Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1385: Строка 1385:


== Глава 14 ==
== Глава 14 ==
atha chaturdaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavanyadi te rūpaṁ sachchidānandavigraham .<br />
niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam .. 1..<br />
sarvadharmavihīnaṁ cha manovāchāmagocharam .<br />
sarvavyāpitayātmānamīkṣate sarvatḥ sthitam .. 2..<br />
ātmavidyātapomūlaṁ tadbrahmopaniṣatparam .<br />
amūrtaṁ sarvabhūtātmākāraṁ kāraṇakāraṇam .. 3..<br />
yattadadṛśyamagrāhyaṁ tad/xgrāhyaṁ vā kathaṁ bhavet .<br />
atropāyamajānānastena khinno'smi śaṁkara .. 4..<br />
śrībhagavānuvācha ..<br />
śṛṇu rājanpravakṣyāmi tatropāyaṁ mahābhuja .<br />
saguṇopāsanābhistu chittaikāgryaṁ vidhāya cha .. 5..<br />
sthūlasaurāṁbhikānyāyāttatra chittaṁ pravartayet .<br />
tasminnannamaye piṇḍe sthūladehe tanūbhṛtām .. 6..<br />
janmavyādhijarāmṛtyunilaye vartate dṛḍhā .. 7..<br />
ātmabuddhirahaṁmānātkadāchinnaiva hīyate .<br />
ātmā na jāyate nityo mriyate vā kathaṁchana .. 8..<br />
saṁjāyate'sti vipariṇamate vardhate tathā .<br />
kṣīyate naśyatītyete ṣaḍbhāvā vapuṣḥ smṛtāH .. 9..<br />
ātmano na vikāritvaṁ ghaṭasthanabhaso yathā .<br />
evamātmāvapustasmāditi saṁchintayedbudhḥ .. 10..<br />
mūṣānikṣiptahemābhḥ kośḥ prāṇamayo'tra tu .<br />
vartate'ntarato dehe baddhḥ prāṇādivāyubhiH .. 11..<br />
karmendriyaiH samāyuktaśchalanādikriyātmakḥ .<br />
kṣutpipāsāparābhūto nāyamātmā jaḍo yatḥ .. 12..<br />
chidrūpa ātmā yenaiva svadehamabhipaśyati .<br />
ātmaiva hi paraṁ brahma nirlepḥ sukhanīradhiH .. 13..<br />
na tadaśnāti kiṁchaitattadaśnāti na kaśchana .. 14..<br />
tatḥ prāṇamaye kośe kośo'styeva manomayḥ .<br />
sa saṁkalpavikalpātmā buddhīndriyasamāyutḥ .. 15..<br />
kāmḥ krodhastathā lobho moho mātsaryameva cha .<br />
madaśchetyariṣaḍvargo mamatechChādayo'pi cha .<br />
manomayasya kośasya dharmā etasya tatra tu .. 16..<br />
yā karmaviṣayā buddhirvedaśāstrārthaniśchitā .<br />
sā tu jñānendriyaiH sārdhaṁ vijñānamayakośatḥ .. 17..<br />
iha kartṛtvābhimānī sa eva tu na saṁśayḥ .<br />
ihāmutra gatistasya sa jīvo vyāvahārikḥ .. 18..<br />
vyomādisāttvikāṁśebhyo jāyante dhīndriyāṇi tu .<br />
vyomnḥ śrotraṁ bhuvo ghrāṇaṁ jalājjihvātha tejasḥ .. 19.. <br />
chakṣurvāyostvagutpannā teṣāṁ bhautikatā tatḥ .. 20..<br />
vyomādīnāṁ samastānāṁ sāttvikāṁśebhya eva tu .<br />
jāyante buddhimanasī buddhiH syānniśchayātmikā .. 21..<br />
vākpāṇipādapāyūpasthāni karmendriyāṇi tu .<br />
vyomādīnāṁ rajoṁ'śebhyo vyastebhyastānyanukramāt .. 22..<br />
samastebhyo rajoṁ'śebhyḥ pañcha prāṇādivāyavḥ .<br />
jāyante saptadaśakamevaṁ liṅgaśarīrakam .. 23..<br />
etalliṅgaśarīraṁ tu taptāyḥpiṇḍavadyatḥ .<br />
parasparādhyāsayogātsākṣichaitanyasaṁyutam .. 24..<br />
tadānandamayḥ kośo bhoktṛtvaṁ pratipadyate .<br />
vidyākarmaphalādīnāṁ bhoktehāmutra sa smṛtḥ .. 25..<br />
yadādhyāsaṁ vihāyaiṣa svasvarūpeṇa tiṣṭhati .<br />
avidyāmātrasaṁyuktḥ sākṣyātmā jāyate tadā .. 26..<br />
draṣṭāntḥkaraṇādīnāmanubhūteH smṛterapi .<br />
ato'ntḥkaraṇādhyāsādadhyāsitvena chātmanḥ .<br />
bhoktṛtvaṁ sākṣitā cheti dvaidhaṁ tasyopapadyate .. 27..<br />
ātapaśchāpi tachChāyā tatprakāśe virājate .<br />
eko bhojayitā tatra bhuṅkte'nyḥ karmaṇḥ phalam .. 28..<br />
kṣetrajñaṁ rathinaṁ viddhi śarīraṁ rathameva tu .<br />
buddhiṁ tu sārathiṁ viddhi pragrahaṁ tu manastathā .. 29..<br />
indriyāṇi hayānviddhi viṣayāṁsteṣu gocharān .<br />
indriyairmanasā yuktaṁ bhoktāraṁ viddhi pūruṣam .. 30..<br />
evaṁ śāntyādiyuktḥ sannupāste yḥ sadā dvijḥ . <br />
udghāṭyodghāṭyaikamekaṁ yathaiva kadalītaroH .. 31..<br />
valkalāni tatḥ paśchāllabhate sāramuttamam .<br />
tathaiva pañchakośeṣu manḥ saṁkrāmayankramāt .<br />
teṣāṁ madhye tatḥ sāramātmānamapi vindati .. 32..<br />
evaṁ manḥ samādhāya saṁyato manasi dvijḥ .<br />
atha pravartayechchittaṁ nirākāre parātmani .. 33..<br />
tato manḥ pragṛhṇāti paramātmānamavyayam .<br />
yattadadreśyamagrāhyamasthūlādyuktigocharam .. 34..<br />
śrīrāma uvācha ..<br />
bhagavañChravaṇe naiva pravartante janāH katham .<br />
vedaśāstrārthasaṁpannā yajvānḥ satyavādinḥ .. 35..<br />
śṛṇvanto'pi tathātmānaṁ jānate naiva kechana .<br />
jñātvāpi manvate mithyā kimetattava māyayā .. 36..<br />
śrībhagavānuvācha ..<br />
evameva mahābāho nātra kāryā vichāraṇā .<br />
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..<br />
māmeva ye prapadyante māyāmetāṁ taranti te .<br />
abhaktā ye mahābāho mama śraddhā vivarjitāH .. 38..<br />
phalaṁ kāmayamānāste chaihikāmuṣmikādikam .<br />
kṣayiṣṇvalpaṁ sātiśayaṁ yatḥ karmaphalaṁ matam .. 39..<br />
tadavijñāya karmāṇi ye kurvanti narādhamāH .<br />
mātuH patanti te garbhe mṛtyorvaktre punḥ punḥ .. 40..<br />
evaṁ śāntyādiyuktḥ sannupāste yḥ sadā dvijḥ . <br />
udghāṭyodghāṭyaikamekaṁ yathaiva kadalītaroH .. 31..<br />
valkalāni tatḥ paśchāllabhate sāramuttamam .<br />
tathaiva pañchakośeṣu manḥ saṁkrāmayankramāt .<br />
teṣāṁ madhye tatḥ sāramātmānamapi vindati .. 32..<br />
evaṁ manḥ samādhāya saṁyato manasi dvijḥ .<br />
atha pravartayechchittaṁ nirākāre parātmani .. 33..<br />
tato manḥ pragṛhṇāti paramātmānamavyayam .<br />
yattadadreśyamagrāhyamasthūlādyuktigocharam .. 34..<br />
śrīrāma uvācha ..<br />
bhagavañChravaṇe naiva pravartante janāH katham .<br />
vedaśāstrārthasaṁpannā yajvānḥ satyavādinḥ .. 35..<br />
śṛṇvanto'pi tathātmānaṁ jānate naiva kechana .<br />
jñātvāpi manvate mithyā kimetattava māyayā .. 36..<br />
śrībhagavānuvācha ..<br />
evameva mahābāho nātra kāryā vichāraṇā .<br />
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..<br />
māmeva ye prapadyante māyāmetāṁ taranti te .<br />
abhaktā ye mahābāho mama śraddhā vivarjitāH .. 38..<br />
phalaṁ kāmayamānāste chaihikāmuṣmikādikam .<br />
kṣayiṣṇvalpaṁ sātiśayaṁ yatḥ karmaphalaṁ matam .. 39..<br />
tadavijñāya karmāṇi ye kurvanti narādhamāH .<br />
mātuH patanti te garbhe mṛtyorvaktre punḥ punḥ .. 40..<br />
nānāyoniṣu jātasya dehino yasyakasyachit .<br />
koṭijanmārjitaiH puṇyairmayi bhaktiH prajāyate .. 41..<br />
sa eva labhate jñānaṁ madbhaktḥ śraddhayānvitḥ .<br />
nānyakarmāṇi kurvāṇo janmakoṭiśatairapi .. 42..<br />
tatḥ sarvaṁ parityajya madbhaktiṁ samudāhara .<br />
sarvadharmānparityajya māmekaṁ śaraṇaṁ vraja .. 43..<br />
ahaṁ tvā sarvapāpebhyo mokṣayiṣyāmi mā śuchḥ .<br />
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .. 44..<br />
yattapasyasi rāma tvaṁ tatkuruṣva madarpaṇam .<br />
tatḥ paratarā nāsti bhaktirmayi raghūttama .. 45..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde pañchakośopapādanaṁ nāma chaturdaśo'dhyāyḥ .. 14 ..
== Глава 15 ==
== Глава 15 ==
atha pañchadaśo'dhyāyḥ .. <br /> <br />
atha pañchadaśo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: