Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 717: Строка 717:


== Глава 8 ==
== Глава 8 ==
atha aṣṭamo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
pāñchabhautikadehasya chotpattirvilayḥ sthitiH .<br />
svarūpaṁ cha kathaṁ deva bhagavanvaktumarhasi .. 1..<br />
śrīrāma uvācha ..<br />
pāñchabhautikadehasya chotpattirvilayḥ sthitiH .<br />
svarūpaṁ cha kathaṁ deva bhagavanvaktumarhasi .. 1..<br />
śrībhagavānuvācha ..<br />
pañchabhūtaiH samārabdho deho'yaṁ pāñchabhautikḥ .<br />
tatra pradānaṁ pṛthivī śeṣāṇāṁ sahakāritā .. 2..<br />
jarāyujo'ṇḍajaśchaiva svedajaśchodbhijastathā .<br />
evaṁ chaturvidhḥ prokto deho'yaṁ pāñchabhautikḥ .. 3..<br />
mānasastu parḥ prokto devānāmeva saṁsmṛtḥ .<br />
tatra vakṣye prathamatḥ pradhānatvājjarāyujam .. 4..<br />
śukraśoṇitasaṁbhūtā vṛttireva jarāyujḥ .<br />
strīṇāṁ garbhāśaye śukramṛtukāle viśedyadā .. 5..<br />
yoṣito rajasā yuktaṁ tadeva syājjarāyujam .<br />
bāhulyādrajasā strī syāchChukrādhikye pumānbhavet .. 6..<br />
śukraśoṇitayoH sāmye jāyate cha napuṁsakḥ .<br />
ṛtusnātā bhavennārī chaturthe divase tatḥ .. 7..<br />
ṛtukālastu nirdiṣṭa āṣoḍaśadināvadhi .<br />
tatrāyugmadine strī syātpumānyugmadine bhavet .. 8..<br />
ṣoḍaśe divase garbho jāyate yadi subhruvḥ .<br />
chakravartī bhavedrājā jāyate nātra saṁśayḥ .. 9..<br />
ṛtusnātā yasya puṁsḥ sākāṅkṣaṁ mukhamīkṣate .<br />
tadākṛtirbhavedarbhastatpaśyetsvāmino mukham .. 10..<br />
yā'sti charmāvṛtiH sūkṣmā jarāyuH sā nigadyate .<br />
śukraśoṇitayoryogastasminneva bhavedyatḥ .<br />
tatra garbho bhavedyasmāttena prokto jarāyujḥ .. 11..<br />
aṇḍajāH pakṣisarpādyāH svedajā maśakādayḥ .<br />
udbhijjāstṛṇagulmādyā mānasāścha surarṣayḥ.. 12..<br />
janmakarmavaśādeva niṣiktaṁ smaramandire .<br />
śukraṁ rajḥsamāyuktaṁ prathame māsi tad{}dravam .. 13..<br />
budbudaṁ kalalaṁ tasmāttatḥ peśī bhavedidam .<br />
peśīghanaṁ dvitīye tu māsi piṇḍḥ prajāyate .<br />14..<br />
karāṅghriśīrṣakādīni tṛtīye saṁbhavanti hi .<br />
abhivyaktiścha jīvasya chaturthe māsi jāyate .. 15..<br />
tataśchalati garbho'pi jananyā jaṭhare svatḥ .<br />
putraścheddakṣiṇe pārśve kanyā vāme cha tiṣṭhati .. 16..<br />
napuṁsakastūdarasya bhāge tiṣṭhati madhyatḥ .<br />
ato dakṣiṇapārśve tu śete mātā pumānyadi .. 17..<br />
aṅgapratyaṅgabhāgāścha sūkṣmāH syuryugapattadā .<br />
vihāya śmaśrudantādīñjanmānantarasaṁbhavān .. 18..<br />
chaturthe vyaktatā teṣāṁ bhāvānāmapi jāyate .<br />
puṁsāṁ sthairyādayo bhāvā bhīrutvādyāstu yoṣitām .. 19..<br />
napuṁsake cha te miśrā bhavanti raghunandana .<br />
mātṛjaṁ chāsya hṛdayaṁ viṣayānabhikāṅkṣati .. 20..<br />
tato māturmano'bhīṣṭaṁ kuryādgarbhavivṛddhaye .<br />
tāṁ cha dvihṛdayāṁ nārīmāhurdauhṛdinīṁ tatḥ .. 21..<br />
adānāddauhṛdānāṁ syurgarbhasya vyaṅgatādayḥ .<br />
māturyadviṣaye lobhastadārto jāyate sutḥ .. 22..<br />
prabuddhaṁ pañchame chittaṁ māṁsaśoṇitapuṣṭatā .<br />
ṣaṣṭhe'sthisnāyunakharakeśalomaviviktatā .. 23..<br />
balavarṇau chopachitau saptame tvaṅgapūrṇatā .<br />
pādāntaritahastābhyāṁ śrotrarandhre pidhāya sḥ .. 24..<br />
udvigno garbhasaṁvāsādasti garbhalayānvitḥ .. 25..<br />
āvirbhūtaprabodho'sau garbhaduHkhādisaṁyutḥ .<br />
hā kaṣṭamiti nirviṇṇḥ svātmānaṁ śośuchītyatha .. 26..<br />
anubhūtā mahāsahyāH purā marmachChido'sakṛt .<br />
karaṁbhavālukāstaptāśchādahyantāsukhāśayāH .. 27..<br />
jaṭharānalasaṁtaptapittākhyarasavipluṣḥ .<br />
garbhāśaye nimagnaṁ tu dahantyatibhṛśaṁ tu mām .. 28..<br />
udaryakṛmivaktrāṇi kūṭaśālmalikaṇṭakaiH .<br />
tulyāni cha tudantyārtaṁ pārśvāsthikrakachārditam .. 29..<br />
garbhe durgandhabhūyiṣṭhe jaṭharāgnipradīpite .<br />
duHkhaṁ mayāptaṁ yattasmātkanīyḥ kumbhapākajam .. 30..<br />
pūyāsṛk/xśleṣmapāyitvaṁ vāgtāśitvaṁ cha yadbhavet .<br />
aśuchau kṛmibhāvaścha tatprāptaṁ garbhaśāyinā .. 31..<br />
garbhaśayyāṁ samāruhya duHkhaṁ yādṛṅ mayāpi tat .<br />
nātiśete mahāduHkhaṁ niHśeṣanarakeṣu tat .. 32..<br />
evaṁ smaranpurā prāptā nānājātīścha yātanāH .<br />
mokṣopāyamabhidhyāyanvartate'bhyāsatatparḥ .. 33..<br />
aṣṭame tvak/xsṛtī syātāmojastejaścha hṛdbhavam .<br />
śubhramāpītaraktaṁ cha nimittaṁ jīvitaṁ matam .. 34..<br />
mātaraṁ cha punargarbhaṁ chañchalaṁ tatpradhāvati .<br />
tato jāto'ṣṭame garbho na jīvatyojasojjhitḥ .. 35..<br />
kiṁchitkālamavasthānaṁ saṁskārātpīḍitāṅgavat .<br />
samayḥ prasavasya syānmāseṣu navamādiṣu .. 36..<br />
māturasravahāṁ nāḍīmāśrityānvavatāritā .<br />
nābhisthanāḍī garbhasya mātrāhārarasāvaha .<br />
tena jīvati garbho'pi mātrāhāreṇa poṣitḥ .. 37..<br />
asthiyantraviniṣpiṣṭḥ patitḥ kukṣivartmanā .<br />
medo'sṛgdigdhasarvāṅgo jarāyupuṭasaṁvṛtḥ .. 38..<br />
niṣkrāmanbhṛśaduHkhārto rudannuchchairadhomukhḥ .<br />
yantrādeva vinirmuktḥ patattyuttānaśāyyuta .. 39..<br />
akiṁchitkastathā bālo māṁsapeśīsamāsthitḥ .<br />
śvamārjārādidaṁṣṭribhyo rakṣyate daṇḍapāṇibhiH .. 40..<br />
pitṛvadrākṣasaṁ vetti mātṛvaḍḍākinīmapi .<br />
pūyaṁ payovadajñānāddīrghakaṣṭaṁ tu śaiśavam .. 41..<br />
śleṣmaṇā pihitā nāḍī suṣumnā yāvadeva hi .<br />
vyaktavarṇaṁ cha vachanaṁ tāvadvaktuṁ na śakyate .. 42..<br />
ata eva cha garbhe'pi rodituṁ naiva śakyate .. 43..<br />
dṛpto'tha yauvanaṁ prāpya manmathajvaravihvalḥ .<br />
gāyatyakasmāduchchaistu tathā kasmāchcha valgati .. 44..<br />
ārohati tarūnvegāchChāntānudvejayatyapi .<br />
kāmakrodhamadāndhḥ sanna kāṁśchidapi vīkṣate .. 45..<br />
asthimāṁsaśirālāyā vāmāyā manmathālaye .<br />
uttānapūtimaṇḍūkapāṭitodarasannibhe .<br />
āsaktḥ smarabāṇārta ātmanā dahyate bhṛśam .. 46..<br />
asthimāṁsaśirātvagbhyḥ kimanyadvartate vapuH .<br />
vāmānāṁ māyayā mūḍho na kiṁchidvīkṣate jagat .. 47..<br />
nirgate prāṇapavane deho haṁta mṛgīdṛśḥ .<br />
yathāhi jāyate naiva vīkṣyate pañchaṣairdinaiH .. 48..<br />
mahāparibhavasthānaṁ jarāṁ prāpyātiduHkhitḥ .<br />
śleṣmaṇā pihitorasko jagdhamannaṁ na jīryati .. 49..<br />
sannadanto mandadṛṣṭiH kaṭutiktakaṣāyabhuk .<br />
vātabhugnakaṭigrīvakarorucharaṇo'balḥ .. 50..<br />
gadāyutasamāviṣṭḥ parityaktḥ svabandhubhiH .<br />
niHśaucho maladigdhāṅga āliṅgitavaroṣitḥ .. 51..<br />
dhyāyannasulabhānbhogānkevalaṁ vartate chalḥ .<br />
sarvendriyakriyālopāddhasyate bālakairapi .. 52..<br />
tato mṛtijaduHkhasya dṛṣṭānto nopalabhyate .<br />
yasmādbibhyati bhūtāni prāptānyapi parāṁ rujam .. 53..<br />
nīyate mṛtyunā jantuH pariṣvakto'pi bandhubhiH .<br />
sāgarāntarjalagato garuḍeneva pannagḥ .. 54..<br />
hā kānte hā dhanaṁ putrāH krandamānḥ sudāruṇam .<br />
maṇḍūka iva sarpeṇa mṛtyunā nīyate narḥ .. 55..<br />
marmasūnmathyamāneṣu muchyamāneṣu saṁdhiṣu .<br />
yadduHkhaṁ mriyamāṇasya smaryatāṁ tanmumukṣubhiH .. 56..<br />
dṛṣṭāvākṣipyamāṇāyāṁ saṁjñayā hriyamāṇayā .<br />
mṛtyupāśena baddhasya trātā naivopalabhyate .. 57..<br />
saṁrudhyamānastamasā machchittamivāviśan .<br />
upāhūtastadā jñātīnīkṣate dīnachakṣuṣā .. 58..<br />
ayḥ pāśena kālena snehapāśena bandhubhiH .<br />
ātmānaṁ kṛṣyamāṇaṁ taṁ vīkṣate paritastathā .. 59..<br />
hikkayā bādhyamānasya śvāsena pariśuṣyatḥ .<br />
mṛtyunākṛṣyamāṇasya na khalvasti parāyaṇam .. 60..<br />
saṁsārayantramārūḍho yamadūtairadhiṣṭhitḥ .<br />
kva yāsyāmīti duHkhārtḥ kālapāśena yojitḥ .. 61..<br />
kiṁ karomi kva gachChāmi kiṁ gṛhṇāmi tyajāmi kim .<br />
iti kartavyatāmūḍhḥ kṛchChrāddehāttyajatyasūn .. 62..<br />
yātanādehasaṁbaddho yamadūtairadhiṣṭhitāH .<br />
ito gatvānubhavati yā yāstā yamayātanāH .<br />
tāsu yallabhate duHkhaṁ tadvaktuṁ kṣamate kutḥ .. 63..<br />
karpūrachandanādyaistu lipyate satataṁ hi yat .<br />
bhūṣaṇairbhūṣyate chitraiH suvastraiH parivāryate .. 64..<br />
aspṛśyaṁ jāyate'prekṣyaṁ jīvatyaktaṁ sadā vapuH .<br />
niṣkāsayanti nilayātkṣaṇaṁ na sthāpayantyapi .. 65..<br />
dahyate cha tatḥ kāṣṭhaistadbhasma kriyate kṣaṇāt .<br />
bhakṣyate vā sṛgālaiścha gṛdhrakukkaravāyasaiH .<br />
punarna dṛśyate so'tha janmakoṭiśatairapi .. 66..<br />
mātā pitā gurujanḥ svajano mameti māyopame jagati kasya bhavetpratijñā .<br />
eko yato vrajato karmapurḥsaro'yaṁ viśrāmavṛkṣasadṛśḥ khalu jīvalokḥ .. 67..<br />
sāyaṁ sāyaṁ vāsavṛkṣaṁ sametāH prātḥ prātastena tena prayānti .<br />
tyaktvānyonyaṁ taṁ cha vṛkṣaṁ vihaṅgā yadvattadvajjñātayo'jñātayaścha .. 68..<br />
mṛtibījaṁ bhavejjanma janmabījaṁ bhavenmṛtiH .<br />
ghaṭayantravadaśrānto bambhramītyaniśaṁ narḥ .. 69..<br />
garbhe puṁsḥ śukrapātādyaduktaṁ maraṇāvadhi .<br />
tadetasya mahāvyādhermatto nānyo'sti bheṣajam .. 70..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde piṇḍotpattikathanaṁ nāmāṣṭamo'dhyāyḥ .. 8 ..
== Глава 9 ==
== Глава 9 ==
atha navamo'dhyāyḥ .. <br /> <br />
atha navamo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: