Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1506: Строка 1506:


== Глава 15 ==
== Глава 15 ==
atha pañchadaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhaktiste kīdṛśī deva jāyate vā kathaṁchana .<br />
yayā nirvāṇarūpaṁ tu labhate mokṣamuttamam .<br />
tad brūhi girijākānta mayi te'nugraho yadi .. 1..<br />
śrībhagavānuvācha ..<br />
yo vedādhyayanaṁ yajñaṁ dānāni vividhāni cha .<br />
madarpaṇadhiyā kuryātsa me bhaktḥ sa me priyḥ .. 2..<br />
naryabhasma samādāya viśuddhaṁ śrotriyālayāt .<br />
agnirityādibhirmantrairabhimantrya yathāvidhi .. 3..<br />
uddhūlayati gātrāṇi tena chārchati māmapi .<br />
tasmātparatarā bhaktirmama rāma na vidyate .. 4..<br />
sarvadā śirasā kaṇṭhe rudrākṣāndhārayettu yḥ .<br />
pañchākṣarījaparatḥ sa me bhaktḥ sa me priyḥ .. 5..<br />
bhasmachChanno bhasmaśāyī sarvadā vijitendriyḥ .<br />
yastu rudraṁ japennityaṁ chintayenmāmananyadhīH .. 6..<br />
sa tenaiva cha dehena śivḥ saṁjāyate svayam .<br />
japedyo rudrasūktāni tathātharvaśirḥ param .. 7..<br />
kaivalyopaniṣatsūktaṁ śvetāśvatarameva cha .<br />
tatḥ parataro bhakto mama loke na vidyate .. 8..<br />
anyatra dharmādanyasmādanyatrāsmātkṛtākṛtāt .<br />
anyatra bhūtādbhavyāchcha yatpravakṣyāmi tachChṛṇu .. 9..<br />
vadanti yatpadaṁ vedāH śāstrāṇi vividhāni cha .<br />
sarvopaniṣadāṁ sāraṁ dadhno ghṛtamivod/xdhṛtam .. 10..<br />
yadichChanto brahmacharyaṁ charanti munayḥ sadā .<br />
tatte padaṁ saṁgraheṇa bravīmyomiti yatpadam .. 11..<br />
etadevākṣaraṁ brahma etadevākṣaraṁ param .<br />
etadevākṣaraṁ jñātvā brahmaloke mahīyate .. 12..<br />
Chandasāṁ yastu dhenūnāmṛṣabhatvena choditḥ .<br />
idameva patiH seturamṛtasya cha dhāraṇāt .. 13..<br />
medhasā pihite kośe brahma yatparamomiti .. 14..<br />
chatasrastasya mātrāH syurakārokārakau tathā .<br />
makāraśchāvasāne'rdhamātreti parikīrtitā .. 15..<br />
pūrvatra bhūścha ṛgvedo brahmāṣṭavasavastathā .<br />
gārhapatyaścha gāyatrī gaṅgā prātḥsavastathā .. 16..<br />
dvitīyā cha bhuvo viṣṇū rudro'nuṣṭubyajustathā .<br />
yamunā dakṣiṇāgniścha mādhyandinasavastathā .. 17..<br />
tṛtīyā cha suvḥ sāmānyādityaścha maheśvarḥ .<br />
agnirāhavanīyaścha jagatī cha sarasvatī .. 18..<br />
tṛtīyaṁ savanaṁ proktamatharvatvena yanmatam .<br />
chaturthī yāvasāne'rdhamātrā sā somalokagā .. 19..<br />
atharvāṅgirasḥ saṁvartako'gniścha mahastathā .<br />
virāṭ sabhyāvasathyau cha śutudriryajñapuchChakḥ.. 20..<br />
prathamā raktavarṇā syād dvitīyā bhāsvarā matā .<br />
tṛtīyā vidyudābhā syāchchaturthī śuklavarṇinī .. 21..<br />
sarvaṁ jātaṁ jāyamānaṁ tadoṅkāre pratiṣṭhitam .<br />
viśvaṁ bhūtaṁ cha bhuvanaṁ vichitraṁ bahudhā tathā .. 22..<br />
jātaṁ cha jāyamānaṁ yattatsarvaṁ rudra uchyate .<br />
tasminneva punḥ prāṇāH sarvamoṅkāra uchyate .. 23..<br />
pravilīnaṁ tadoṅkāre paraṁ brahma sanātanam .<br />
tasmādoṅkārajāpī yḥ sa mukto nātra saṁśayḥ .. 24..<br />
tretāgneH smārtavahnervā śaivāgnervā samāhṛtam .<br />
bhasmābhimantrya yo māṁ tu praṇavena prapūjayet .. 25..<br />
tasmātparataro bhakto mama loke na vidyate .. 26..<br />
śālāgnerdāvavahnervā bhasmādāyābhimantritam .<br />
yo vilimpati gātrāṇi sa śūdro'pi vimuchyate .. 27..<br />
kuśapuṣpairbilvadalaiH puṣpairvā girisaṁbhavaiH .<br />
yo māmarchayate nityaṁ praṇavena priyo hi sḥ .. 28..<br />
puṣpaṁ phalaṁ samūlaṁ vā patraṁ salilameva vā .<br />
yo dadyātpraṇavairmahyaṁ tatkoṭiguṇitaṁ bhavet .. 29..<br />
ahiṁsā satyamasteyaṁ śauchamindriyanigrahḥ .<br />
yasyāstyadhyayanaṁ nityaṁ sa me bhaktḥ sa me priyḥ .. 30..<br />
pradoṣe yo mama sthānaṁ gatvā pūjayate tu mām .<br />
sa paraṁ śriyamāpnoti paśchānmayi vilīyate .. 31..<br />
aṣṭamyāṁ cha chaturdaśyāṁ parvaṇorubhayorapi .<br />
bhūtibhūṣitasarvāṁgo yḥ pūjayati māṁ niśi .. 32..<br />
kṛṣṇapakṣe viśeṣeṇa sa me bhaktḥ sa me priyḥ .. 33..<br />
ekādaśyāmupoṣyaiva yḥ pūjayati māṁ niśi .<br />
somavāre viśeṣeṇa sa me bhakto na naśyati .. 34..<br />
pañchāmṛtaiH snāpayedyḥ pañchagavyena vā punḥ .<br />
puṣpodakaiH kuśajalaistasmānnanyḥ priyo mama .. 35..<br />
payasā sarpiṣā vāpi madhunekṣurasena vā .<br />
pakvāmraphalajenāpi nārikerajalena vā .. 36..<br />
gandhodakena vā māṁ yo rudramantraṁ samuchcharan .<br />
abhiṣiñchettato nānyḥ kaśchitpriyataro mama .. 37..<br />
ādityābhimukho bhūtvā ūrdhvabāhurjale sthitḥ .<br />
māṁ dhyāyan ravibimbasthamatharvāṁgirasa japet .. 38..<br />
praviśenme śarīre'sau gṛhaṁ gṛhapatiryathā .<br />
bṛhadrathantaraṁ vāmadevyaṁ devavratāni cha .. 39..<br />
tadyogayājyadohāṁścha yo gāyati mamāgratḥ .<br />
iha śriyaṁ parāṁ bhuktvā mama sāyujyamāpnuyāt .. 40..<br />
īśāvāsyādi mantrān yo japennityaṁ mamāgratḥ .<br />
matsāyujyamavāpnoti mama loke mahīyate .. 41..<br />
bhaktiyogo mayā prokta evaṁ raghukulodbhava .<br />
sarvakāmaprado mattḥ kimanyachChrotumichChasi .. 42..<br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde bhaktiyogo nāma pañchadaśo'dhyāyḥ .. 15 ..
== Глава 16 ==
== Глава 16 ==
atha ṣoḍaśo'dhyāyḥ .. <br /> <br />
atha ṣoḍaśo'dhyāyḥ .. <br /> <br />

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: