Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1300: Строка 1300:


== Глава 13 ==
== Глава 13 ==
atha trayodaśo'dhyāyḥ .<br /> <br />
sūta uvācha ..<br />
evaṁ śrutvā kausaleyastuṣṭo matimatāṁ varḥ .<br />
paprachCha girijākāntaṁ subhagaṁ muktilakṣaṇam .. 1..<br />
śrīrāma uvācha ..<br />
bhagavankaruṇāviṣṭahṛdaya tvaṁ prasīda me .<br />
svarūpalakṣaṇaṁ mukteH prabrūhi parameśvara .. 2..<br />
śrībhagavānuvācha ..<br />
sālokyamapi sārūpyaṁ sārṣṭyaṁ sāyujyameva cha .<br />
kaivalyaṁ cheti tāṁ viddhi muktiṁ rāghava pañchadhā .. 3..<br />
māṁ pūjayati niṣkāmḥ sarvadā jñānavarjitḥ .<br />
sa me lokaṁ samāsādya bhuṅkte bhogānyathepsitān .. 4..<br />
jñātvā māṁ pūjayedyastu sarvakāmavivarjitḥ .<br />
mayā samānarūpḥ sanmama loke mahīyate .. 5..<br />
iṣṭāpūrtādi karmāṇi matprītyai kurute tu yḥ .<br />
yatkaroti yadaśnāti yajjuhoti dadāti yat .. 6..<br />
yattapasyati tatsarvaṁ yḥ karoti madarpaṇam .<br />
malloke sa śriyaṁ bhuṅkte mattulyaṁ prābhavaṁ bhajet .. 7..<br />
yastu śāntyādiyuktḥ sanmāmātmatvena paśyati .<br />
sa jāyate paraṁ jyotiradvaitaṁ brahma kevalam .<br />
ātmasvarūpāvasthānaṁ muktirityabhidhīyate .. 8..<br />
satyaṁ jñānamanantaṁ sadānandaṁ brahmakevalam .<br />
sarvadharmavihīnaṁ cha manovāchāmagocharam .. 9..<br />
sajātīyavijātīyapadārthānāmasaṁbhavāt .<br />
atastadvyatiriktānāmadvaitamiti saṁjñitam .. 10..<br />
matvā rūpamidaṁ rāma śuddhaṁ yadabhidhīyate .<br />
mayyeva dṛśyate sarvaṁ jagatsthāvarajaṅgamam .. 11..<br />
vyomni gandharvanagaraṁ yathā dṛṣṭaṁ na dṛśyate .<br />
anādyavidyayā viśvaṁ sarvaṁ mayyeva kalpyate .. 12..<br />
mama svarūpajñānena yadā'vidyā praṇaśyati .<br />
tadaika eva vartte'haṁ manovāchāmagocharḥ .. 13..<br />
sadaiva paramānandḥ svaprakāśaśchidātmakḥ . <br />
na kālḥ pañchabhūtāni na diśo vidiśaścha na .. 14..<br />
madanyannāsti yatkiñchittadā vartte'hamekalḥ .. 15..<br />
na saṁdṛśe tiṣṭhati me svarūpaṁ na chakṣuṣā paśyati māṁ tu kaśchit .<br />
hṛdā manīṣā manasābhiklṛptaṁ ye māṁ viduste hyamṛtā bhavanti .. 16..<br />
śrīrāma uvācha ..<br />
kathaṁ bhagavato jñānaṁ śuddhaṁ martyasya jāyate .<br />
tatropāyaṁ hara brūhi mayi te'nugraho yadi .. 17..<br />
śrībhagavānuvācha ..<br />
virajya sarvabhūyebhya āviriṁchipadādapi .<br />
ghṛṇāṁ vitatya sarvatra putramitrādikeṣvapi .. 18..<br />
śraddhālurbhaktimārgeṣu vedāntajñānalipsayā .<br />
upāyanakaro bhūtvā guruṁ brahmavidaṁ vrajet .. 19..<br />
sevābhiH paritoṣyainaṁ chirakālaṁ samāhitḥ .<br />
sarvavedāntavākyārthaṁ śṛṇuyātsusamāhitḥ .. 20..<br />
sarvavedāntavākyānāṁ mayi tātparyaniśchayam .<br />
śravaṇaṁ nāma tatprāhuH sarve te brahmavādinḥ .. 21..<br />
lohamaṇyādidṛṣṭāntayuktibhiryadvichintanam .<br />
tadeva mananaṁ prāhurvākyārthasyopabṛṁhaṇam .. 22..<br />
nirmamo nirahaṁkārḥ samḥ saṁgavarjitḥ . <br />
sadā śāntyādiyuktḥ sannātmanyātmānamīkṣate .. 23..<br />
yatsadā dhyānayogena tannididhyāsanaṁ smṛtam .. 24..<br />
sarvakarmakṣayavaśātsākṣātkāro'pi chātmanḥ .<br />
kasyachijjāyate śīghraṁ chirakālena kasyachit .. 25..<br />
kūṭasthānīha karmāṇi koṭijanmārjitānyapi .<br />
jñānenaiva vinaśyanti na tu karmāyutairapi .. 26..<br />
jñānādūrdhvaṁ tu yatkiñchitpuṇyaṁ vā pāpameva vā .<br />
kriyate bahu vālpaṁ vā na tenāyaṁ vilipyate .. 27..<br />
śarīrārambhakaṁ yattu prārabdhaṁ karma janminḥ .<br />
tadbhogenaiva naṣṭaṁ syānna tu jñānena naśyati .. 28..<br />
nirmoho nirahaṁkāro nirlepḥ saṁgavarjitḥ .<br />
sarvabhūteṣu chātmānaṁ sarvabhūtāni chātmani .<br />
yḥ paśyansaṁcharatyeṣa jīvanmukto'bhidhīyate .. 29..<br />
ahinirlvayanī yadvaddraṣṭuH pūrvaṁ bhayapradā .<br />
tato'sya na bhayaṁ kiṁchittadvaddraṣṭurayaṁ janḥ .. 30..<br />
yadā sarve pramuchyante kāmā ye'sya vaśaṁ gatāH .<br />
atha martyo'mṛto bhavatyetāvadanuśāsanam .. 31..<br />
mokṣasya na hi vāso'sti na grāmāntarameva vā .<br />
ajñānahṛdayagranthināśo mokṣa iti smṛtḥ .. 32..<br />
vṛkṣāgrachyutapādo yḥ sa tadaiva patatyadhḥ .<br />
tadvajjñānavato muktirjāyate niśchitāpi tu .. 33..<br />
tīrthaṁ chāṇḍālagehe vā yadi vā naṣṭachetanḥ .<br />
paerityajandehamimaṁ jñānādeva vimuchyate .. 34..<br />
saṁvīto yena kenāśnanbhakṣyaṁ vābhakṣyameva vā .<br />
śayāno yatra kutrāpi sarvātmā muchyate'tra sḥ .. 35..<br />
kṣīrāduddhṛtamājyaṁ tatkṣiptaṁ payasi tatpunḥ .<br />
na tenaivaikatāṁ yāti saṁsāre jñānavāṁstathā .. 36..<br />
nityaṁ paṭhati yo'dhyāyamimaṁ rāma śṛṇoti vā .<br />
sa muchyate dehabandhādanāyāsena rāghava .. 37..<br />
atḥ saṁyatachittastvaṁ nityaṁ paṭha mahīpate .<br />
anāyāsena tenaiva sarvathā mokṣamāpsyasi .. 38..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde mokṣayogo nāma trayodaśo'dhyāyḥ .. 13 ..
== Глава 14 ==
== Глава 14 ==
atha chaturdaśo'dhyāyḥ .. <br /> <br />
atha chaturdaśo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: