Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 979: Строка 979:


== Глава 10 ==
== Глава 10 ==
atha daśamo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavannatra jīvo'sau jantordehe'vatiṣṭhate .<br />
jāyate vā kuto jīvḥ svarūpaṁ chāsya kiṁ vada .. 1..<br />
dehānte kutra vā yāti gatvā vā kutra tiṣṭhati .<br />
kathamāyāti vā dehaṁ punarnāyāti vā vada .. 2..<br />
śrībhagavānuvācha ..<br />
sādhu pṛṣṭaṁ mahābhāga guhyādguhyataraṁ hi yat .<br />
devairapi sudurjñeyamindrādyairvā maharṣibhiH .. 3..<br />
anyasmai naiva vaktavyaṁ mayāpi raghunandana .<br />
tvadbhaktyāhaṁ paraṁ prīto vakṣyāmyavahitḥ śruṇu .. 4..<br />
satyajñānātmako'nantḥ paramānandavigrahḥ .<br />
paramātmā paraṁjyotiravyakto vyaktakāraṇam .. 5..<br />
nityo viśuddhḥ sarvātmā nirlepo'haṁ nirañjanḥ .<br />
sarvadharmavihīnaścha na grāhyo manasāpi cha .. 6..<br />
nāhaṁ sarvendriyagrāhyḥ sarveṣāṁ grāhako hyaham .<br />
jñātāhaṁ sarvalokasya mama jñātā na vidyate .. 7..<br />
dūrḥ sarvavikārāṇāṁ pariṇāmādikasya cha .. 8..<br />
yato vācho nivartante aprāpya manasā saha .<br />
ānandaṁ brahma māṁ jñātvā na bibheti kutaśchana .. 9..<br />
yastu sarvāṇi bhūtāni mayyeveti prapaśyati .<br />
māṁ cha sarveṣu bhūteṣu tato na vijugupsate .. 10..<br />
yasya sarvāṇi bhūtāni hyātmaivābhūdvijānatḥ .<br />
ko mohastatra kḥ śoka ekatvamanupaśyatḥ .. 11..<br />
eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate .<br />
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiH .. 12..<br />
anādyavidyayā yuktastathāpyeko'hamavyayḥ .<br />
avyākṛtabrahmarūpo jagatkartāhamīśvarḥ .. 13..<br />
jñānamātre yathā dṛśyamidaṁ svapne jagattrayam .<br />
tadvanmayi jagatsarvaṁ dṛśyate'sti vilīyate .. 14..<br />
nānāvidyāsamāyukto jīvatvena vasāmyaham .<br />
pañcha karmendriyāṇyeva pañcha jñānendriyāṇi cha .. 15..<br />
mano buddhirahaṁkāraśchittaṁ cheti chatuṣṭayam .<br />
vāyavḥ pañchamilitā yānti liṅgaśarīratām .. 16.. <br />
tatrāvidyāsamāyuktaṁ chaitanyaṁ pratibimbitam .<br />
vyāvahārikajīvastu kṣetrajñḥ puruṣo'pi cha .. 17..<br />
sa eva jagatāṁ bhoktānādyayoH puṇyapāpayoH .<br />
ihāmutra gatī tasya jāgratsvapnādibhoktṛtā .. 18..<br />
yathā darpaṇakālimnā malinaṁ dṛśyate mukham .<br />
tadvadantḥkaraṇagairdoṣairātmāpi dṛśyate .. 19..<br />
parasparādhyāsavaśātsyādantḥkaraṇātmanoH . <br />
ekībhāvābhimānena parātmā duHkhabhāgiva.. 20..<br />
marubhūmau jalatvena madhyāhnārkamarīchikāH .<br />
dṛśyante mūḍhachittasya na hyārdrāstāpakārakāH .. 21..<br />
tadvadātmāpi nirlepo dṛśyate mūḍhachetasām .<br />
svāvidyātmātmadoṣeṇa kartṛtvādhikadharmavān .. 22..<br />
tatra chānnamaye piṇḍe hṛdi jīvo'vatiṣṭhate .<br />
ānakhāgraṁ vyāpya dehaṁ tad/xbruve'vahitḥ śruṇu .<br />
so'yaṁ tadabhidhānena māṁsapiṇḍo virājate .. 23..<br />
nābherūrdhvamadhḥ kaṇṭhādvyāpya tiṣṭhati yḥ sadā .<br />
tasya madhye'sti hṛdayaṁ sanālaṁ padmakośavat .. 24..<br />
adhomukhaṁ cha tatrāsti sūkṣmaṁ suṣiramuttamam .<br />
daharākāśamityuktaṁ tatra jīvo'vatiṣṭhate .. 25..<br />
vālāgraśatabhāgasya śatadhā kalpitasya cha .<br />
bhāgo jīvḥ sa vijñeyḥ sa chānantyāya kalpate .. 26..<br />
kadambakusumodbaddhakesarā iva sarvatḥ .<br />
prasṛtā hṛdayānnāḍyo yābhirvyāptaṁ śarīrakam .. 27..<br />
hitaṁ balaṁ prayachChanti tasmāttena hitāH smṛtāH .<br />
dvāsaptatisahasraistāH saṁkhyātā yogavittamaiH .. 28..<br />
hṛdayāttāstu niṣkrāntā yathārkādraśmayastathā .<br />
ekottaraśataṁ tāsu mukhyā viṣvagvinirgatḥ .. 29..<br />
pratīndriyaṁ daśa daśa nirgatā viṣayonmukhāH .<br />
nāḍyḥ śarmādihetutvāt svapnādiphalabhuktaye .. 30..<br />
vahantyambho yathā nadyo nāḍyḥ karmaphalaṁ tathā .<br />
anantaikordhvagā nāḍī mūrdhaparyantamañjasā .. 31..<br />
suṣumneti mādiṣṭā tayā gachChanvimuchyate .<br />
tayopachitachaitanyaṁ jīvātmānaṁ vidurbudhāH .. 32..<br />
yathā rāhuradṛśyo'pi dṛśyate chandramaṇḍale .<br />
tadvatsarvagato'pyātmā liṅgadehe hi dṛśyate .. 33..<br />
dṛśyamāne yathā kuṁbhe ghaṭākāśo'pi dṛśyate .<br />
tadvatsarvagato'pyātmā liṅgadehe hi dṛśyate .. 34..<br />
niśchalḥ paripūrṇo'pi gachChatītyupacharyate .<br />
jāgratkāle yathājñeyamabhivyaktaviśeṣadhīH .. 35..<br />
vyāpnoti niṣkriyḥ sarvān bhānurdaśa diśo yathā .<br />
nāḍībhirvṛttayo yānti liṅgadehasamudbhavāH .. 36..<br />
tattatkarmānusāreṇa jāgradbhogopalabdhaye .<br />
idaṁ liṅgaśarīrākhyamāmokṣaṁ na vinaśyati .. 37..<br />
ātmajñānena naṣṭe'sminsāvidye svaśarīrake .<br />
ātmasvarūpāvasthānaṁ muktirityabhidhīyate .. 38..<br />
utpādite ghaṭe yadvadghaṭākāśatvamṛchChati .<br />
ghaṭe naṣṭe yathākāśḥ svarūpeṇāvatiṣṭhate .. 39..<br />
jāgratkarmakṣayavaśātsvapnabhoga upasthite .<br />
bodhāvasthāṁ tirodhāya dehādyāśrayalakṣaṇām .. 40..<br />
karmodbhāvitasaṁskārastatra svapnariraṁsayā .<br />
avasthāṁ cha prayātyanyāṁ māyāvī chātmamāyayā .. 41..<br />
ghaṭādiviṣayānsarvānbuddhyādikaraṇāni cha .<br />
bhūtāni karmavaśato vāsanāmātrasaṁsthitān .. 42..<br />
etān paśyan svayaṁjyotiH sākṣyātmā vyavatiṣṭhate .. 43..<br />
atrāntḥkaraṇādīnāṁ vāsanādvāsanātmatā .<br />
vāsanāmātrasākṣitvaṁ tena tachcha parātmanḥ .. 44..<br />
vāsanābhiH prapañcho'tra dṛśyate karmachoditḥ .<br />
jāgradbhūmau yathā tadvatkartṛkarmakriyātmakḥ .. 45..<br />
niHśeṣabuddhisākṣyātmā svayameva prakāśate .<br />
vāsanāmātrasākṣitvaṁ sākṣiṇḥ svāpa uchyate .. 46..<br />
bhūtajanmani yadbhūtaṁ karma tadvāsanāvaśāt .<br />
nedīyastvādvayasyādye svapnaṁ prāyḥ prapaśyati .. 47..<br />
madhye vayasi kārkaśyātkaraṇānāmihārjitḥ .<br />
vīkṣate prāyaśḥ svapnaṁ vāsanākarmaṇorvaśāt .. 48..<br />
iyāsuH paralokaṁ tu karmavidyādisaṁbhṛtam .<br />
bhāvino janmano rūpaṁ svapna ātmā prapaśyati .. 49..<br />
yadvatprapatanāchChyenḥ śrānto gaganamaṇḍale .<br />
ākuñchya pakṣau yatate nīḍe nilayanāyanīH .. 50..<br />
evaṁ jāgratsvapnabhūmau śrānta ātmābhisaṁcharan .<br />
āpītakaraṇagrāmḥ kāraṇenaiti chaikatām .. 51..<br />
nāḍīmārgairindriyāṇāmākṛṣyādāya vāsanāH .<br />
sarvaṁ grasitvā kāryaṁ cha vijñānātmā vilīyate .. 52..<br />
īśvārākhye'vyākṛte'tha yathā sukhamayo bhavet .<br />
kṛtsnaprapañchavilayastathā bhavati chātmanḥ .. 53..<br />
yoṣitḥ kāmyamānāyāH saṁbhogānte yathā sukham .<br />
sa ānandamayo'bāhyo nāntarḥ kevalastathā .. 54..<br />
prājñātmānaṁ samāsādya vijñānātmā tathaiva sḥ .<br />
vijñānātmā kāraṇātmā tathā tiṣṭhaṁstathāpi sḥ .. 55..<br />
avidyāsūkṣmavṛttyānubhavatyeva sukhaṁ yathā .<br />
tathāhaṁ sukhamasvāpsaṁ naiva kiñchidavediṣam.56..<br />
ajñānamapi sākṣyādi vṛttibhiśchānubhūyate .<br />
ityevaṁ pratyabhijñāpi paśchāttasyopajāyate .. 57..<br />
jāgratsvapnasuṣuptyākhyamevehāmutra lokayoH .<br />
paśchātkarmavaśādeva visphuliṅgā yathānalāt .<br />
jāyante kāraṇādeva manobuddhyādikāni tu .. 58..<br />
payḥpūrṇo ghaṭo yadvannimagnḥ salilāśaye .<br />
taireviddhata āyāti vijñānātmā tathaityajāt .. 59..<br />
vijñānātmā kāraṇātmā tathā tiṣṭhaṁstathāpi sḥ .<br />
dṛśyate satsu teṣveva naṣṭeṣvāyātyadṛśyatām .. 60..<br />
ekākāro'ryamā tattatkāryeṣviva parḥ pumān .<br />
kūṭastho dṛśyate tadvadgachChatyāgachChatīva sḥ.. 61..<br />
mohamātrāntarāyatvātsarvaṁ tasyopapadyate .<br />
dehādyatīta ātmāpi svayaṁjyotiH svabhāvatḥ .. 62..<br />
evaṁ jīvasvarūpaṁ te proktaṁ daśarathātmaja .. 63..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde jīvasvarūpakathanaṁ nāma daśamo'dhyāyḥ .. 10 ..
== Глава 11 ==
== Глава 11 ==
atha ekādaśo'dhyāyḥ .. <br /> <br />
atha ekādaśo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: