Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1110: Строка 1110:


== Глава 11 ==
== Глава 11 ==
atha ekādaśo'dhyāyḥ .. <br /> <br />
śrībhagavānuvācha ..<br />
dehāntaragatiṁ tasya paralokagatiṁ tathā .<br />
vakṣyāmi nṛpaśārdūla mattḥ śṛṇu samāhitḥ .. 1..<br />
bhuktaṁ pītaṁ yadastyatra tadrasādāmabandhanam .<br />
sthūladehasya liṅgasya tena jīvanadhāraṇam .. 2..<br />
vyādhinā jarayā vāpi pīḍyate jāṭharo'nalḥ .<br />
śleṣmaṇā tena bhuktānnaṁ pītaṁ vā na pachatyalam .. 3..<br />
bhuktapītarasābhāvādāśu śuṣyanti dhātavḥ .<br />
bhuktapītarasenaiva dehaṁ limpanti vāyavḥ .. 4..<br />
samīkaroti yasmāttatsamāno vāyuruchyate .<br />
tadānīṁ tadrasābhāvādāmabandhanahānitḥ .. 5..<br />
paripakvarasatvena yathā gauravatḥ phalam .<br />
svayameva patatyāśu tathā liṅgaṁ tanorvrajet .. 6..<br />
tattatsthānādapākṛṣya hṛṣīkāṇāṁ cha vāsanāH .<br />
ādhyātmikādhibhūtāni hṛtpadme chaikatāṁ gatḥ .. 7..<br />
tadordhvagḥ prāṇavāyuH saṁyukto navavāyubhiH .<br />
ūrdhvochChvāsī bhavatyeṣa tathā tenaikataṁ gatḥ .. 8..<br />
chakṣuṣo vātha mūrdhno vā nāḍīmārgaṁ samāśritḥ .<br />
vidyākarmasamāyukto vāsanābhiścha saṁyutḥ . <br />
prājñātmānaṁ samāśritya vijñānātmopasarpati .. 9..<br />
yathā kumbho nīyamāno deśāddeśāntaraṁ prati .<br />
khapūrṇa eva sarvatra sa sākāśo'pi tatra tu .. 10..<br />
ghaṭākāśākhyatāṁ yāti tadvalliṅgaṁ parātmanḥ .. 11..<br />
punardehāntaraṁ yāti yathā karmānusāratḥ .<br />
āmokṣātsaṁcharetyevaṁ matsyḥ kūladvayaṁ yathā .. 12..<br />
pāpabhogāya chedgachChedyamadūtairadhiṣṭhitḥ .<br />
yātanādehamāśritya narakāneva kevalam .. 13..<br />
iṣṭāpūrtādikarmāṇi yo'nutiṣṭhati sarvadā .<br />
pitṛlokaṁ vrajatyeṣa dhūmamāśritya barhiṣḥ .. 14..<br />
dhūmādrātriṁ tatḥ kṛṣṇapakṣaṁ tasmāchcha dakṣiṇam .<br />
ayanaṁ cha tato lokaṁ pitṝṇāṁ cha tatḥ param .<br />
chandraloke divyadehaṁ prāpya bhuṅkte parāṁ śriyam .. 15..<br />
tatra chandramasā so'sau yāvatkarmaphalaṁ vaset .<br />
tathaiva karmaśeṣeṇa yathetaṁ punarāvrajet .. 16..<br />
vapurvihāya jīvatvamāsādyākāśameti sḥ .<br />
ākāśādvāyumāgatya vāyorambho vrajatyatha .. 17..<br />
ad/xbhyo meghaṁ samāsādya tato vṛṣṭirbhavedasau .<br />
tato dhānyāni bhakṣyāṇi jāyate karmachoditḥ .. 18..<br />
yonimanye prapadyante śarīratvāya dehinḥ .<br />
muktimanye'nusaṁyānti yathākarma yathāśrutam .. 19..<br />
tato'nnatvaṁ samāsādya pitṛbhyāṁ bhujyate param .<br />
tatḥ śukraṁ rajaśchaiva bhūtvā garbho'bhijāyate .. 20..<br />
tatḥ karmānusāreṇa bhavetstrīpuṁnapuṁsakḥ .<br />
evaṁ jīvagatiH proktā muktiṁ tasya vadāmi te .. 21..<br />
yastu śāntyādiyuktḥ sansadā vidyārato bhavet .<br />
sa yāti devayānena brahmalokāvadhiṁ narḥ .. 22..<br />
archirbhūtvā dinaṁ prāpya śuklapakṣamatho vrajet .<br />
uttarāyaṇamāsādya saṁvatsaramatho vrajet .. 23..<br />
ādityachandralokau tu vidyullokamatḥ param .<br />
atha divyḥ pumānkaśchidbrahmalokādihaiti sḥ .. 24..<br />
divye vapuṣi saṁdhāya jīvamevaṁ nayatyasau .. 25..<br />
brahmaloke divyadehe bhuktvā bhogānyathepsitān .<br />
tatroṣitvā chiraṁ kālaṁ brahmaṇā saha muchyate .. 26..<br />
śuddhabrahmarato yastu na sa yātyeva kutrachit .<br />
tasya prāṇā vilīyante jale saindhavakhilyavat .. 27..<br />
svapnadṛṣṭā yathā sRiṣṭiH prabuddhasya vilīyate .<br />
brahmajñānavatastadvadvilīyante tadaiva te .<br />
vidyākarmavihīno yastṛtīyaṁ sthānameti sḥ .. 28.. <br />
bhuktvā cha narakānghorānmahārauravarauravān .<br />
paśchātprāktanaśeṣeṇa kṣudrajanturbhavedasau .. 29..<br />
yūkāmaśakadaṁśādi janmāsau labhate bhuvi .<br />
evaṁ jīvagatiH proktā kimanyachChrotumichChasi .. 30..<br />
śrīrāma uvācha ..<br />
bhagavanyattvayā proktaṁ phalaṁ tajjñānakarmaṇoH .<br />
brahmaloke chaṁdraloke bhuṅkte bhogāniti prabho .. 31..<br />
gandharvādiṣu lokeṣu kathaṁ bhogḥ samīritḥ .<br />
devatvaṁ prāpnuyātkaśchitkaśchidindratvameti cha .. 32..<br />
etatkarmaphalaṁ vāstu vidyāphalamathāpi vā .<br />
tadbrūhi girijākānta tatra me saṁśayo mahān .. 33..<br />
śrībhagavānuvācha ..<br />
tadvidyākarmaṇorevānusāreṇa phalaṁ bhavet .<br />
yuvā cha sundarḥ śūro nīrogo balavān bhavet .. 34..<br />
saptadvīpāṁ vasumatīṁ bhuṅkte niṣkaṇṭakaṁ yadi .<br />
sa prokto mānuṣānandastasmāchChataguṇo matḥ .. 35..<br />
manuṣyastapasā yukto gandharvo jāyate'sya tu .<br />
tasmāchChataguṇo devagandharvāṇāṁ na saṁśayḥ .. 36..<br />
evaṁ śataguṇānanda uttarottarato bhavet .<br />
pitṝṇāṁ chiralokānāmājānasurasaṁpadām .. 37..<br />
devatānāmathendrasya gurostadvatprajāpateH .<br />
brahmaṇaśchaivamānandḥ purastāduttarottarḥ .. 38..<br />
jñānādhikyātsukhādhikyaṁ nānyadasti surālaye .<br />
śrotriyo'vṛjino'kāmahato yaścha dvijo bhavet .. 39..<br />
tasyāpyevaṁ samākhyātā ānandāśchottarottaram .<br />
ātmajñānātparaṁ nāsti tasmāddaśarathātmaja .. 40..<br />
brāhmaṇḥ karmabhirnaiva vardhate naiva hīyate .<br />
na lipyate pātakena karmaṇā jñānavānyadi .. 41..<br />
tasmātsarvādhiko vibho jñānavāneva jāyate .<br />
jñātvā yḥ kurute karma tasyākṣayyaphalaṁ labhet .. 42..<br />
yatphalaṁ labhate martyḥ koṭibrāhmaṇabhojanaiH .<br />
tatphalaṁ samavāpnoti jñāninaṁ yastu bhojayet .. 43..<br />
jñānavantaṁ dvijaṁ yastu dviṣate cha narādhamḥ .<br />
sa śuṣyamāṇo mriyate yasmādīśvara eva sḥ .. 44..<br />
upāsako na yātyeva yasmātpunaradhogatim .<br />
upāsanarato bhūtvā tasmādāssva sukhī nṛpa .. 45..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde jīvagatyādinirūpaṇaṁ nāmaikādaśo'dhyāyḥ .. 11 ..
== Глава 12 ==
== Глава 12 ==
atha dvādaśo'dhyāyḥ .. <br /> <br />
atha dvādaśo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: