Śiva-gītā: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
(Новая страница: «300px|thumb .. '''śiva gītā''' .. <br /> <br />atha śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu . <br />brahmavidyāyā...»)
 
Строка 19: Строка 19:


== Глава 1 ==
== Глава 1 ==
.. śiva gītā .. <br /> <br />
atha prathamo'dhyāyḥ . <br /> <br />
sūta uvācha .. <br />
athātḥ saṁpravakṣyāmi śuddhaṁ kaivalyamuktidam . <br />
anugrahānmaheśasya bhavaduHkhasya bheṣajam .. 1.. <br />
na karmaṇāmanuṣṭhānairna dānaistapasāpi vā . <br />
kaivalyaṁ labhate martyḥ kiṁtu jñānena kevalam .. 2.. <br />
rāmāya daṇḍakāraṇye pārvatīpatinā purā . <br />
yā proktā śivagītākhyā guhyādguhyatamā hi sā .. 3.. <br />
yasyāH śravaṇamātreṇa nṛṇāṁ muktirdhruvaṁ bhavet . <br />
purā sanatkumārāya skandenābhihitā hi sā .. 4.. <br />
sanatkumārḥ provācha vyāsāya munisattamāH . <br />
mahyaṁ kṛpātirekeṇa pradadau bādarāyaṇḥ .. 5.. <br />
uktaṁ cha tena kasmaichinna dātavyamidaṁ tvayā . <br />
sūtaputrānyathā devāH kṣubhyanti cha śapanti cha .. 6.. <br />
atha pṛṣṭo mayā viprā bhagavānbādarāyaṇḥ . <br />
bhagavandevatāH sarvāH kiṁ kṣubhyanti śapanti cha .. 7.. <br />
tāsāmatrāsti kā hāniryayā kupyanti devatāH . <br />
pārāśaryo'tha māmāha yatpṛṣṭaṁ śṛṇu vatsa tat .. 8.. <br />
nityāgnihotriṇo viprāH saṁti ye gṛhamedhinḥ . <br />
ta eva sarvaphaladāH surāṇāṁ kāmadhenavḥ .. 9.. <br />
bhakṣyaṁ bhojyaṁ cha peyaṁ cha yadyadiṣṭaṁ suparvaṇām . <br />
agnau hutena haviṣā satsarvaṁ labhyate divi .. 10.. <br />
nānyadasti sureśānāmiṣṭasiddhipradaṁ divi . <br />
dogdhrī dhenuryathā nītā duHkhadā gṛhamedhinām .. 11.. <br />
tathaiva jñānavānvipro devānāṁ duHkhado bhavet . <br />
tridaśāstena vighnanti praviṣṭā viṣayaṁ nṛṇām .. 12.. <br />
tato na jāyate bhaktiH śive kasyāpi dehinḥ . <br />
tasmādaviduṣāṁ naiva jāyate śūlapāṇinḥ .. 13.. <br />
yathākathaṁchijjātāpi madhye vichChidyate nṛṇām . <br />
jātaṁ vāpi śivajñānaṁ na viśvāsaṁ bhajatyalam .. 14.. <br />
ṛṣaya ūchuH .. <br />
yadyevaṁ devatā vighnamācharanti tanūbhṛtām . <br />
pauruṣaṁ tatra kasyāsti yena muktirbhaviṣyati .. 15.. <br />
satyaṁ sūtātmaja brūhi tatropāyo'sti vā na vā .. <br />
sūta uvācha .. <br />
koṭijanmārjitaiH puṇyaiH śive bhaktiH prajāyate .. 16.. <br />
iṣṭāpūrtādikarmāṇi tenācharati mānavḥ . <br />
śivārpaṇadhiyā kāmānparityajya yathāvidhi .. 17.. <br />
anugrahāttena śaṁbhorjāyate sudṛḍho narḥ . <br />
tato bhītāH palāyante vighnaṁ hitvā sureśvarāH .. 18.. <br />
jāyate tena śuśrūṣā charite chandramaulinḥ . <br />
śṛṇvato jāyate jñānaṁ jñānādeva vimuchyate .. 19.. <br />
bahunātra vimuktena yasya bhaktiH śive dṛḍhā . <br />
mahāpāpopapāpaughakoṭigrasto'pi muchyate .. 20.. <br />
anādareṇa śāṭhyena parihāsena māyayā . <br />
śivabhaktirataśchetsyādantyajo'pi vimuchyate .. 21.. <br />
evaṁ bhaktiścha sarveṣāṁ sarvadā sarvatomukhī . <br />
tasyāṁ tu vidyamānāyāṁ yastu martyo na muchyate .. 22.. <br />
saṁsārabandhanāttasmādanyḥ ko vāsti mūḍhadhīH . <br />
niyamādyastu kurvīta bhaktiṁ vā drohameva vā .. 23.. <br />
tasyāpi chetprasanno'sau phalaṁ yachChati vāñChitam . <br />
ṛddhaṁ kiṁchitsamādāya kṣullakaṁ jalameva vā .. 24.. <br />
yo datte niyamenāsau tasmai datte jagat{}trayam . <br />
tatrāpyaśakto niyamānnamaskāraṁ pradakṣiṇām .. 25.. <br />
yḥ karoti maheśasya tasmai tuṣṭo bhavechChivḥ . <br />
pradakṣiṇāsvaśakto'pi yḥ svānte chintayechChivam .. 26.. <br />
gachChansamupaviṣṭo vā tasyābhīṣṭaṁ prayachChati . <br />
chandanaṁ bilvakāṣṭhasya puṣpāṇi vanajānyapi .. 27.. <br />
phalāni tādṛśānyeva yasya prītikarāṇi vai . <br />
duṣkaraṁ tasya sevāyāṁ kimasti bhuvanatraye .. 28.. <br />
vanyeṣu yādṛśī prītirvartate parameśituH . <br />
uttameṣvapi nāstyeva tādṛśī grāmajeṣvapi .. 29.. <br />
taṁ tyaktvā tādṛśaṁ devaṁ yḥ sevetānyadevatām . <br />
sa hi bhāgīrathīṁ tyaktvā kāṅkṣate mṛgatṛṣṇikām .. 30.. <br />
kiṁtu yasyāsti duritaṁ koṭijanmasu saṁchitam . <br />
tasya prakāśate nāyamartho mohāndhachetasḥ .. 31.. <br />
na kālaniyamo yatra na deśasya sthalasya cha . <br />
yatrāsya chitraṁ ramate tasya dhyānena kevalam .. 32.. <br />
ātmatvena śivasyāsau śivasāyujyamāpnuyāt . <br />
atisvalpatarāyuH śrīrbhūteśāṁśādhipo'pi yḥ .. 33.. <br />
sa tu rājāhamasmīti vādinaṁ hanti sānvayam . <br />
kartāpi sarvalokānāmakṣayaiśvaryavānapi .. 34.. <br />
śivḥ śivo'hamasmīti vādinaṁ yaṁ cha kañchana . <br />
ātmanā saha tādātmyabhāginaṁ kurute bhṛśam .. 35.. <br />
dharmārthakāmamokṣāṇāṁ pāraṁ yasyātha yena vai . <br />
munayastatpravakṣyāmi vrataṁ pāśupatābhidham .. 36.. <br />
kṛtvā tu virajāṁ dīkṣāṁ bhūtirudrākṣadhāriṇḥ . <br />
japanto vedasārākhyaṁ śivanāmasahasrakam .. 37.. <br />
saṁtyajya tena martyatvaṁ śaivīṁ tanumavāpsyatha . <br />
tatḥ prasanno bhagavāñChaṁkaro lokaśaṁkarḥ .. 38.. <br />
bhavatāṁ dṛśyatāmetya kaivalyaṁ vḥ pradāsyati . <br />
rāmāya daṇḍakāraṇye yatprādātkumbhasaṁbhavḥ .. 39.. <br />
tatsarvaṁ vḥ pravakṣyāmi śṛṇudhvaṁ bhaktiyoginḥ .. 40.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 ..
== Глава 2 ==
== Глава 2 ==
== Глава 3 ==
== Глава 3 ==

Версия 17:16, 1 июня 2013

Shiva-gita.jpg

.. śiva gītā ..

atha śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu .
brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde ..

  1. śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 .. 40
  2. vairāgyopadeśo nāma dvitīyo'dhyāyḥ .. 2 .. 43
  3. virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 .. 35
  4. śivapradurbhāvākhyḥ nāma chaturtho'dhyāyḥ .. 4 .. 52
  5. rāmāya varapradānaṁ nāma pañchamo'dhyāyḥ .. 5 .. 41
  6. vibhūtiyogo nāma ṣaṣṭho'dhyāyḥ .. 6 .. 60
  7. viśvarūpadarśanaṁ nāma saptamo'dhyāyḥ .. 7 .. 47
  8. piṇḍotpattikathanaṁ nāma aṣṭamo'dhyāyḥ .. 8 .. 70
  9. dehasvarūpanirṇayo nāma navamo'dhyāyḥ .. 9 .. 51
  10. jīvasvarūpakathanaṁ nāma daśamo'dhyāyḥ .. 10 .. 63
  11. jīvagatyādinirūpaṇaṁ nāma ekādaśo'dhyāyḥ .. 11 .. 45
  12. upāsanājñānaphalaṁ nāma dvādaśo'dhyāyḥ .. 12 .. 42
  13. mokṣayogo nāma trayodaśo'dhyāyḥ .. 13 .. 38
  14. pañchakośopapādanaṁ nāma chaturdaśo'dhyāyḥ .. 14 .. 45
  15. bhaktiyogo nāma pañchadaśo'dhyāyḥ .. 15 .. 42
  16. gītādhikārinirūpaṇaṁ nāma ṣoḍaśo'dhyāyḥ .. 16 .. 69

Глава 1

.. śiva gītā ..

atha prathamo'dhyāyḥ .

sūta uvācha ..
athātḥ saṁpravakṣyāmi śuddhaṁ kaivalyamuktidam .
anugrahānmaheśasya bhavaduHkhasya bheṣajam .. 1..
na karmaṇāmanuṣṭhānairna dānaistapasāpi vā .
kaivalyaṁ labhate martyḥ kiṁtu jñānena kevalam .. 2..
rāmāya daṇḍakāraṇye pārvatīpatinā purā .
yā proktā śivagītākhyā guhyādguhyatamā hi sā .. 3..
yasyāH śravaṇamātreṇa nṛṇāṁ muktirdhruvaṁ bhavet .
purā sanatkumārāya skandenābhihitā hi sā .. 4..
sanatkumārḥ provācha vyāsāya munisattamāH .
mahyaṁ kṛpātirekeṇa pradadau bādarāyaṇḥ .. 5..
uktaṁ cha tena kasmaichinna dātavyamidaṁ tvayā .
sūtaputrānyathā devāH kṣubhyanti cha śapanti cha .. 6..
atha pṛṣṭo mayā viprā bhagavānbādarāyaṇḥ .
bhagavandevatāH sarvāH kiṁ kṣubhyanti śapanti cha .. 7..
tāsāmatrāsti kā hāniryayā kupyanti devatāH .
pārāśaryo'tha māmāha yatpṛṣṭaṁ śṛṇu vatsa tat .. 8..
nityāgnihotriṇo viprāH saṁti ye gṛhamedhinḥ .
ta eva sarvaphaladāH surāṇāṁ kāmadhenavḥ .. 9..
bhakṣyaṁ bhojyaṁ cha peyaṁ cha yadyadiṣṭaṁ suparvaṇām .
agnau hutena haviṣā satsarvaṁ labhyate divi .. 10..
nānyadasti sureśānāmiṣṭasiddhipradaṁ divi .
dogdhrī dhenuryathā nītā duHkhadā gṛhamedhinām .. 11..
tathaiva jñānavānvipro devānāṁ duHkhado bhavet .
tridaśāstena vighnanti praviṣṭā viṣayaṁ nṛṇām .. 12..
tato na jāyate bhaktiH śive kasyāpi dehinḥ .
tasmādaviduṣāṁ naiva jāyate śūlapāṇinḥ .. 13..
yathākathaṁchijjātāpi madhye vichChidyate nṛṇām .
jātaṁ vāpi śivajñānaṁ na viśvāsaṁ bhajatyalam .. 14..
ṛṣaya ūchuH ..
yadyevaṁ devatā vighnamācharanti tanūbhṛtām .
pauruṣaṁ tatra kasyāsti yena muktirbhaviṣyati .. 15..
satyaṁ sūtātmaja brūhi tatropāyo'sti vā na vā ..
sūta uvācha ..
koṭijanmārjitaiH puṇyaiH śive bhaktiH prajāyate .. 16..
iṣṭāpūrtādikarmāṇi tenācharati mānavḥ .
śivārpaṇadhiyā kāmānparityajya yathāvidhi .. 17..
anugrahāttena śaṁbhorjāyate sudṛḍho narḥ .
tato bhītāH palāyante vighnaṁ hitvā sureśvarāH .. 18..
jāyate tena śuśrūṣā charite chandramaulinḥ .
śṛṇvato jāyate jñānaṁ jñānādeva vimuchyate .. 19..
bahunātra vimuktena yasya bhaktiH śive dṛḍhā .
mahāpāpopapāpaughakoṭigrasto'pi muchyate .. 20..
anādareṇa śāṭhyena parihāsena māyayā .
śivabhaktirataśchetsyādantyajo'pi vimuchyate .. 21..
evaṁ bhaktiścha sarveṣāṁ sarvadā sarvatomukhī .
tasyāṁ tu vidyamānāyāṁ yastu martyo na muchyate .. 22..
saṁsārabandhanāttasmādanyḥ ko vāsti mūḍhadhīH .
niyamādyastu kurvīta bhaktiṁ vā drohameva vā .. 23..
tasyāpi chetprasanno'sau phalaṁ yachChati vāñChitam .
ṛddhaṁ kiṁchitsamādāya kṣullakaṁ jalameva vā .. 24..
yo datte niyamenāsau tasmai datte jagat{}trayam .
tatrāpyaśakto niyamānnamaskāraṁ pradakṣiṇām .. 25..
yḥ karoti maheśasya tasmai tuṣṭo bhavechChivḥ .
pradakṣiṇāsvaśakto'pi yḥ svānte chintayechChivam .. 26..
gachChansamupaviṣṭo vā tasyābhīṣṭaṁ prayachChati .
chandanaṁ bilvakāṣṭhasya puṣpāṇi vanajānyapi .. 27..
phalāni tādṛśānyeva yasya prītikarāṇi vai .
duṣkaraṁ tasya sevāyāṁ kimasti bhuvanatraye .. 28..
vanyeṣu yādṛśī prītirvartate parameśituH .
uttameṣvapi nāstyeva tādṛśī grāmajeṣvapi .. 29..
taṁ tyaktvā tādṛśaṁ devaṁ yḥ sevetānyadevatām .
sa hi bhāgīrathīṁ tyaktvā kāṅkṣate mṛgatṛṣṇikām .. 30..
kiṁtu yasyāsti duritaṁ koṭijanmasu saṁchitam .
tasya prakāśate nāyamartho mohāndhachetasḥ .. 31..
na kālaniyamo yatra na deśasya sthalasya cha .
yatrāsya chitraṁ ramate tasya dhyānena kevalam .. 32..
ātmatvena śivasyāsau śivasāyujyamāpnuyāt .
atisvalpatarāyuH śrīrbhūteśāṁśādhipo'pi yḥ .. 33..
sa tu rājāhamasmīti vādinaṁ hanti sānvayam .
kartāpi sarvalokānāmakṣayaiśvaryavānapi .. 34..
śivḥ śivo'hamasmīti vādinaṁ yaṁ cha kañchana .
ātmanā saha tādātmyabhāginaṁ kurute bhṛśam .. 35..
dharmārthakāmamokṣāṇāṁ pāraṁ yasyātha yena vai .
munayastatpravakṣyāmi vrataṁ pāśupatābhidham .. 36..
kṛtvā tu virajāṁ dīkṣāṁ bhūtirudrākṣadhāriṇḥ .
japanto vedasārākhyaṁ śivanāmasahasrakam .. 37..
saṁtyajya tena martyatvaṁ śaivīṁ tanumavāpsyatha .
tatḥ prasanno bhagavāñChaṁkaro lokaśaṁkarḥ .. 38..
bhavatāṁ dṛśyatāmetya kaivalyaṁ vḥ pradāsyati .
rāmāya daṇḍakāraṇye yatprādātkumbhasaṁbhavḥ .. 39..
tatsarvaṁ vḥ pravakṣyāmi śṛṇudhvaṁ bhaktiyoginḥ .. 40..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 ..

Глава 2

Глава 3

Глава 4

Глава 5

Глава 6

Глава 7

Глава 8

Глава 9

Глава 10

Глава 11

Глава 12

Глава 13

Глава 14

Глава 15

Глава 16

См. также