Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1208: Строка 1208:


== Глава 12 ==
== Глава 12 ==
atha dvādaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavandevadeveśa namaste'stu maheśvara .<br />
upāsanavidhiṁ brūhi deśaṁ kālaṁ cha tasya tu .. 1..<br />
aṅgāni niyamāṁśchaiva mayi te'nugraho yadi . <br />
īśvara uvācha ..<br />
śṛṇu rāma pravakṣyāmi deśaṁ kālamupāsane .. 2..<br />
sarvākāro'hamevaikḥ sachchidānandavigrahḥ .<br />
madaṁśena parichChinnā dehāH sarvadivaukasām .. 3..<br />
ye tvanyadevatābhaktā yajante śraddhayānvitāH .<br />
te'pi māmeva rājendra yajantyavidhipūrvakam .. 4..<br />
yasmātsarvamidaṁ viśvaṁ matto na vyatirichyate .<br />
sarvakriyāṇāṁ bhoktāhaṁ sarvasyāhaṁ phalapradḥ .. 5..<br />
yenākāreṇa ye martyā māmevaikamupāsate .<br />
tenākāreṇa tebhyo'haṁ prasanno vāñChitaṁ dade .. 6..<br />
vidhinā'vidhinā vāpi bhaktyā ye māmupāsate .<br />
tebhyḥ phalaṁ prayachChāmi prasanno'haṁ na saṁśayḥ .. 7..<br />
api chetsudurāchāro bhajate māmananyabhāk .<br />
sādhureva sa mantavyḥ samyagvyavasito hi sḥ .. 8..<br />
svajīvatvena yo vetti māmevaikamananyadhīH .<br />
taṁ na spṛśanti pāpāni brahmahatyādikānyapi .. 9..<br />
upāsāvidhayastatra chatvārḥ parikīrtitāH .<br />
saṁpadāropasaṁvargādhyāsā iti manīṣibhiH .. 10..<br />
alpasya chādhikatvena guṇayogādvichintanam .<br />
anantaṁ vai mana iti saṁpadvidhirudīritḥ .. 11..<br />
vidhāvāropya yopāsā sāropḥ parikīrtitḥ .<br />
yadvadoṅkāramudgīthamupāsītetyudāhṛtḥ .. 12..<br />
āropo buddhipūrveṇa ya upāsāvidhiścha sḥ .<br />
yoṣityagnimatiryattadadhyāsḥ sa udāhṛtḥ .. 13..<br />
kriyāyogena chopāsāvidhiH saṁvarga uchyate .<br />
saṁvartavāyuH pralaye bhūtānyeko'vasīdati .. 14..<br />
upasaṁgamya buddhyā yadāsanaṁ devatātmanā .<br />
tadupāsanamantḥ syāttadbahiH saṁpadādayḥ .. 15..<br />
jñānāntarānantaritasajātijñānasaṁhateH .<br />
saṁpannadevatātmatvamupāsanamudīritam .. 16..<br />
saṁpadādiṣu bāhyeṣu dṛḍhabuddhirupāsanam .<br />
karmakāle tadaṅgeṣu dṛṣṭimātramupāsanam .<br />
upāsanamiti proktaṁ tadaṅgāni bruve śṛṇu .. 17..<br />
tīrthakṣetrādigamanaṁ śraddhāṁ tatra parityajet .<br />
svachittaikāgratā yatra tatrāsīta sukhaṁ dvijḥ .. 18..<br />
kambale mṛdutalpe vā vyāghracharmaṇi vāsthitḥ .<br />
viviktadeśe niyatḥ samagrīvaśirastanuH .. 19..<br />
atyāśramasthḥ sakalānīndriyāṇi nirudhya cha .<br />
bhaktyātha svaguruṁ natvā yogaṁ vidvānprayojayet .. 20..<br />
yastvavijñānavānbhavatyayuktamanasā sadā .<br />
tasyendriyāṇyavaśyāni duṣṭāśvāiva sāratheH .. 21..<br />
vijñānī yastu bhavati yuktena manasā sadā .<br />
tasyendriyāṇi vaśyāni sadaśvā iva sāratheH .. 22..<br />
yastvavijñānavān bhavatyamanaskḥ sadā'śuchiH .<br />
na sa tatpadamāpnoti saṁsāramadhigachChati .. 23..<br />
vijñānī yastu bhavati samanaskḥ sadā śuchiH .<br />
sa tatpadamavāpnoti yasmādbhūyo na jāyate .. 24..<br />
vijñānasārathiryastu manḥ pragraha eva cha .<br />
so'dhvanḥ pāramāpnoti mamaiva paramaṁ padam .. 25..<br />
hṛtpuṇḍarīkaṁ virajaṁ viśuddhaṁ viśadaṁ tathā .<br />
viśokaṁ cha vichintyātra dhyāyenmāṁ parameśvaram .. 26..<br />
achintyarūpamavyaktamanantamamṛtaṁ śivam .<br />
ādimadhyāntarahitaṁ praśāntaṁ brahma kāraṇam .. 27..<br />
ekaṁ vibhuṁ chidānandamarūpamajamadbhutam .<br />
śuddhasphaṭikasaṁkāśamumādehārdhadhāriṇam .. 28..<br />
vyāghracharmāmbaradharaṁ nīlakaṇṭhaṁ trilochanam .<br />
jaṭādharaṁ chandramauliṁ nāgayajñopavītinam .. 29..<br />
vyāghracharmottarīyaṁ cha vareṇyamabhayapradam .<br />
parābhyāmūrdhvahastābhyāṁ bibhrāṇaṁ paraśuṁ mṛgam .. 30..<br />
koṭimadhyāhnasūryābhaṁ chandrakoṭisuśītalam .<br />
chandrasūryāgninayanaṁ smeravaktrasaroruham .. 31..<br />
bhūtibhūṣitasarvāṅgaṁ sarvābharaṇabhūṣitam .<br />
evamātmāraṇiṁ kṛtvā praṇavaṁ chottarāraṇim .<br />
dhyānanirmathanābhyāsātsākṣātpaśyati māṁ janḥ .. 32..<br />
vedavākyairalabhyo'haṁ na śāstrairnāpi chetasā .<br />
dhyānena vṛṇute yo māṁ sarvadāhaṁ vṛṇomi tam .. 33..<br />
nāvirato duścharitānnāśānto nāsamāhitḥ .<br />
nāśāntamānaso vāpi prajñānena labheta mām .. 34..<br />
jāgratsvapnasuṣuptyādiprapañcho yḥ prakāśate .<br />
tadbrahmāhamiti jñātvā sarvabandhaiH pramuchyate .. 35..<br />
triṣu dhāmasu yadbhogyaṁ bhoktā bhogaścha yadbhavet .<br />
tajjyotirlakṣaṇḥ sākṣī chinmātro'haṁ sadāśivḥ .. 36..<br />
eko devḥ sarvabhūteṣu gūḍhḥ sarvavyāpī sarvabhūtāntarātmā .<br />
sarvādhyakṣḥ sarvabhūtādhivāsḥ sākṣī chetā kevalo nirguṇaścha .. 37
eko vaśī sarvabhūtāntarātmāpyekaṁ bījaṁ nityadā yḥ karoti .<br />
taṁ māṁ nityaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiH śāśvatī netareṣām .. 38..<br />
agniryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva .<br />
ekastathā sarvabhūtāntarātmā na lipyate lokaduHkhena bāhyḥ .. 39..<br />
vedeha yo māṁ puruṣaṁ mahāntamādityavarṇaṁ tamasḥ parastāt .<br />
sa eva vidvānamṛto'tra bhūyānnānyastu panthā ayanāya vidyate .. 40..<br />
hiraṇyagarbhaṁ vidadhāmi pūrvaṁ vedāṁścha tasmai prahiṇomi yo'ham .<br />
taṁ devamīḍyaṁ puruṣaṁ purāṇaṁ niśchitya māṁ mṛtyumukhātpramuchyate .. 41..<br />
evaṁ śāntyādiyuktḥ san vetti māṁ tattvatastu yḥ .<br />
nirmuktaduHkhasaṁtānḥ so'nte mayyeva līyate .. 42..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde upāsanājñānaphalaṁ nāma dvādaśo'dhyāyḥ .. 12 ..
== Глава 13 ==
== Глава 13 ==
atha trayodaśo'dhyāyḥ .<br /> <br />
atha trayodaśo'dhyāyḥ .<br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: