Śiva-gītā: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 204: Строка 204:


== Глава 3 ==
== Глава 3 ==
atha tṛtīyo'dhyāyḥ .. <br /> <br />
agastya uvācha .. <br />
na gṛhṇāti vachḥ pathyaṁ kāmakrodhādipīḍitḥ . <br />
hitaṁ na rochate tasya mumūrṣoriva bheṣajam .. 1.. <br />
madhyesamudraṁ yā nītā sītā daityena māyinā . <br />
āyāsyati naraśreṣṭha sā kathaṁ tava saṁnidhim .. 2.. <br />
badhyante devatāH sarvā dvāri markaṭayūthavat . <br />
kiṁ cha chāmaradhāriṇyo yasya saṁti surāṅganāH .. 3.. <br />
bhuṅkte trilokīmakhilāṁ yḥ śaṁbhuvaradarpitḥ . <br />
niṣkaṇṭakaṁ tasya jayḥ kathaṁ tava bhaviṣyati .. 4.. <br />
indrajinnāma putro yastasyāstīśavaroddhatḥ . <br />
tasyāgre saṁgare devā bahuvāraṁ palāyitāH .. 5.. <br />
kumbhakarṇāhvayo bhrātā yasyāsti surasūdanḥ . <br />
anyo divyāstrasaṁyuktaśchirajīvī bibhīṣaṇḥ .. 6.. <br />
durgaṁ yasyāsti laṁkākhyaṁ durjeyaṁ devadānavaiH . <br />
chaturaṅgabalaṁ yasya vartate koṭisaṁkhyayā .. 7.. <br />
ekākinā tvayā jeyḥ sa kathaṁ nṛpanandana . <br />
ākāṁkṣate kare dhartuṁ bālaśchandramasaṁ yathā . <br />
tathā tvaṁ kāmamohena jayaṁ tasyābhivāñChasi .. 8.. <br />
śrīrāma uvācha .. <br />
kṣatriyo'haṁ muniśreṣṭha bhāryā me rakṣasā hṛtā . <br />
yadi taṁ na nihanmyāśu jīvane me'sti kiṁ phalam .. 9.. <br />
ataste tattvabodhena na me kiṁchitprayojanam . <br />
kāmakrodhādayḥ sarve dahantyete tanuṁ mama .. 10.. <br />
ahaṁkāro'pi me nityaṁ jīvanaṁ hantumudyatḥ . <br />
hṛtāyāṁ nijakāntāyāṁ śatruṇā'vamatasya vā .. 11.. <br />
yasya tattvabubhutsā syātsa loke puruṣādhamḥ . <br />
tasmāttasya vadhopāyaṁ laṅghayitvāmbudhiṁ raṇe .. 12.. <br />
agastya uvācha .. <br />
evaṁ chechCharaṇaṁ yāhi pārvatīpatimavyayam . <br />
sa chetprasanno bhagavānvāñChitārthaṁ pradāsyati .. 13.. <br />
devairajeyḥ śakrādyairhariṇā brahmaṇāpi vā . <br />
sa te vadhyḥ kathaṁ vā syāchChaṁkarānugrahaṁ vinā .. <br />
atastvāṁ dīkṣayiṣyāmi virajāmārgamāśritḥ . <br />
tena mārgena martyatvaṁ hitvā tejomayo bhava .. 15.. <br />
yena hatvā raṇe śatrūnsarvānkāmāanavāpsyasi . <br />
bhuktvā bhūmaṇḍale chānte śivasāyujyamāpsyasi .. 16.. <br />
sūta uvācha .. <br />
atha praṇamya rāmastaṁ daṇḍavanmunisattamam . <br />
uvācha duHkhanirmuktḥ prahṛṣṭenāntarātmanā .. 17.. <br />
śrīrāma uvācha .. <br />
kṛtārtho'haṁ mune jāto vāñChitārtho mamāgatḥ . <br />
pītāmbudhiH prasannastvaṁ yadi me kimu durlabham . <br />
atastvaṁ virajāṁ dīkṣāṁ brūhi me munisattama .. 18.. <br />
agastya uvācha .. <br />
śuklapakṣe chaturdaśyāmaṣṭamyāṁ vā viśeṣatḥ . <br />
ekādaśyāṁ somavāre ārdrāyāṁ vā samārabhet .. 19.. <br />
yaṁ vāyumāhuryaṁ rudraṁ yamagniṁ parameśvaram . <br />
parātparataraṁ chāhuH parātparataraṁ śivam .. 20.. <br />
brahmaṇo janakaṁ viṣṇorvahnervāyoH sadāśivam . <br />
dhyātvāgninā'vasathyāgniṁ viśodhya cha pṛthakpṛthak .. 21.. <br />
pañchabhūtāni saṁyamya dhyātvā guṇavidhikramāt . <br />
mātrāH pañcha chatasraścha trimātrādistatḥ param .. 22.. <br />
ekamātramamātraṁ hi dvādaśāntaṁ vyavasthitam . <br />
sthityāṁ sthāpyāmṛto bhūtvā vrataṁ pāśupataṁ charet .. 23.. <br />
idaṁ vrataṁ pāśupataṁ kariṣyāmi samāsatḥ . <br />
prātarevaṁ tu saṁkalpya nidhāyāgniṁ svaśākhayā .. 24.. <br />
upoṣitḥ śuchiH snātḥ śuklāmbaradharḥ svayam . <br />
śuklayajñopavītaścha śuklamālyānulepanḥ .. 25.. <br />
juhuyādvirajāmantraiH prāṇāpānādibhistatḥ . <br />
anuvākāntamekāgrḥ samidājyacharūnpṛthak .. 26.. <br />
ātmanyagniṁ samāropya yāte agneti maṁtratḥ . <br />
bhasmādāyāgnirityādyairvimṛjyāṅgāni saṁspṛśet .. 27.. <br />
bhasmachChanno bhavedvidvānmahāpātakasaṁbhavaiH . <br />
pāpairvimuchyate satyaṁ muchyate cha na saṁśayḥ .. 28.. <br />
vīryamagneryato bhasma vīryavānbhasmasaṁyutḥ . <br />
bhasmasnānarato vipro bhasmaśāyī jitendriyḥ .. 29.. <br />
sarvapāpavinirmuktḥ śivasāyujyamāpnuyāt . <br />
evaṁ kuru mahābhāga śivanāmasahasrakam .. 30.. <br />
idaṁ tu saṁpradāsyāmi tena sarvārthamāpsyasi . <br />
sūta uvācha .. <br />
ityuktvā pradadau tasmai śivanāmasahasrakam .. 31.. <br />
vedasārābhidhaṁ nityaṁ śivapratyakṣakārakam . <br />
uktaṁ cha tena rāma tvaṁ japa nityaṁ divāniśam .. 32.. <br />
tatḥ prasanno bhagavānmahāpāśupatāstrakam . <br />
tubhyaṁ dāsyati tena tvaṁ śatrūnhatvā''psyasi priyām .. 33.. <br />
tasyaivāstrasya māhātmyātsamudraṁ śoṣayiṣyasi . <br />
saṁhārakāle jagatāmastraṁ tatpārvatīpateH .. 34.. <br />
tadalābhe dānavānāṁ jayastava sudurlabhḥ . <br />
tasmāllabdhaṁ tadevāstraṁ śaraṇaṁ yāhi śaṁkaram .. 35.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 ..
== Глава 4 ==
== Глава 4 ==
== Глава 5 ==
== Глава 5 ==

Версия 17:18, 1 июня 2013

Shiva-gita.jpg

.. śiva gītā ..

atha śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu .
brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde ..

  1. śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 .. 40
  2. vairāgyopadeśo nāma dvitīyo'dhyāyḥ .. 2 .. 43
  3. virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 .. 35
  4. śivapradurbhāvākhyḥ nāma chaturtho'dhyāyḥ .. 4 .. 52
  5. rāmāya varapradānaṁ nāma pañchamo'dhyāyḥ .. 5 .. 41
  6. vibhūtiyogo nāma ṣaṣṭho'dhyāyḥ .. 6 .. 60
  7. viśvarūpadarśanaṁ nāma saptamo'dhyāyḥ .. 7 .. 47
  8. piṇḍotpattikathanaṁ nāma aṣṭamo'dhyāyḥ .. 8 .. 70
  9. dehasvarūpanirṇayo nāma navamo'dhyāyḥ .. 9 .. 51
  10. jīvasvarūpakathanaṁ nāma daśamo'dhyāyḥ .. 10 .. 63
  11. jīvagatyādinirūpaṇaṁ nāma ekādaśo'dhyāyḥ .. 11 .. 45
  12. upāsanājñānaphalaṁ nāma dvādaśo'dhyāyḥ .. 12 .. 42
  13. mokṣayogo nāma trayodaśo'dhyāyḥ .. 13 .. 38
  14. pañchakośopapādanaṁ nāma chaturdaśo'dhyāyḥ .. 14 .. 45
  15. bhaktiyogo nāma pañchadaśo'dhyāyḥ .. 15 .. 42
  16. gītādhikārinirūpaṇaṁ nāma ṣoḍaśo'dhyāyḥ .. 16 .. 69

Глава 1

.. śiva gītā ..

atha prathamo'dhyāyḥ .

sūta uvācha ..
athātḥ saṁpravakṣyāmi śuddhaṁ kaivalyamuktidam .
anugrahānmaheśasya bhavaduHkhasya bheṣajam .. 1..
na karmaṇāmanuṣṭhānairna dānaistapasāpi vā .
kaivalyaṁ labhate martyḥ kiṁtu jñānena kevalam .. 2..
rāmāya daṇḍakāraṇye pārvatīpatinā purā .
yā proktā śivagītākhyā guhyādguhyatamā hi sā .. 3..
yasyāH śravaṇamātreṇa nṛṇāṁ muktirdhruvaṁ bhavet .
purā sanatkumārāya skandenābhihitā hi sā .. 4..
sanatkumārḥ provācha vyāsāya munisattamāH .
mahyaṁ kṛpātirekeṇa pradadau bādarāyaṇḥ .. 5..
uktaṁ cha tena kasmaichinna dātavyamidaṁ tvayā .
sūtaputrānyathā devāH kṣubhyanti cha śapanti cha .. 6..
atha pṛṣṭo mayā viprā bhagavānbādarāyaṇḥ .
bhagavandevatāH sarvāH kiṁ kṣubhyanti śapanti cha .. 7..
tāsāmatrāsti kā hāniryayā kupyanti devatāH .
pārāśaryo'tha māmāha yatpṛṣṭaṁ śṛṇu vatsa tat .. 8..
nityāgnihotriṇo viprāH saṁti ye gṛhamedhinḥ .
ta eva sarvaphaladāH surāṇāṁ kāmadhenavḥ .. 9..
bhakṣyaṁ bhojyaṁ cha peyaṁ cha yadyadiṣṭaṁ suparvaṇām .
agnau hutena haviṣā satsarvaṁ labhyate divi .. 10..
nānyadasti sureśānāmiṣṭasiddhipradaṁ divi .
dogdhrī dhenuryathā nītā duHkhadā gṛhamedhinām .. 11..
tathaiva jñānavānvipro devānāṁ duHkhado bhavet .
tridaśāstena vighnanti praviṣṭā viṣayaṁ nṛṇām .. 12..
tato na jāyate bhaktiH śive kasyāpi dehinḥ .
tasmādaviduṣāṁ naiva jāyate śūlapāṇinḥ .. 13..
yathākathaṁchijjātāpi madhye vichChidyate nṛṇām .
jātaṁ vāpi śivajñānaṁ na viśvāsaṁ bhajatyalam .. 14..
ṛṣaya ūchuH ..
yadyevaṁ devatā vighnamācharanti tanūbhṛtām .
pauruṣaṁ tatra kasyāsti yena muktirbhaviṣyati .. 15..
satyaṁ sūtātmaja brūhi tatropāyo'sti vā na vā ..
sūta uvācha ..
koṭijanmārjitaiH puṇyaiH śive bhaktiH prajāyate .. 16..
iṣṭāpūrtādikarmāṇi tenācharati mānavḥ .
śivārpaṇadhiyā kāmānparityajya yathāvidhi .. 17..
anugrahāttena śaṁbhorjāyate sudṛḍho narḥ .
tato bhītāH palāyante vighnaṁ hitvā sureśvarāH .. 18..
jāyate tena śuśrūṣā charite chandramaulinḥ .
śṛṇvato jāyate jñānaṁ jñānādeva vimuchyate .. 19..
bahunātra vimuktena yasya bhaktiH śive dṛḍhā .
mahāpāpopapāpaughakoṭigrasto'pi muchyate .. 20..
anādareṇa śāṭhyena parihāsena māyayā .
śivabhaktirataśchetsyādantyajo'pi vimuchyate .. 21..
evaṁ bhaktiścha sarveṣāṁ sarvadā sarvatomukhī .
tasyāṁ tu vidyamānāyāṁ yastu martyo na muchyate .. 22..
saṁsārabandhanāttasmādanyḥ ko vāsti mūḍhadhīH .
niyamādyastu kurvīta bhaktiṁ vā drohameva vā .. 23..
tasyāpi chetprasanno'sau phalaṁ yachChati vāñChitam .
ṛddhaṁ kiṁchitsamādāya kṣullakaṁ jalameva vā .. 24..
yo datte niyamenāsau tasmai datte jagat{}trayam .
tatrāpyaśakto niyamānnamaskāraṁ pradakṣiṇām .. 25..
yḥ karoti maheśasya tasmai tuṣṭo bhavechChivḥ .
pradakṣiṇāsvaśakto'pi yḥ svānte chintayechChivam .. 26..
gachChansamupaviṣṭo vā tasyābhīṣṭaṁ prayachChati .
chandanaṁ bilvakāṣṭhasya puṣpāṇi vanajānyapi .. 27..
phalāni tādṛśānyeva yasya prītikarāṇi vai .
duṣkaraṁ tasya sevāyāṁ kimasti bhuvanatraye .. 28..
vanyeṣu yādṛśī prītirvartate parameśituH .
uttameṣvapi nāstyeva tādṛśī grāmajeṣvapi .. 29..
taṁ tyaktvā tādṛśaṁ devaṁ yḥ sevetānyadevatām .
sa hi bhāgīrathīṁ tyaktvā kāṅkṣate mṛgatṛṣṇikām .. 30..
kiṁtu yasyāsti duritaṁ koṭijanmasu saṁchitam .
tasya prakāśate nāyamartho mohāndhachetasḥ .. 31..
na kālaniyamo yatra na deśasya sthalasya cha .
yatrāsya chitraṁ ramate tasya dhyānena kevalam .. 32..
ātmatvena śivasyāsau śivasāyujyamāpnuyāt .
atisvalpatarāyuH śrīrbhūteśāṁśādhipo'pi yḥ .. 33..
sa tu rājāhamasmīti vādinaṁ hanti sānvayam .
kartāpi sarvalokānāmakṣayaiśvaryavānapi .. 34..
śivḥ śivo'hamasmīti vādinaṁ yaṁ cha kañchana .
ātmanā saha tādātmyabhāginaṁ kurute bhṛśam .. 35..
dharmārthakāmamokṣāṇāṁ pāraṁ yasyātha yena vai .
munayastatpravakṣyāmi vrataṁ pāśupatābhidham .. 36..
kṛtvā tu virajāṁ dīkṣāṁ bhūtirudrākṣadhāriṇḥ .
japanto vedasārākhyaṁ śivanāmasahasrakam .. 37..
saṁtyajya tena martyatvaṁ śaivīṁ tanumavāpsyatha .
tatḥ prasanno bhagavāñChaṁkaro lokaśaṁkarḥ .. 38..
bhavatāṁ dṛśyatāmetya kaivalyaṁ vḥ pradāsyati .
rāmāya daṇḍakāraṇye yatprādātkumbhasaṁbhavḥ .. 39..
tatsarvaṁ vḥ pravakṣyāmi śṛṇudhvaṁ bhaktiyoginḥ .. 40..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 ..

Глава 2

atha dvitīyo'dhyāyḥ ..

ṛṣaya ūchuH ..
kimarthamāgato'gastyo rāmachandrasya sannidhim .
kathaṁ vā virajāṁ dīkṣāṁ kārayāmāsa rāghavam .
tatḥ kimāptavān rāmḥ phalaṁ tadvaktumarhasi .. 1..
sūta uvācha ..
rāvaṇena yadā sītā'pahṛtā janakātmajā .
tadā viyogaduHkhena vilapannāsa rāghavḥ .. 2..
nirnidro nirahaṁkāro nirāhāro divāniśam .
moktumaichChattatḥ prāṇānsānujo raghunandanḥ .. 3..
lopāmudrāpatirjñātvā tasya sannidhimāgamat .
atha taṁ bodhayāmāsa saṁsārāsāratāṁ muniH .. 4..
agastya uvācha ..
kiṁ viṣīdasi rājendra kāntā kasya vichāryatām .
jaḍḥ kiṁ nu vijānāti deho'yaṁ pāñchabhautikḥ .. 5..
nirlepḥ paripūrṇaścha sachchidānandavigrahḥ .
ātmā na jāyate naiva mriyate na cha duHkhabhāk .. 6..
sūryo'sau sarvalokasya chakṣuṣṭvena vyavasthitḥ .
tathāpi chākṣuṣairdoṣairna kadāchidvilipyate .. 7..
sarvabhūtāntarātmāpi tadvad{}dṛśyairna lipyate .
deho'pi malapiṇḍo'yaṁ muktajīvo jaḍātmakḥ .. 8..
dahyate vahninā kāṣṭhaiH śivādyairbhakṣyate'pi vā .
tathāpi naiva jānāti virahe tasya kā vyathā .. 9..
suvarṇagaurī dūrvāyā dalavachChyāmalāpi vā .
pīnottuṅgastanābhogabhugnasūkṣmavalagnikā .. 10..
bṛhannitambajaghanā raktapādasaroruhā .
rākāchandramukhī bimbapratibimbaradachChadā .. 11..
nīlendīvaranīkāśanayanadvayaśobhitā .
mattakokilasa.ṇllāpā mattadviradagāminī .. 12..
kaṭākṣairanugṛhṇāti māṁ pañcheṣuśarottamaiH .
iti yāṁ manyate mūḍha sa tu pañcheṣuśāsitḥ .. 13..
tasyāvivekaṁ vakṣyāmi śṛṇuṣvāvahito nṛpa .
na cha strī na pumāneṣa naiva chāyaṁ napuṁsakḥ .. 14..
amūrtḥ puruṣḥ pūrṇo draṣṭā dehī sa jīvinḥ .
yā tanvaṅgī mṛdurbālā malapiṇḍātmikā jaḍā .. 15..
sā na paśyati yatkiṁchinna śṛṇoti na jighrati .
charmamātrā tanustasyā buddhvā tyakṣasva rāghava .. 16..
yā prāṇādadhikā saiva haṁta te syād{}ghṛṇāspadam .
jāyante yadi bhūtebhyo dehinḥ pāñchabhautikāH .. 17..
ātmā yadekalasteṣu paripūrṇḥ sanātanḥ .
kā kāntā tatra kḥ kāntḥ sarva eva sahodarāH .. 18..
nirmitāyāṁ gṛhāvalyāṁ tadavachChinnatāṁ gatam .
nabhastasyāṁ tu dagdhāyāṁ na kāṁchitkṣatimṛchChati .. 19..
tadvadātmāpi deheṣu paripūrṇḥ sanātanḥ .
hanyamāneṣu teṣveva sa svayaṁ naiva hanyate .. 20..
hantā chenmanyate hantuṁ hataśchenmanyate hatam .
tāvubhau na vijānīto nāyaṁ hanti na hanyate .. 21..
asmānnṛpātiduHkhena kiṁ khedasyāsti kāraṇam .
svasvarūpaṁ viditvedaṁ duHkhaṁ tyaktvā sukhī bhava .. 22..
rāma uvācha ..
mune dehasya no duHkhaṁ naiva chetparamātmanḥ .
sītāviyogaduHkhāgnirmāṁ bhasmīkurute katham .. 23..
sadā'nubhūyate yo'rthḥ sa nāstīti tvayeritḥ .
jāyātāṁ tatra viśvāsḥ kathaṁ me munipuṅgava .. 24..
anyo'tra nāsti ko bhoktā yena jantuH pratapyate .
sukhasya vāpi duHkhasya tadbrūhi munisattama .. 25..
agastya uvācha ..
durjñeyā śāṁbhavī māyā tayā saṁmohyate jagat .
māyā tu prakṛtiṁ vidyānmāyinaṁ tu maheśvaram .26..
tasyāvayavabhūtaistu vyāptaṁ sarvamidaṁ jagat.
satyajñānātmako'nanto vibhurātmā maheśvarḥ .. 27..
tasyaivāṁśo jīvaloke hṛdaye prāṇināṁ sthitḥ .
visphuliṅgā yathā vahnerjāyante kāṣṭhayogatḥ .. 28..
anādikarmasaṁbaddhāstadvadaṁśā maheśituH .
anādivāsanāyuktāH kṣetrajñā iti te smṛtāH .. 29..
mano buddhirahaṁkāraśchittaṁ cheti chatuṣṭayam .
antḥkaraṇamityāhustatra te pratibimbitāH .. 30..
jīvatvaṁ prāpnuyuH karmaphalabhoktāra eva te .
tato vaiṣayikaṁ teṣāṁ sukhaṁ vā duHkhameva vā .. 31..
ta eva bhuñjate bhogāyatane'smin śarīrake .
sthāvaraṁ jaṅgamaṁ cheti dvividhaṁ vapuruchyate .. 32..
sthāvarāstatra dehāH syuH sūkṣmā gulmalatādayḥ .
aṇḍajāH svedajāstadvadudbhijjā iti jaṅgamāH .. 33..
yonimanye prapadyante śarīratvāya dehinḥ .
sthāṇumanye'nusaṁyanti yathākarma yathāśrutam/x .. 34..
sukhyahaṁ duHkhyahaṁ cheti jīva evābhimanyate .
nirlepo'pi paraṁ jyotirmohitḥ śaṁbhumāyayā .. 35..
kāmḥ krodhastathā lobho mado mātsaryameva cha .
mohaśchetyariṣaḍ{}vargamahaṁkāragataṁ viduH .. 36..
sa eva badhyate jīvḥ svapnajāgradavasthayoH .
suṣuptau tadabhāvāchcha jīvḥ śaṁkaratāṁ gatḥ .. 37..
sa eva māyāsaṁspṛṣṭḥ kāraṇaṁ sukhaduHkhayoH .
śukto rajatavadviśvaṁ māyayā dṛśyate śive .. 38..
tato vivekajñānena na ko'pyatrāsti duHkhabhāk .
tato virama duHkhāttvaṁ kiṁ mudhā paritapyase .. 39..
śrīrāma uvācha ..
mune sarvamidaṁ tathyaṁ yanmadagre tvayeritam .
tathāpi na jahātyetatprārabdhādṛṣṭamulbaṇam .. 40..
mattaṁ kuryādyathā madyaṁ naṣṭāvidyamapi dvijam .
tadvatprārabdhabhogo'pi na jahāti vivekinam .. 41..
tatḥ kiṁ bahunoktena prārabdhasachivḥ smarḥ .
bādhate māṁ divārātramahaṁkāro'pi tādṛśḥ .. 42..
atyantapīḍito jīvḥ sthūladehaṁ vimuñchati .
tasmājjīvāptaye mahyamupāyḥ kriyatāṁ dvija .. 43..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vairāgyopadeho nāma dvitīyo'dhyāyḥ .. 2 ..

Глава 3

atha tṛtīyo'dhyāyḥ ..

agastya uvācha ..
na gṛhṇāti vachḥ pathyaṁ kāmakrodhādipīḍitḥ .
hitaṁ na rochate tasya mumūrṣoriva bheṣajam .. 1..
madhyesamudraṁ yā nītā sītā daityena māyinā .
āyāsyati naraśreṣṭha sā kathaṁ tava saṁnidhim .. 2..
badhyante devatāH sarvā dvāri markaṭayūthavat .
kiṁ cha chāmaradhāriṇyo yasya saṁti surāṅganāH .. 3..
bhuṅkte trilokīmakhilāṁ yḥ śaṁbhuvaradarpitḥ .
niṣkaṇṭakaṁ tasya jayḥ kathaṁ tava bhaviṣyati .. 4..
indrajinnāma putro yastasyāstīśavaroddhatḥ .
tasyāgre saṁgare devā bahuvāraṁ palāyitāH .. 5..
kumbhakarṇāhvayo bhrātā yasyāsti surasūdanḥ .
anyo divyāstrasaṁyuktaśchirajīvī bibhīṣaṇḥ .. 6..
durgaṁ yasyāsti laṁkākhyaṁ durjeyaṁ devadānavaiH .
chaturaṅgabalaṁ yasya vartate koṭisaṁkhyayā .. 7..
ekākinā tvayā jeyḥ sa kathaṁ nṛpanandana .
ākāṁkṣate kare dhartuṁ bālaśchandramasaṁ yathā .
tathā tvaṁ kāmamohena jayaṁ tasyābhivāñChasi .. 8..
śrīrāma uvācha ..
kṣatriyo'haṁ muniśreṣṭha bhāryā me rakṣasā hṛtā .
yadi taṁ na nihanmyāśu jīvane me'sti kiṁ phalam .. 9..
ataste tattvabodhena na me kiṁchitprayojanam .
kāmakrodhādayḥ sarve dahantyete tanuṁ mama .. 10..
ahaṁkāro'pi me nityaṁ jīvanaṁ hantumudyatḥ .
hṛtāyāṁ nijakāntāyāṁ śatruṇā'vamatasya vā .. 11..
yasya tattvabubhutsā syātsa loke puruṣādhamḥ .
tasmāttasya vadhopāyaṁ laṅghayitvāmbudhiṁ raṇe .. 12..
agastya uvācha ..
evaṁ chechCharaṇaṁ yāhi pārvatīpatimavyayam .
sa chetprasanno bhagavānvāñChitārthaṁ pradāsyati .. 13..
devairajeyḥ śakrādyairhariṇā brahmaṇāpi vā .
sa te vadhyḥ kathaṁ vā syāchChaṁkarānugrahaṁ vinā ..
atastvāṁ dīkṣayiṣyāmi virajāmārgamāśritḥ .
tena mārgena martyatvaṁ hitvā tejomayo bhava .. 15..
yena hatvā raṇe śatrūnsarvānkāmāanavāpsyasi .
bhuktvā bhūmaṇḍale chānte śivasāyujyamāpsyasi .. 16..
sūta uvācha ..
atha praṇamya rāmastaṁ daṇḍavanmunisattamam .
uvācha duHkhanirmuktḥ prahṛṣṭenāntarātmanā .. 17..
śrīrāma uvācha ..
kṛtārtho'haṁ mune jāto vāñChitārtho mamāgatḥ .
pītāmbudhiH prasannastvaṁ yadi me kimu durlabham .
atastvaṁ virajāṁ dīkṣāṁ brūhi me munisattama .. 18..
agastya uvācha ..
śuklapakṣe chaturdaśyāmaṣṭamyāṁ vā viśeṣatḥ .
ekādaśyāṁ somavāre ārdrāyāṁ vā samārabhet .. 19..
yaṁ vāyumāhuryaṁ rudraṁ yamagniṁ parameśvaram .
parātparataraṁ chāhuH parātparataraṁ śivam .. 20..
brahmaṇo janakaṁ viṣṇorvahnervāyoH sadāśivam .
dhyātvāgninā'vasathyāgniṁ viśodhya cha pṛthakpṛthak .. 21..
pañchabhūtāni saṁyamya dhyātvā guṇavidhikramāt .
mātrāH pañcha chatasraścha trimātrādistatḥ param .. 22..
ekamātramamātraṁ hi dvādaśāntaṁ vyavasthitam .
sthityāṁ sthāpyāmṛto bhūtvā vrataṁ pāśupataṁ charet .. 23..
idaṁ vrataṁ pāśupataṁ kariṣyāmi samāsatḥ .
prātarevaṁ tu saṁkalpya nidhāyāgniṁ svaśākhayā .. 24..
upoṣitḥ śuchiH snātḥ śuklāmbaradharḥ svayam .
śuklayajñopavītaścha śuklamālyānulepanḥ .. 25..
juhuyādvirajāmantraiH prāṇāpānādibhistatḥ .
anuvākāntamekāgrḥ samidājyacharūnpṛthak .. 26..
ātmanyagniṁ samāropya yāte agneti maṁtratḥ .
bhasmādāyāgnirityādyairvimṛjyāṅgāni saṁspṛśet .. 27..
bhasmachChanno bhavedvidvānmahāpātakasaṁbhavaiH .
pāpairvimuchyate satyaṁ muchyate cha na saṁśayḥ .. 28..
vīryamagneryato bhasma vīryavānbhasmasaṁyutḥ .
bhasmasnānarato vipro bhasmaśāyī jitendriyḥ .. 29..
sarvapāpavinirmuktḥ śivasāyujyamāpnuyāt .
evaṁ kuru mahābhāga śivanāmasahasrakam .. 30..
idaṁ tu saṁpradāsyāmi tena sarvārthamāpsyasi .
sūta uvācha ..
ityuktvā pradadau tasmai śivanāmasahasrakam .. 31..
vedasārābhidhaṁ nityaṁ śivapratyakṣakārakam .
uktaṁ cha tena rāma tvaṁ japa nityaṁ divāniśam .. 32..
tatḥ prasanno bhagavānmahāpāśupatāstrakam .
tubhyaṁ dāsyati tena tvaṁ śatrūnhatvāpsyasi priyām .. 33..
tasyaivāstrasya māhātmyātsamudraṁ śoṣayiṣyasi .
saṁhārakāle jagatāmastraṁ tatpārvatīpateH .. 34..
tadalābhe dānavānāṁ jayastava sudurlabhḥ .
tasmāllabdhaṁ tadevāstraṁ śaraṇaṁ yāhi śaṁkaram .. 35..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 ..

Глава 4

Глава 5

Глава 6

Глава 7

Глава 8

Глава 9

Глава 10

Глава 11

Глава 12

Глава 13

Глава 14

Глава 15

Глава 16

См. также