Редактирование: Śiva-gītā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 1594: Строка 1594:


== Глава 16 ==
== Глава 16 ==
atha ṣoḍaśo'dhyāyḥ .. <br /> <br />
śrīrāma uvācha ..<br />
bhagavanmokṣamārgo yastvayā samyagudāhṛtḥ .<br />
tatrādhikāriṇaṁ brūhi tatra me saṁśayo mahān .. 1..<br />
śrībhagavānuvācha ..<br />
brahmakṣatraviśḥ śūdrāH striyaśchātrādhikāriṇḥ .<br />
brahmachārī gṛhastho vā.ānupanīto'thavā dvijḥ .. 2..<br />
vanastho vā'vanastho vā yatiH pāśupatavratī .<br />
bahunātra kimuktena yasya bhaktiH śivārchane .. 3..<br />
sa evātrādhikārī syānnānyachittḥ kathaṁchana .<br />
jaḍo'ndho badhiro mūko niHśauchḥ karmavarjitḥ .. 4..<br />
ajñopahāsakābhaktā bhūtirudrākṣadhāriṇḥ .<br />
liṁgino yaścha vā dveṣṭi te naivātrādhikāriṇḥ .. 5..<br />
yo māṁ guruṁ pāśupataṁ vrataṁ dveṣṭi dharādhipa .<br />
viṣṇuṁ vā na sa muchyeta janmakoṭiśatairapi .. 6..<br />
anekakarmasakto'pi śivajñānavivarjitḥ .<br />
śivabhaktivihīnaścha saṁsārānnaiva muchyate .. 7..<br />
āsaktāH phalarāgeṇa ye tvavaidikakarmaṇi .<br />
dṛṣṭamātraphalāste tu na muktāvadhikāriṇḥ .. 8..<br />
avimukte dvārakāyāṁ śrīśaile puṇḍarīkake .<br />
dehānte tārakaṁ brahma labhate madanugrahāt .. 9..<br />
yasya hastau cha pādau cha manaśchaiva susaṁyatam .<br />
vidyā tapaścha kīrtiścha sa tīrthaphalamaśnute .. 10..<br />
viprasyānupanītasya vidhirevamudāhṛtḥ .<br />
nābhivyāhārayedbrahma svadhāninayanādṛte .. 11..<br />
sa śūdreṇa samastāvadyāvadvedānna jāyate .<br />
nāmasaṁkīrtane dhyāne sarva evādhikāriṇḥ .. 12..<br />
saṁsārānmuchyate jantuH śivatādātmyabhāvanāt .<br />
tathā dānaṁ tapo vedādhyayanaṁ chānyakarma vā .<br />
sahasrāṁśaṁ tu nārhanti sarvadā dhyānakarmaṇḥ .. 13..<br />
jātimāśramamaṅgāni deśaṁ kālamathāpi vā .<br />
āsanādīni karmāṇi dhyānaṁ nāpekṣate kvachit .. 14..<br />
gachChaṁstiṣṭhan japanvāpi śayāno vānyakarmaṇi .<br />
pātakenāpi vā yukto dhyānādeva vimuchyate .. 15..<br />
nehābhikramanāśo'sti pratyavāyo na vidyate .<br />
svalpamapyasya dharmasya trāyate mahato bhayāt .. 16..<br />
āścharye vā bhaye śoke kṣute vā mama nāma yḥ .<br />
vyājenāpi smaredyastu sa yāti paramāṁ gatim .. 17..<br />
mahāpāpairapi spṛṣṭo dehānte yastu māṁ smaret .<br />
pañchākṣarīṁ vochcharati sa mukto nātra saṁśayḥ .. 18..<br />
viśvaṁ śivamayaṁ yastu paśyatyātmānamātmanā .<br />
tasya kṣetreṣu tīrtheṣu kiṁ kāryaṁ vānyakarmasu .. 19..<br />
sarveṇa sarvadā kāryaṁ bhūtirudrākṣadhāraṇam .<br />
yuktenāthāpyayuktena śivabhaktimabhīpsatā .. 20..<br />
naryabhasmasamāyukto rudrākṣānyastu dhārayet .<br />
mahāpāpairapi spṛṣṭo muchyate nātra saṁśayḥ .. 21..<br />
anyāni śaivakarmāṇi karotu na karotu vā .<br />
śivanāma japedyastu sarvadā muchyate tu sḥ .. 22..<br />
antakāle tu rudrākṣānvibhūtiṁ dhārayettu yḥ .<br />
mahāpāpopapāpoghairapi spṛṣṭo narādhamḥ .. 23..<br />
sarvathā nopasarpanti taṁ janaṁ yamakiṁkarāH .. 24..<br />
bilvamūlamṛdā yastu śarīramupalimpati .<br />
antakāle'ntakajanaiH sa dūrīktiyate narḥ .. 25..<br />
śrīrāma uvācha ..<br />
bhagavanpūjitḥ kutra kutra vā tvaṁ prasīdasi .<br />
tadbrūhi mama jijñāsā vartate mahatī vibho .. 26..<br />
śrībhagavānuvācha ..<br />
mṛdā vā gomayenāpi bhasmanā chandanena vā .<br />
sikatābhirdāruṇā vā pāṣāṇenāpi nirmitā .. 27..<br />
lohena vātha raṅgeṇa kāṁsyakharparapittalaiH .<br />
tāmraraupyasuvarṇairvā ratnairnānāvidhairapi .. 28..<br />
athavā pāradenaiva karpūreṇāthavā kṛtā .<br />
pratimā śivaliṅgaṁ vā dravyairetaiH kṛtaṁ tu yat .. 29..<br />
tatra māṁ pūjayetteṣu phalaṁ koṭiguṇottaram .. 30..<br />
mṛddārukāṁsyalohaiścha pāṣāṇenāpi nirmitā .<br />
gṛhiṇā pratimā kāryā śivaṁ śaśvadabhīpsatā .<br />
āyuH śriyaṁ kulaṁ dharmaṁ putrānāpnoti taiH kramāt .. 31..<br />
bilvavṛkṣe tatphale vā yo māṁ pūjayate narḥ .<br />
parāṁ śriyamiha prāpya mama loke mahīyate .. 32..<br />
bilvavṛkṣaṁ samāśritya yo mantrānvidhinā japet .<br />
ekena divasenaiva tatpuraścharaṇaṁ bhavet .. 33..<br />
yastu bilvavane nityaṁ kuṭīṁ kṛtvā vasennarḥ .<br />
sarve mantrāH prasiddhyanti japamātreṇa kevalam .. 34..<br />
parvatāgre nadītīre bilvamūle śivālaye .<br />
agnihotre keśavasya saṁnidhau vā japettu yḥ .. 35..<br />
naivāsya vighnaṁ kurvanti dānavā yakṣarākṣasḥ .<br />
taṁ na spṛśanti pāpāni śivasāyujyamṛchChati .. 36..<br />
sthaṇḍile vā jale vahnau vāyāvākāśa eva vā .<br />
girau svātmani vā yo māṁ pūjayetprayato narḥ .. 37..<br />
sa kṛtsnaṁ phalamāpnoti lavamātreṇa rāghava .<br />
ātmapūjāsamā nāsti pūjā raghukulodbhava .. 38..<br />
matsāyujyamavāpnoti chaṇḍālo'pyātmapūjayā .<br />
sarvānkāmānavāpnoti manuṣyḥ kambalāsane .. 39..<br />
kṛṣṇājine bhavenmuktirmokṣaśrīrvyāghracharmaṇi .<br />
kuśāsane bhavejjñānamārogyaṁ patranirmite .. 40..<br />
pāṣāṇe duHkhamāpnoti kāṣṭhe nānāvidhān gadān .<br />
vastreṇa śriyamāpnoti bhūmau mantro na siddhyati .<br />
prāṅmukhodaṅmukho vāpi japaṁ pūjāṁ samācharet .. 41..<br />
akṣamālāvidhiṁ vakṣye śṛṇuṣvāvahito nṛpa .. 42..<br />
sāmrājyaṁ sphāṭike syāttu putrajīve parāṁ śriyam .<br />
ātmajñānaṁ kuśagranthau rudrākṣḥ sarvakāmadḥ .. 43..<br />
pravālaiścha kṛtā mālā sarvalokavaśapradā .<br />
mokṣapradā cha mālā syādāmalakyāH phalaiH kṛtā .. 44..<br />
muktāphalaiH kṛtā mālā sarvavidyāpradāyinī .<br />
māṇikyarachitā mālā trailokasya vaśaṁkarī .. 45..<br />
nīlairmarakatairvāpi kṛtā śatrubhayapradā .<br />
suvarṇarachitā mālā dadyādvai mahatīṁ śriyam .. 46..<br />
tathā raupyamayī mālā kanyāṁ yachChati kāmitām .<br />
uktānāṁ sarvakāmānāṁ dāyinī pāradaiH kṛtā .. 47..<br />
aṣṭottaraśatā mālā tatra syāduttamottamā .<br />
śatasaṁkhyottamā mālā pañchāśanmadhyamā matā .. 48..<br />
chatuH pañchaśatī yadvā adhamā saptaviṁśatiH .<br />
adhamā pañchaviṁśatyā yadi syāchChatanirmitā .. 49..<br />
pañchāśadakṣarāṇyatrānulomapratilomatḥ .<br />
ityevaṁ sthāpayetspaṣṭaṁ na kasmaichitpradarśayet .. 50..<br />
varṇairvinyastayā yastu kriyate mālayā japḥ .<br />
ekavāreṇa tasyaiva puraścharyā kṛtā bhavet.. 51..<br />
savyapārṣṇiṁ gude sthāpya dakṣiṇaṁ cha dhvajopari .<br />
yonimudrābandha eṣa bhavedāsanamuttamam .. 52..<br />
yonimudrāsane sthitvā prajapedyḥ samāhitḥ .<br />
yaṁ kaṁchidapi vā mantraṁ tasya syuH sarvasiddhayḥ .. 53..<br />
Chinnā ruddhāH stambhitāścha militā mūrChitāstathā .<br />
suptā mattā hīnavīryā dagdhāstrastāripakṣagāH .. 54..<br />
bālā yauvanamattaścha vṛddhā mantrāścha ye matāH .<br />
yonimudrāsane sthitvā mantrānevaṁvidhān japet .. 55..<br />
tatra siddhyanti te mantrā nānyasya tu kathaṁchana .<br />
brāhmaṁ muhūrtamārabhyāmadhyāhnaṁ prajapenmanum .. 56..<br />
ata ūrdhvaṁ kṛte jāpye vināśāya bhaved/xdhruvam .<br />
puraścharyāvidhāvevaṁ sarvakāmyaphaleṣvapi .. 57..<br />
nitye naimittike vāpi tapaścharyāsu vā punḥ .<br />
sarvadaiva japḥ kāryo na doṣastatra kaśchana .. 58..<br />
yastu rudraṁ japennityaṁ dhyāyamāno mamākṛtim .<br />
ṣaḍakṣaraṁ vā praṇavaṁ niṣkāmo vijitendriyḥ .. 59..<br />
tathātharvaśiromantraṁ kaivalyaṁ vā raghūttama .<br />
sa tenaiva cha dehena śivḥ saṁjāyate svayam .. 60..<br />
adhīte śivagītāṁ yo nityametāṁ jitendriyḥ .<br />
śṛṇuyādvā sa muktḥ syātsaṁsārānnātra saṁśayḥ .. 61..<br />
sūta uvācha ..<br />
evamuktvā mahādevastatraivāntaradhīyata .<br />
rāmḥ kṛtārthamātmānamamanyata tathaiva sḥ .. 62..<br />
evaṁ mayā samāsena śivagītā samīritā .<br />
etāṁ yḥ prajapennityaṁ śṛṇuyādvā samāhitḥ .. 63..<br />
ekāgrachittoyo martyastasya muktiH kare sthitā .<br />
atḥ śṛṇudhvaṁ munayo nityametāṁ smāhitāH .. 64..<br />
anāyāsena vo muktirbhavitā nātra saṁśayḥ .<br />
kāyakleśo manḥkṣobho dhanahānirna chātmanḥ .. 65..<br />
pīḍāsti śravaṇādeva yasmātkaivalyamāpnuyāt .<br />
śivagītāmato nityaṁ śṛṇudhvamṛṣisattamāH .. 66..<br />
ṛṣaya ūchuH .. <br />
adyaprabhṛti nḥ sūta tvamāchāryḥ pitā guruH .<br />
avidyāyāH paraṁ pāraṁ yasmāttārayitāsi nḥ .. 67..<br />
utpādakabrahmadātrorgarīyān brahmadḥ pitā .<br />
tasmātsūtātmaja tvattḥ satyaṁ nānyo'sti no guruH .. 68..<br />
vyāsa uvācha ..<br />
ityuktvā prayayuH sarve sāyaṁsaṁdhyāmupāsitum .<br />
stuvantḥ sūtaputraṁ te saṁtuṣṭā gomatītaṭam .. 69..<br /><br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde gītādhikārinirūpaṇaṁ nāma ṣoḍaśo'dhyāyḥ .. 16..<br /> <br /><br />
.. iti śrīmachChivagītā samāptā ..
== См. также ==
== См. также ==
* [[Шива-гита]]
* [[Шива-гита]]

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: