁstava nāsti hānirghaṭe vinaṣṭe nabhaso yathaiva .. 34..<br />
yathaikamākāśagamarkabimbaṁ kṣudreṣu pātreṣu jalānviteṣu .<br />
bhajatyanekapratibimbabhāvaṁ tathā tvamantḥkaraṇeṣu deva .. 35..<br />
saṁsarjane vā'pyavane vināśe viśvasya kiñchittava nāsti kāryam .<br />
anādibhiH prāṇabhṛtāmadṛṣṭaistathāpi tatsvapnavadātanoṣi .. 36..<br />
sthūlasya sūkṣmasya jaḍasya bhogo dehasya śaṁbho na chidaṁ vināsti .<br />
atastvadāropaṇamātanoti śrutiH purāre sukhaduHkhayoH sadā .. 37..<br />
namḥ sachchidāmbhodhihaṁsāya tubhyaṁ namḥ kālakālāya kālātmakāya .<br />
namaste samastāghasaṁhārakartre namaste mṛṣāchittavṛttyaikabhoktre .. 38..<br />
sūta uvācha ..<br />
evaṁ praṇamya viśveśaṁ puratḥ prāñjaliH sthitḥ .<br />
vismitḥ parameśānaṁ jagāda raghunandanḥ .. 39..<br />
śrīrāma uvācha ..<br />
upasaṁhara viśvātmanviśvarūpamidaṁ tava .<br />
pratītaṁ jagadaikātmyaṁ śaṁbho bhavadanugrahāt .. 40..<br />
śrībhagavānuvācha ..<br />
paśya rāma mahābāho matto nānyo'sti kaśchana .. 41..<br />
sūta uvācha ..<br />
utyuktvaivopasaṁjahre svadehe devatādikān .<br />
mīlitākṣḥ punarharṣādyāvadrāmḥ prapaśyati .. 42..<br />
tāvadeva gireH śṛṅge vyāghracharmopari sthitam .<br />
dadarśa pañchavadanaṁ nīlakaṇṭhaṁ trilochanam .. 43..<br />
vyāghracharmāmbaradharaṁ bhūtibhūṣitavigraham .<br />
phaṇikaṅkaṇabhūṣāḍhyaṁ nāgayajñopavītinam .. 44..<br />
vyāghracharmottarīyaṁ cha vidyutpiṅgajaṭādharam .<br />
ekākinaṁ chandramauliṁ vareṇyamabhayapradam .. 45..<br />
chaturbhujaṁ khaṇḍaparaśuṁ mṛgahastaṁ jagatpatim .<br />
athājñayā purastasya praṇamyopaviveśa sḥ .. 46..<br />
athāha rāmaṁ deveśo yadyatpraṣṭumabhīchChasi .<br />
tatsarvaṁ pṛchCha rāma tvaṁ matto nānyo'sti te guruH .. 47..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde viśvarūpadarśanaṁ nāma saptamo'dhyāyḥ .. 7 ..
== Глава 8 ==
== Глава 8 ==
atha aṣṭamo'dhyāyḥ .. <br /> <br />
atha aṣṭamo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: