Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 869: Строка 869:


== Глава 9 ==
== Глава 9 ==
atha navamo'dhyāyḥ .. <br /> <br />
śrībhagavānuvācha ..<br />
dehasvarūpaṁ vakṣyāmi śruṇuṣvāvahito nṛpa .<br />
matto hi jāyate viśvaṁ mayaivaitatpradhāryate .<br />
mayyevedamadhiṣṭhāne līyate śuktiraupyavat .. 1..<br />
ahaṁ tu nirmalḥ pūrṇḥ sachchidānandavigrahḥ .<br />
asaṁgo nirahaṁkārḥ śuddhaṁ brahma sanātanam .. 2..<br />
anādyavidyāyuktḥ san jagatkāraṇatāṁ vraje .. 3..<br />
anirvāchyā mahāvidyā triguṇā pariṇāminī .<br />
rajḥ sattvaṁ tamaścheti triguṇāH parikīrtitāH .. 4..<br />
sattvaṁ śuklaṁ samādiṣṭaṁ sukhajñānāspadaṁ nṛṇām .<br />
duHkhāspadaṁ raktavarṇaṁ chañchalaṁ cha rajo matam .. 5..<br />
tamḥ kṛṣṇaṁ jaḍaṁ proktamudāsīnaṁ sukhādiṣu .. 6..<br />
ato mama samāyogāchChaktiH sā triguṇātmikā .<br />
adhiṣṭhāne tu mayyeva bhajate viśvarūpatām .<br />
śuktau rajatavadrajjau bhujaṅgo yadvadeva tu .. 7..<br />
ākāśādīni jāyante matto bhūtāni māyayā .<br />
tairārabdhamidaṁ viśvaṁ deho'yaṁ pāñchabhautikḥ .. 8..<br />
pitṛbhyāmaśitādannātṣaṭkośaṁ jāyate vapuH .<br />
snāyavo'sthīni majjā cha jāyante pitṛtastathā .. 9..<br />
tvaṅmāṁśoṇitamiti mātṛtaścha bhavanti hi .<br />
bhāvāH syuH ṣaḍvidhāstasya mātṛjāH pitṛjāstathā .<br />
rasajā ātmajāH sattvasaṁbhūtāH svātmajāstathā .. 10..<br />
mṛdavḥ śoṇitaṁ medo majjā plīhā yakṛdgudam .<br />
hṛnnābhītyevamādyāstu bhāvā mātṛbhavā matāH .. 11..<br />
śmaśrulomakachasnāyuśirādhamanayo nakhāH .<br />
daśanāH śukramityādyāH sthirāH pitṛsamudbhavāH .. 12..<br />
śarīropachitirvarṇo vṛddhistṛptirbalaṁ sthitiH .<br />
alolupatvamutsāha ityādi rasajaṁ viduH .. 13..<br />
ichChā dveṣḥ sukhaṁ duHkhaṁ dharmādharmau cha bhāvanā .<br />
prayatno jñānamāyuśchendriyāṇītyevamātmajāH .. 14..<br />
jñānendriyāṇi śravaṇaṁ sparśanaṁ darśanaṁ tathā .<br />
rasanaṁ ghrāṇamityāhuH pañcha teṣāṁ tu gocharāH .. 15..<br />
śabdḥ sparśastathā rūpaṁ raso gandha iti kramāt .<br />
vākkarāṅghrigudopasthānyāhuH karmendriyāṇi hi .. 16..<br />
vachanādānagamanavisargaratayḥ kramāt .<br />
karmendriyāṇāṁ jānīyānmanaśchaivobhayātmakam .. 17..<br />
kriyāsteṣāṁ manobuddhirahaṁkārastatḥ param .<br />
antḥkaraṇamityāhuśchittaṁ cheti chatuṣṭayam .. 18..<br />
sukhaṁ duHkhaṁ cha viṣayau vijñeyau manasḥ kriyāH .<br />
smṛtibhītivikalpādyā buddhiH syānniśchayātmikā .<br />
ahaṁ mametyahaṁkāraśchittaṁ chetayate yatḥ .. 19..<br />
sattvākhyamantḥkaraṇaṁ guṇabhedāstridhā matam .<br />
sattvaṁ rajastama iti guṇāH sattvāttu sāttvikāH .. 20..<br />
āstikyaśuddhidharmaikamatiprabhṛtayo matāH .<br />
rajaso rājasā bhāvāH kāmakrodhamadādayḥ .. 21..<br />
nidrālasyapramādādi vañchanādyāstu tāmasāH .<br />
prasannendriyatārogyānālasyādyāstu sattvajāH .. 22..<br />
deho mātrātmakastasmādādatte tadguṇānimān .<br />
śabdḥ śrotraṁ mukharatā vaichitryaṁ sūkṣmatā dhṛtiH .. 23..<br />
balaṁ cha gaganādvāyoH sparśaścha sparśanendriyam .<br />
utkṣepaṇamapakṣepākuñchane gamanaṁ tathā .. 24..<br />
prasāraṇamitīmāni pañcha karmāṇi rūkṣatā .<br />
prāṇāpānau tathā vyānasamānodānasaṁjñakān .. 25..<br />
nāgḥ kūrmaścha kṛkalo devadatto dhanañjayḥ .<br />
daśaitā vāyuvikṛtīstathā gṛhṇāti lāghavam .. 26..<br />
teṣāṁ mukhyatarḥ prāṇo nābheH kaṇṭhādavasthitḥ .<br />
charatyasau nāsikayornābhau hṛdayapaṅkaje .. 27..<br />
śabdochchāraṇaniśvāsochChvāsāderapi kāraṇam .. 28..<br />
apānastu gude meḍhre kaṭijaṅghodareṣvapi .<br />
nābhikaṇṭhe vaṁkṣaṇayorūrujānuṣu tiṣṭhati .<br />
tasya mūtrapurīṣādivisargḥ karma kīrtitam .. 29..<br />
vyāno'kṣiśrotragulpheṣu jihvāghrāṇeṣu tiṣṭhati .<br />
prāṇāyāmadhṛtityāgagrahaṇādyasya karma cha .. 30..<br />
samāno vyāpya nikhilaṁ śarīraṁ vahninā saha .<br />
dvisaptatisahasreṣu nāḍīrandhreṣu saṁcharan .. 31..<br />
bhuktapītarasānsamyagānayandehapuṣṭikṛt .<br />
udānḥ pādayorāste hastayoraṅgasaṁdhiṣu .. 32..<br />
karmāsya dehonnayanotkramaṇādi prakīrtitam .<br />
tvagādidhātūnāśritya pañcha nāgādayḥ sthitāH .. 33..<br />
udgārādi nimeṣādi kṣutpipāsādikaṁ kramāt .<br />
tandrīprabhṛti śokādi teṣāṁ karma prakīrtitam .. 34..<br />
agnestu rochakaṁ rūpaṁ dīptaṁ pākaṁ prakāśatām .<br />
amarṣatīkṣṇasūkṣmāṇāmojastejaścha śūratām .. 35..<br />
medhāvitāṁ tathā''datte jalāttu rasanaṁ rasam .<br />
śaityaṁ snehaṁ dravaṁ svedaṁ gātrādimṛdutāmapi .. 36..<br />
bhūmerghrāṇendriyaṁ gandhaṁ sthairyaṁ dhairyaṁ cha gauravam .<br />
tvagasṛṅmāṁsamedo'sthimajjāśukrāṇi dhātavḥ .. 37..<br />
annaṁ puṁsāśitaṁ tredhā jāyate jaṭharāgninā .<br />
malḥ sthaviṣṭho bhāgḥ syānmadhyamo māṁsatāṁ vrajet .<br />
manḥ kaniṣṭho bhāgḥ syāttasmādannamayaṁ manḥ .. 38..<br />
apāṁ sthaviṣṭho mūtraṁ syānmadhyamo rudhiraṁ bhavet .<br />
prāṇḥ kaniṣṭho bhāgḥ syāttasmātprāṇo jalātmakḥ .. 39..<br />
tejaso'sthi sthaviṣṭhḥ syānmajjā madhyama saṁbhavḥ .<br />
kaniṣṭhā vāṅmatā tasmāttejo'vannātmakaṁ jagat .. 40..<br />
lohitājjāyate māṁsaṁ medo māṁsasamudbhavam .<br />
medaso'sthīni jāyante majjā chāsthisamudbhavā .. 41..<br />
nāḍyopi māṁsasaṁghātāchChukraṁ majjāsamudbhavam .. 42..<br />
vātapittakaphāśchātra dhātavḥ parikīrtitāH .<br />
daśāñjali jalaṁ jñeyaṁ rasasyāñjalayo nava .. 43..<br />
raktasyāṣṭau purīṣasya sapta syuH śleṣmaṇaścha ṣaṭ . <br />
pittasya pañcha chatvāro mūtrasyāñjalayastrayḥ .. 44..<br />
vasāyā medaso dvau tu majjā tvañjalisaṁmitā .<br />
ardhāñjali tathā śukraṁ tadeva balamuchyate .. 45..<br />
asthnāṁ śarīre saṁkhyā syātṣaṣṭiyuktaṁ śatatrayam .<br />
jalajāni kapālāni ruchakāstaraṇāni cha .<br />
nalakānīti tānyāhuH pañchadhāsthīni sūrayḥ .. 46..<br />
dve śate tvasthisaṁdhīnāṁ syātāṁ tatra daśottare .<br />
rauravāH prasarāH skandasechanāH syurulūkhalāH .. 47..<br />
samudgā maṇḍalāH śaṁkhāvartā vāmanakuṇḍalāH .<br />
ityaṣṭadhā samuddiṣṭāH śarīreṣvasthisaṁdhayḥ .. 48..<br />
sārdhakoṭitrayaṁ romṇāṁ śmaśrukeśāstrilakṣakāH .<br />
dehasvarūpamevaṁ te proktaṁ daśarathātmaja .. 49..<br />
yasmādasāro nāstyeva padārtho bhuvanatraye .<br />
dehe'sminnabhimānena na mahopāyabuddhayḥ .. 50..<br />
ahaṁkāreṇa pāpena kriyante haṁta sāṁpratam .<br />
tasmādetatsvarūpaṁ tu viboddhavyaṁ mumukṣibhiH .. 51..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde dehasvarūpanirṇayo nāma navamo'dhyāyḥ .. 9 ..
== Глава 10 ==
== Глава 10 ==
atha daśamo'dhyāyḥ .. <br /> <br />
atha daśamo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: