Śiva-gītā: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 484: Строка 484:


== Глава 6 ==
== Глава 6 ==
atha ṣaṣṭho'dhyāyḥ .. <br /> <br />
śrīrāma uvācha .. <br />
bhagavannatra me chitraṁ mahadetatprajāyate . <br />
śuddhasphaṭikasaṁkāśastrinetraśchandraśekharḥ .. 1.. <br />
mūrtastvaṁ tu parichChinnākṛtiH puruṣarūpadhṛk . <br />
ambayā sahito'traiva ramase pramathaiH saha .. 2.. <br />
tvaṁ kathaṁ pañchabhūtādi jagadetachcharācharam . <br />
tadbrūhi girijākānta mayi te'nugraho yadi .. 3.. <br />
śrībhagavānuvācha .. <br />
sādhu pṛṣṭaṁ mahābhāga durjñeyamamarairapi. <br />
tatpravakṣyāmi te bhaktyā brahmacharyeṇa suvrata .. 4.. <br />
pāraṁ yāsyasyanāyāsādyena saṁsāranīradheH . <br />
dṛśyante pañchabhūtāni ye cha lokāśchaturdaśa .. 5.. <br />
samudrāH sarito devā rākṣasā ṛṣayastathā . <br />
dṛśyante yāni chānyāni sthāvarāṇi charāṇi cha .. 6.. <br />
gandharvāH pramathā nāgāH sarve te madvibhūtayḥ . <br />
purā brahmādayo devā draṣṭukāmā mamākṛtim .. 7.. <br />
maṁdaraṁ prayayuH sarve mama priyataraṁ girim . <br />
stutvā prāñjalayo devā māṁ tadā puratḥ sthitāH .. 8.. <br />
tāndṛṣṭvātha mayā devān līlākulitachetasḥ . <br />
teṣāmapahṛtaṁ jñānaṁ brahmādīnāṁ divaukasām .. 9.. <br />
atha te'pahṛtajñānā māmāhuH ko bhavāniti . <br />
athābruvamahaṁ devānahameva purātanḥ .. 10.. <br />
āsaṁ prathamamevāhaṁ vartāmi cha sureśvarāH . <br />
bhaviṣyāmi cha loke'sminmatto nānyasti kaśchana .. 11.. <br />
vyatiriktaṁ cha matto'sti nānyatkiñchitsureśvarāH . <br />
nityo'nityo'hamanagho brahmaṇāṁ brahmaṇaspatiH .. 12.. <br />
dakṣiṇāñcha udañcho'haṁ prāñchḥ pratyañcha eva cha . <br />
adhaśchordhvaṁ cha vidiśo diśaśchāhaṁ sureśvarāH .. 13.. <br />
sāvitrī chāpi gāyatrī strī pumānapumānapi . <br />
triṣṭubjagatyanuṣṭup cha paṁktiśChandastrayīmayḥ .. 14.. <br />
satyo'haṁ sarvagḥ śāntastretāgnirgauryahaṁ guruH . <br />
gauryahaṁ gahvaraṁ chāhaṁ dyaurahaṁ jagatāṁ vibhuH .. 15.. <br />
jyeṣṭhḥ sarvasuraśreṣṭho variṣṭho'hamapāṁpatiH . <br />
āryo'haṁ bhagavānīśastejo'haṁ chādirapyaham .. 16.. <br />
ṛgvedo'haṁ yajurvedḥ sāmavedo'hamātmabhūH . <br />
atharvaṇaścha mantro'haṁ tathā chāṅgiraso varḥ .. 17.. <br />
itihāsapurāṇāni kalpo'haṁ kalpavānaham . <br />
nārāśaṁsī cha gāthāhaṁ vidyopaniṣado'smyaham .. 18.. <br />
ślokāH sūtrāṇi chaivāhamanuvyākhyānameva cha . <br />
vyākhyānāni parā vidyā iṣṭaṁ hutamathāhutiH .. 19.. <br />
dattādattamayaṁ lokḥ paraloka'hamakṣarḥ . <br />
kṣarḥ sarvāṇi bhūtāni dāntiH śāntirahaṁ khagḥ .. 20.. <br />
guhyo'haṁ sarvavedeṣu āraṇyohamajo'pyaham . <br />
puṣkaraṁ cha pavitraṁ cha madhyaṁ chāhamatḥ param .. 21.. <br />
bahiśchāhaṁ tathā chāntḥ purastādahamavyayḥ . <br />
jyotiśchāhaṁ tamaśchāhaṁ tanmātrāṇīndriyāṇyaham .. 22.. <br />
buddhiśchāhamahaṁkāro viṣayāṇyahameva hi . <br />
brahmā viṣṇurmaheśohamumā skando vināyakḥ .. 23.. <br />
indro'gniścha yamaśchāhaṁ nirṛtirvaruṇo'nilḥ . <br />
kubero'haṁ tatheśāno bhūrbhuvḥ svarmaharjanḥ .. 24.. <br />
tapḥ satyaṁ cha pṛthivī chāpastejo'nilo'pyaham . <br />
ākāśo'haṁ raviH somo nakṣatrāṇi grahāstathā .. 25.. <br />
prāṇḥ kālastathā mṛtyuramṛtaṁ bhūtamapyaham . <br />
bhavyaṁ bhaviṣyatkṛtsnaṁ cha viśvaṁ sarvātmako'pyaham .. 26.. <br />
omādau cha tathā madhye bhūrbhuvḥ svastathaiva cha . <br />
tato'haṁ viśvarūpo'smi śīrṣaṁ cha japatāṁ sadā .. 27.. <br />
aśitaṁ pāyitaṁ chāhaṁ kṛtaṁ chākṛtamapyaham . <br />
paraṁ chaivāparaṁ chāhamahaṁ sarvaparāyaṇḥ .. 28.. <br />
ahaṁ jagaddhitaṁ divyamakṣaraṁ sūkṣmamavyayam . <br />
prājāpatyaṁ pavitraṁ cha saumyamagrāhyamagriyam .. 29.. <br />
ahamevopasaṁhartā mahāgrāsaujasāṁ nidhiH . <br />
hṛdi yo devatātvena prāṇatvena pratiṣṭhitḥ .. 30.. <br />
śiraśchottarato yasya pādau dakṣiṇatastathā . <br />
yaścha sarvottarḥ sākṣādoṅkāro'haṁ trimātrakḥ .. 31.. <br />
ūrdhvaṁ chonnāmahe yasmādadhaśchāpanayāmyaham . <br />
tasmādoṅkāra evāhameko nityḥ sanātanḥ .. 32.. <br />
ṛcho yajūṁṣi sāmāni yo brahmā yajñakarmaṇi . <br />
praṇāmahe brāhmaṇebhyastenāhaṁ praṇavo matḥ .. 33.. <br />
sneho yathā māṁsapiṇḍaṁ vyāpnoti vyāpyayatyapi . <br />
sarvān lokānahaṁ tadvatsarvavyāpī tato'smyaham .. 34.. <br />
brahmā hariścha bhagavānādyantaṁ nopalabdhavān . <br />
tato'nye cha surā yasmādananto'hamitīritḥ .. 35.. <br />
garbhajanmajarāmṛtyusaṁsārabhavasāgarāt . <br />
tārayāmi yato bhaktaṁ tasmāttāro'hamīritḥ .. 36.. <br />
chaturvidheṣu deheṣu jīvatvena vasāmyaham . <br />
sūkṣmo bhūtvā cha hṛddeśe yattatsūkṣmaṁ prakīrtitḥ .. 37.. <br />
mahātamasi magnebhyo bhaktebhyo yatprakāśaye . <br />
vidyudvadatulaṁ rūpaṁ tasmādvidyutamasmyaham .. 38.. <br />
eka eva yato lokān visṛjāmi sṛjāmi cha . <br />
vivāsayāmi gṛhṇāmi tasmādeko'hamīśvarḥ .. 39.. <br />
na dvitīyo yatastasthe turīyaṁ brahma yatsvayam . <br />
bhūtānyātmani saṁhṛtya chaiko rudro vasāmyaham .. 40.. <br />
sarvāṁllokānyadīśehamīśinībhiścha śaktibhiH . <br />
īśānamasya jagatḥ svardṛśaṁ chakṣurīśvaram .. 41.. <br />
īśānaśchāsmi jagatāṁ sarveṣāmapi sarvadā . <br />
īśānḥ sarvavidyānāṁ yadīśānastato'smyaham .. 42.. <br />
sarvabhāvānnirīkṣe'hamātmajñānaṁ nirīkṣaye . <br />
yogaṁ cha gamaye tasmādbhagavānmahato matḥ .. 43.. <br />
ajasraṁ yachcha gṛhṇāmi visṛjāmi sṛjāmi cha . <br />
sarvāṁllokānvāsayāmi tenāhaṁ vai maheśvarḥ .. 44.. <br />
mahatyātmajñānayogaiśvarye yastu mahīyate . <br />
sarvān bhāvān parityajya mahādevaścha so'smyaham .. 45.. <br />
eṣo'smi devḥ pradiśo nu sarvāH pūrvo hi jātosmyahameva garbhe . <br />
ahaṁ hi jātaścha janiṣyamāṇḥ pratyagjanastiṣṭhati sarvatomukhḥ .. 46.. <br />
viśvataśchakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt . <br />
saṁvāhubhyāṁ dhamati saṁpatatrairdyāvābhūmī janayandeva ekḥ .. 47.. <br />
vālāgramātraṁ hṛdayasya madhye viśvaṁ devaṁ jātavedaṁ vareṇyam . <br />
māmātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiH śāśvatī netareṣām .. 48.. <br />
ahaṁ yonimadhitiṣṭhāmi chaiko mayedaṁ pūrṇaṁ pañchavidhaṁ cha sarvam . <br />
māmīśānaṁ puruṣaṁ devamīḍyaṁ viditvā nichāyyemāṁ śāntimatyantameti .. 49.. <br />
prāṇeṣvantarmanaso liṅgamāhurasminkrodhouā cha tṛṣṇā kṣamā cha . <br />
tṛṣṇāṁ hitvā hetujālasya mūlaṁ buddhyā chittaṁ sthāpayitvā mayīha . <br />
evaṁ ye māṁ dhyāyamānā bhajaṁte teṣāṁ śāntiH śāśvatī netareṣām .. 50.. <br />
yato vācho nivartante aprāpya manasā saha . <br />
ānandaṁ brahma māṁ jñātvā na bibheti kutaśchana .. 51.. <br />
śrutveti devā madvākyaṁ kaivalyajñānamuttamam . <br />
japanto mama nāmāni mama dhyānaparāyaṇāH .. 52.. <br />
sarve te svasvadehānte matsāyujyaṁ gatāH purā . <br />
tato'gre paridṛśyante padārthā madvibhūtayḥ .. 53.. <br />
mayyeva sakalaṁ jātaṁ mayi sarvaṁ pratiṣṭhitam . <br />
mayi sarvaṁ layaṁ yāti tadbrahmādvayamasmyaham .. 54.. <br />
aṇoraṇīyānahameva tadvanmahānahaṁ viśvamahaṁ viśuddhḥ . <br />
purātano'haṁ puruṣo'hamīśo hiraṇmayo'haṁ śivarūpamasmi .. 55.. <br />
apāṇipādo'hamachintyaśaktiH paśyāmyachakṣuH sa śṛṇomyakarṇḥ . <br />
ahaṁ vijānāmi viviktarūpo na chāsti vettā mama chitsadāham .. 56.. <br />
vedairaśeṣairahameva vedyo vedāntakṛdvedavideva chāham . <br />
na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti .. 57.. <br />
na bhūmirāpo na cha vahnirasti na chānilo me'sti na me nabhaścha . <br />
evaṁ viditvā evaṁ māṁ tattvato vetti yastu rāma mahāmte paramātmarūpaṁ guhāśayaṁ niṣkalamadvitīyam.. 58.. <br />
samastasākṣiṁ sadasadvihīnḥ prayāti śuddhaṁ parmātmarūpam .. 59.. <br />
evaṁ māṁ tattvato vetti yastu rāma mahāmate . <br />
sa eva nānya lokeṣu kaivalyaphalamaśnute .. 60.. <br /> <br />
iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vibhūtiyogo nāma ṣaṣṭho'dhyāyḥ .. 6 ..
== Глава 7 ==
== Глава 7 ==
== Глава 8 ==
== Глава 8 ==

Версия 17:31, 1 июня 2013

Shiva-gita.jpg

.. śiva gītā ..

atha śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu .
brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde ..

  1. śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 .. 40
  2. vairāgyopadeśo nāma dvitīyo'dhyāyḥ .. 2 .. 43
  3. virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 .. 35
  4. śivapradurbhāvākhyḥ nāma chaturtho'dhyāyḥ .. 4 .. 52
  5. rāmāya varapradānaṁ nāma pañchamo'dhyāyḥ .. 5 .. 41
  6. vibhūtiyogo nāma ṣaṣṭho'dhyāyḥ .. 6 .. 60
  7. viśvarūpadarśanaṁ nāma saptamo'dhyāyḥ .. 7 .. 47
  8. piṇḍotpattikathanaṁ nāma aṣṭamo'dhyāyḥ .. 8 .. 70
  9. dehasvarūpanirṇayo nāma navamo'dhyāyḥ .. 9 .. 51
  10. jīvasvarūpakathanaṁ nāma daśamo'dhyāyḥ .. 10 .. 63
  11. jīvagatyādinirūpaṇaṁ nāma ekādaśo'dhyāyḥ .. 11 .. 45
  12. upāsanājñānaphalaṁ nāma dvādaśo'dhyāyḥ .. 12 .. 42
  13. mokṣayogo nāma trayodaśo'dhyāyḥ .. 13 .. 38
  14. pañchakośopapādanaṁ nāma chaturdaśo'dhyāyḥ .. 14 .. 45
  15. bhaktiyogo nāma pañchadaśo'dhyāyḥ .. 15 .. 42
  16. gītādhikārinirūpaṇaṁ nāma ṣoḍaśo'dhyāyḥ .. 16 .. 69

Глава 1

.. śiva gītā ..

atha prathamo'dhyāyḥ .

sūta uvācha ..
athātḥ saṁpravakṣyāmi śuddhaṁ kaivalyamuktidam .
anugrahānmaheśasya bhavaduHkhasya bheṣajam .. 1..
na karmaṇāmanuṣṭhānairna dānaistapasāpi vā .
kaivalyaṁ labhate martyḥ kiṁtu jñānena kevalam .. 2..
rāmāya daṇḍakāraṇye pārvatīpatinā purā .
yā proktā śivagītākhyā guhyādguhyatamā hi sā .. 3..
yasyāH śravaṇamātreṇa nṛṇāṁ muktirdhruvaṁ bhavet .
purā sanatkumārāya skandenābhihitā hi sā .. 4..
sanatkumārḥ provācha vyāsāya munisattamāH .
mahyaṁ kṛpātirekeṇa pradadau bādarāyaṇḥ .. 5..
uktaṁ cha tena kasmaichinna dātavyamidaṁ tvayā .
sūtaputrānyathā devāH kṣubhyanti cha śapanti cha .. 6..
atha pṛṣṭo mayā viprā bhagavānbādarāyaṇḥ .
bhagavandevatāH sarvāH kiṁ kṣubhyanti śapanti cha .. 7..
tāsāmatrāsti kā hāniryayā kupyanti devatāH .
pārāśaryo'tha māmāha yatpṛṣṭaṁ śṛṇu vatsa tat .. 8..
nityāgnihotriṇo viprāH saṁti ye gṛhamedhinḥ .
ta eva sarvaphaladāH surāṇāṁ kāmadhenavḥ .. 9..
bhakṣyaṁ bhojyaṁ cha peyaṁ cha yadyadiṣṭaṁ suparvaṇām .
agnau hutena haviṣā satsarvaṁ labhyate divi .. 10..
nānyadasti sureśānāmiṣṭasiddhipradaṁ divi .
dogdhrī dhenuryathā nītā duHkhadā gṛhamedhinām .. 11..
tathaiva jñānavānvipro devānāṁ duHkhado bhavet .
tridaśāstena vighnanti praviṣṭā viṣayaṁ nṛṇām .. 12..
tato na jāyate bhaktiH śive kasyāpi dehinḥ .
tasmādaviduṣāṁ naiva jāyate śūlapāṇinḥ .. 13..
yathākathaṁchijjātāpi madhye vichChidyate nṛṇām .
jātaṁ vāpi śivajñānaṁ na viśvāsaṁ bhajatyalam .. 14..
ṛṣaya ūchuH ..
yadyevaṁ devatā vighnamācharanti tanūbhṛtām .
pauruṣaṁ tatra kasyāsti yena muktirbhaviṣyati .. 15..
satyaṁ sūtātmaja brūhi tatropāyo'sti vā na vā ..
sūta uvācha ..
koṭijanmārjitaiH puṇyaiH śive bhaktiH prajāyate .. 16..
iṣṭāpūrtādikarmāṇi tenācharati mānavḥ .
śivārpaṇadhiyā kāmānparityajya yathāvidhi .. 17..
anugrahāttena śaṁbhorjāyate sudṛḍho narḥ .
tato bhītāH palāyante vighnaṁ hitvā sureśvarāH .. 18..
jāyate tena śuśrūṣā charite chandramaulinḥ .
śṛṇvato jāyate jñānaṁ jñānādeva vimuchyate .. 19..
bahunātra vimuktena yasya bhaktiH śive dṛḍhā .
mahāpāpopapāpaughakoṭigrasto'pi muchyate .. 20..
anādareṇa śāṭhyena parihāsena māyayā .
śivabhaktirataśchetsyādantyajo'pi vimuchyate .. 21..
evaṁ bhaktiścha sarveṣāṁ sarvadā sarvatomukhī .
tasyāṁ tu vidyamānāyāṁ yastu martyo na muchyate .. 22..
saṁsārabandhanāttasmādanyḥ ko vāsti mūḍhadhīH .
niyamādyastu kurvīta bhaktiṁ vā drohameva vā .. 23..
tasyāpi chetprasanno'sau phalaṁ yachChati vāñChitam .
ṛddhaṁ kiṁchitsamādāya kṣullakaṁ jalameva vā .. 24..
yo datte niyamenāsau tasmai datte jagat{}trayam .
tatrāpyaśakto niyamānnamaskāraṁ pradakṣiṇām .. 25..
yḥ karoti maheśasya tasmai tuṣṭo bhavechChivḥ .
pradakṣiṇāsvaśakto'pi yḥ svānte chintayechChivam .. 26..
gachChansamupaviṣṭo vā tasyābhīṣṭaṁ prayachChati .
chandanaṁ bilvakāṣṭhasya puṣpāṇi vanajānyapi .. 27..
phalāni tādṛśānyeva yasya prītikarāṇi vai .
duṣkaraṁ tasya sevāyāṁ kimasti bhuvanatraye .. 28..
vanyeṣu yādṛśī prītirvartate parameśituH .
uttameṣvapi nāstyeva tādṛśī grāmajeṣvapi .. 29..
taṁ tyaktvā tādṛśaṁ devaṁ yḥ sevetānyadevatām .
sa hi bhāgīrathīṁ tyaktvā kāṅkṣate mṛgatṛṣṇikām .. 30..
kiṁtu yasyāsti duritaṁ koṭijanmasu saṁchitam .
tasya prakāśate nāyamartho mohāndhachetasḥ .. 31..
na kālaniyamo yatra na deśasya sthalasya cha .
yatrāsya chitraṁ ramate tasya dhyānena kevalam .. 32..
ātmatvena śivasyāsau śivasāyujyamāpnuyāt .
atisvalpatarāyuH śrīrbhūteśāṁśādhipo'pi yḥ .. 33..
sa tu rājāhamasmīti vādinaṁ hanti sānvayam .
kartāpi sarvalokānāmakṣayaiśvaryavānapi .. 34..
śivḥ śivo'hamasmīti vādinaṁ yaṁ cha kañchana .
ātmanā saha tādātmyabhāginaṁ kurute bhṛśam .. 35..
dharmārthakāmamokṣāṇāṁ pāraṁ yasyātha yena vai .
munayastatpravakṣyāmi vrataṁ pāśupatābhidham .. 36..
kṛtvā tu virajāṁ dīkṣāṁ bhūtirudrākṣadhāriṇḥ .
japanto vedasārākhyaṁ śivanāmasahasrakam .. 37..
saṁtyajya tena martyatvaṁ śaivīṁ tanumavāpsyatha .
tatḥ prasanno bhagavāñChaṁkaro lokaśaṁkarḥ .. 38..
bhavatāṁ dṛśyatāmetya kaivalyaṁ vḥ pradāsyati .
rāmāya daṇḍakāraṇye yatprādātkumbhasaṁbhavḥ .. 39..
tatsarvaṁ vḥ pravakṣyāmi śṛṇudhvaṁ bhaktiyoginḥ .. 40..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivabhaktyutkarṣanirūpaṇaṁ nāma prathamo'dhyāyḥ .. 1 ..

Глава 2

atha dvitīyo'dhyāyḥ ..

ṛṣaya ūchuH ..
kimarthamāgato'gastyo rāmachandrasya sannidhim .
kathaṁ vā virajāṁ dīkṣāṁ kārayāmāsa rāghavam .
tatḥ kimāptavān rāmḥ phalaṁ tadvaktumarhasi .. 1..
sūta uvācha ..
rāvaṇena yadā sītā'pahṛtā janakātmajā .
tadā viyogaduHkhena vilapannāsa rāghavḥ .. 2..
nirnidro nirahaṁkāro nirāhāro divāniśam .
moktumaichChattatḥ prāṇānsānujo raghunandanḥ .. 3..
lopāmudrāpatirjñātvā tasya sannidhimāgamat .
atha taṁ bodhayāmāsa saṁsārāsāratāṁ muniH .. 4..
agastya uvācha ..
kiṁ viṣīdasi rājendra kāntā kasya vichāryatām .
jaḍḥ kiṁ nu vijānāti deho'yaṁ pāñchabhautikḥ .. 5..
nirlepḥ paripūrṇaścha sachchidānandavigrahḥ .
ātmā na jāyate naiva mriyate na cha duHkhabhāk .. 6..
sūryo'sau sarvalokasya chakṣuṣṭvena vyavasthitḥ .
tathāpi chākṣuṣairdoṣairna kadāchidvilipyate .. 7..
sarvabhūtāntarātmāpi tadvad{}dṛśyairna lipyate .
deho'pi malapiṇḍo'yaṁ muktajīvo jaḍātmakḥ .. 8..
dahyate vahninā kāṣṭhaiH śivādyairbhakṣyate'pi vā .
tathāpi naiva jānāti virahe tasya kā vyathā .. 9..
suvarṇagaurī dūrvāyā dalavachChyāmalāpi vā .
pīnottuṅgastanābhogabhugnasūkṣmavalagnikā .. 10..
bṛhannitambajaghanā raktapādasaroruhā .
rākāchandramukhī bimbapratibimbaradachChadā .. 11..
nīlendīvaranīkāśanayanadvayaśobhitā .
mattakokilasa.ṇllāpā mattadviradagāminī .. 12..
kaṭākṣairanugṛhṇāti māṁ pañcheṣuśarottamaiH .
iti yāṁ manyate mūḍha sa tu pañcheṣuśāsitḥ .. 13..
tasyāvivekaṁ vakṣyāmi śṛṇuṣvāvahito nṛpa .
na cha strī na pumāneṣa naiva chāyaṁ napuṁsakḥ .. 14..
amūrtḥ puruṣḥ pūrṇo draṣṭā dehī sa jīvinḥ .
yā tanvaṅgī mṛdurbālā malapiṇḍātmikā jaḍā .. 15..
sā na paśyati yatkiṁchinna śṛṇoti na jighrati .
charmamātrā tanustasyā buddhvā tyakṣasva rāghava .. 16..
yā prāṇādadhikā saiva haṁta te syād{}ghṛṇāspadam .
jāyante yadi bhūtebhyo dehinḥ pāñchabhautikāH .. 17..
ātmā yadekalasteṣu paripūrṇḥ sanātanḥ .
kā kāntā tatra kḥ kāntḥ sarva eva sahodarāH .. 18..
nirmitāyāṁ gṛhāvalyāṁ tadavachChinnatāṁ gatam .
nabhastasyāṁ tu dagdhāyāṁ na kāṁchitkṣatimṛchChati .. 19..
tadvadātmāpi deheṣu paripūrṇḥ sanātanḥ .
hanyamāneṣu teṣveva sa svayaṁ naiva hanyate .. 20..
hantā chenmanyate hantuṁ hataśchenmanyate hatam .
tāvubhau na vijānīto nāyaṁ hanti na hanyate .. 21..
asmānnṛpātiduHkhena kiṁ khedasyāsti kāraṇam .
svasvarūpaṁ viditvedaṁ duHkhaṁ tyaktvā sukhī bhava .. 22..
rāma uvācha ..
mune dehasya no duHkhaṁ naiva chetparamātmanḥ .
sītāviyogaduHkhāgnirmāṁ bhasmīkurute katham .. 23..
sadā'nubhūyate yo'rthḥ sa nāstīti tvayeritḥ .
jāyātāṁ tatra viśvāsḥ kathaṁ me munipuṅgava .. 24..
anyo'tra nāsti ko bhoktā yena jantuH pratapyate .
sukhasya vāpi duHkhasya tadbrūhi munisattama .. 25..
agastya uvācha ..
durjñeyā śāṁbhavī māyā tayā saṁmohyate jagat .
māyā tu prakṛtiṁ vidyānmāyinaṁ tu maheśvaram .26..
tasyāvayavabhūtaistu vyāptaṁ sarvamidaṁ jagat.
satyajñānātmako'nanto vibhurātmā maheśvarḥ .. 27..
tasyaivāṁśo jīvaloke hṛdaye prāṇināṁ sthitḥ .
visphuliṅgā yathā vahnerjāyante kāṣṭhayogatḥ .. 28..
anādikarmasaṁbaddhāstadvadaṁśā maheśituH .
anādivāsanāyuktāH kṣetrajñā iti te smṛtāH .. 29..
mano buddhirahaṁkāraśchittaṁ cheti chatuṣṭayam .
antḥkaraṇamityāhustatra te pratibimbitāH .. 30..
jīvatvaṁ prāpnuyuH karmaphalabhoktāra eva te .
tato vaiṣayikaṁ teṣāṁ sukhaṁ vā duHkhameva vā .. 31..
ta eva bhuñjate bhogāyatane'smin śarīrake .
sthāvaraṁ jaṅgamaṁ cheti dvividhaṁ vapuruchyate .. 32..
sthāvarāstatra dehāH syuH sūkṣmā gulmalatādayḥ .
aṇḍajāH svedajāstadvadudbhijjā iti jaṅgamāH .. 33..
yonimanye prapadyante śarīratvāya dehinḥ .
sthāṇumanye'nusaṁyanti yathākarma yathāśrutam/x .. 34..
sukhyahaṁ duHkhyahaṁ cheti jīva evābhimanyate .
nirlepo'pi paraṁ jyotirmohitḥ śaṁbhumāyayā .. 35..
kāmḥ krodhastathā lobho mado mātsaryameva cha .
mohaśchetyariṣaḍ{}vargamahaṁkāragataṁ viduH .. 36..
sa eva badhyate jīvḥ svapnajāgradavasthayoH .
suṣuptau tadabhāvāchcha jīvḥ śaṁkaratāṁ gatḥ .. 37..
sa eva māyāsaṁspṛṣṭḥ kāraṇaṁ sukhaduHkhayoH .
śukto rajatavadviśvaṁ māyayā dṛśyate śive .. 38..
tato vivekajñānena na ko'pyatrāsti duHkhabhāk .
tato virama duHkhāttvaṁ kiṁ mudhā paritapyase .. 39..
śrīrāma uvācha ..
mune sarvamidaṁ tathyaṁ yanmadagre tvayeritam .
tathāpi na jahātyetatprārabdhādṛṣṭamulbaṇam .. 40..
mattaṁ kuryādyathā madyaṁ naṣṭāvidyamapi dvijam .
tadvatprārabdhabhogo'pi na jahāti vivekinam .. 41..
tatḥ kiṁ bahunoktena prārabdhasachivḥ smarḥ .
bādhate māṁ divārātramahaṁkāro'pi tādṛśḥ .. 42..
atyantapīḍito jīvḥ sthūladehaṁ vimuñchati .
tasmājjīvāptaye mahyamupāyḥ kriyatāṁ dvija .. 43..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vairāgyopadeho nāma dvitīyo'dhyāyḥ .. 2 ..

Глава 3

atha tṛtīyo'dhyāyḥ ..

agastya uvācha ..
na gṛhṇāti vachḥ pathyaṁ kāmakrodhādipīḍitḥ .
hitaṁ na rochate tasya mumūrṣoriva bheṣajam .. 1..
madhyesamudraṁ yā nītā sītā daityena māyinā .
āyāsyati naraśreṣṭha sā kathaṁ tava saṁnidhim .. 2..
badhyante devatāH sarvā dvāri markaṭayūthavat .
kiṁ cha chāmaradhāriṇyo yasya saṁti surāṅganāH .. 3..
bhuṅkte trilokīmakhilāṁ yḥ śaṁbhuvaradarpitḥ .
niṣkaṇṭakaṁ tasya jayḥ kathaṁ tava bhaviṣyati .. 4..
indrajinnāma putro yastasyāstīśavaroddhatḥ .
tasyāgre saṁgare devā bahuvāraṁ palāyitāH .. 5..
kumbhakarṇāhvayo bhrātā yasyāsti surasūdanḥ .
anyo divyāstrasaṁyuktaśchirajīvī bibhīṣaṇḥ .. 6..
durgaṁ yasyāsti laṁkākhyaṁ durjeyaṁ devadānavaiH .
chaturaṅgabalaṁ yasya vartate koṭisaṁkhyayā .. 7..
ekākinā tvayā jeyḥ sa kathaṁ nṛpanandana .
ākāṁkṣate kare dhartuṁ bālaśchandramasaṁ yathā .
tathā tvaṁ kāmamohena jayaṁ tasyābhivāñChasi .. 8..
śrīrāma uvācha ..
kṣatriyo'haṁ muniśreṣṭha bhāryā me rakṣasā hṛtā .
yadi taṁ na nihanmyāśu jīvane me'sti kiṁ phalam .. 9..
ataste tattvabodhena na me kiṁchitprayojanam .
kāmakrodhādayḥ sarve dahantyete tanuṁ mama .. 10..
ahaṁkāro'pi me nityaṁ jīvanaṁ hantumudyatḥ .
hṛtāyāṁ nijakāntāyāṁ śatruṇā'vamatasya vā .. 11..
yasya tattvabubhutsā syātsa loke puruṣādhamḥ .
tasmāttasya vadhopāyaṁ laṅghayitvāmbudhiṁ raṇe .. 12..
agastya uvācha ..
evaṁ chechCharaṇaṁ yāhi pārvatīpatimavyayam .
sa chetprasanno bhagavānvāñChitārthaṁ pradāsyati .. 13..
devairajeyḥ śakrādyairhariṇā brahmaṇāpi vā .
sa te vadhyḥ kathaṁ vā syāchChaṁkarānugrahaṁ vinā ..
atastvāṁ dīkṣayiṣyāmi virajāmārgamāśritḥ .
tena mārgena martyatvaṁ hitvā tejomayo bhava .. 15..
yena hatvā raṇe śatrūnsarvānkāmāanavāpsyasi .
bhuktvā bhūmaṇḍale chānte śivasāyujyamāpsyasi .. 16..
sūta uvācha ..
atha praṇamya rāmastaṁ daṇḍavanmunisattamam .
uvācha duHkhanirmuktḥ prahṛṣṭenāntarātmanā .. 17..
śrīrāma uvācha ..
kṛtārtho'haṁ mune jāto vāñChitārtho mamāgatḥ .
pītāmbudhiH prasannastvaṁ yadi me kimu durlabham .
atastvaṁ virajāṁ dīkṣāṁ brūhi me munisattama .. 18..
agastya uvācha ..
śuklapakṣe chaturdaśyāmaṣṭamyāṁ vā viśeṣatḥ .
ekādaśyāṁ somavāre ārdrāyāṁ vā samārabhet .. 19..
yaṁ vāyumāhuryaṁ rudraṁ yamagniṁ parameśvaram .
parātparataraṁ chāhuH parātparataraṁ śivam .. 20..
brahmaṇo janakaṁ viṣṇorvahnervāyoH sadāśivam .
dhyātvāgninā'vasathyāgniṁ viśodhya cha pṛthakpṛthak .. 21..
pañchabhūtāni saṁyamya dhyātvā guṇavidhikramāt .
mātrāH pañcha chatasraścha trimātrādistatḥ param .. 22..
ekamātramamātraṁ hi dvādaśāntaṁ vyavasthitam .
sthityāṁ sthāpyāmṛto bhūtvā vrataṁ pāśupataṁ charet .. 23..
idaṁ vrataṁ pāśupataṁ kariṣyāmi samāsatḥ .
prātarevaṁ tu saṁkalpya nidhāyāgniṁ svaśākhayā .. 24..
upoṣitḥ śuchiH snātḥ śuklāmbaradharḥ svayam .
śuklayajñopavītaścha śuklamālyānulepanḥ .. 25..
juhuyādvirajāmantraiH prāṇāpānādibhistatḥ .
anuvākāntamekāgrḥ samidājyacharūnpṛthak .. 26..
ātmanyagniṁ samāropya yāte agneti maṁtratḥ .
bhasmādāyāgnirityādyairvimṛjyāṅgāni saṁspṛśet .. 27..
bhasmachChanno bhavedvidvānmahāpātakasaṁbhavaiH .
pāpairvimuchyate satyaṁ muchyate cha na saṁśayḥ .. 28..
vīryamagneryato bhasma vīryavānbhasmasaṁyutḥ .
bhasmasnānarato vipro bhasmaśāyī jitendriyḥ .. 29..
sarvapāpavinirmuktḥ śivasāyujyamāpnuyāt .
evaṁ kuru mahābhāga śivanāmasahasrakam .. 30..
idaṁ tu saṁpradāsyāmi tena sarvārthamāpsyasi .
sūta uvācha ..
ityuktvā pradadau tasmai śivanāmasahasrakam .. 31..
vedasārābhidhaṁ nityaṁ śivapratyakṣakārakam .
uktaṁ cha tena rāma tvaṁ japa nityaṁ divāniśam .. 32..
tatḥ prasanno bhagavānmahāpāśupatāstrakam .
tubhyaṁ dāsyati tena tvaṁ śatrūnhatvāpsyasi priyām .. 33..
tasyaivāstrasya māhātmyātsamudraṁ śoṣayiṣyasi .
saṁhārakāle jagatāmastraṁ tatpārvatīpateH .. 34..
tadalābhe dānavānāṁ jayastava sudurlabhḥ .
tasmāllabdhaṁ tadevāstraṁ śaraṇaṁ yāhi śaṁkaram .. 35..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde virajādīkṣānirūpaṇaṁ nāma tṛtīyo'dhyāyḥ .. 3 ..

Глава 4

atha chaturtho'dhyāyḥ ..

sūta uvācha ..
evamuktvā muniśreṣṭha gate tasminnijāśramam .
atha rāmagirau rāmastasmingodāvarītaṭe .. 1..
śivaliṅgaṁ pratiṣṭhāpya kṛtvā dīkṣāṁ yathāvidhi .
bhūtibhūṣitasarvāṅgo rudrākṣābharaṇairyutḥ .. 2..
abhiṣichya jalaiH puṇyairgautamīsindhusaṁbhavaiH .
archayitvā vanyapuṣpaistadvadvanyaphalairapi .. 3..
bhasmachChanno bhasmaśāyī vyāghracharmāsane sthitḥ .
nāmnāṁ sahasraṁ prajapannaktaṁdivamananyadhīH .. 4..
māsamekaṁ phalāhāro māsaṁ parṇāśanḥ sthitḥ .
māsamekaṁ jalāhāro māsaṁ cha pavanāśanḥ .. 5..
śānto dāntḥ prasannātmā dhyāyannevaṁ maheśvaram .
hṛtpaṅkaje samāsīnamumādehārdhadhāriṇam .. 6..
chaturbhujaṁ trinayanaṁ vidyutpiṅgajaṭādharam .
koṭisūryapratīkāśaṁ chandrakoṭisuśītalam .. 7..
sarvābharaṇasaṁyuktaṁ nāgayajñopavītinam .
vyāghracharmāmbaradharaṁ varadābhayadhāriṇam .. 8..
vyāghracharmottarīyaṁ cha surāsuranamaskṛtam .
pañchavaktraṁ chandramauliṁ triśūlaḍamarūdharam .. 9..
nityaṁ cha śāśvataṁ śuddhaṁ dhruvamakṣaramavyayam .
evaṁ nityaṁ prajapato gataṁ māsachatuṣṭayam .. 10..
atha jāto mahānādḥ pralayāmbudabhīṣaṇḥ .
samudramathanodbhūtamandarāvanibhṛd{}dhvaniH .. 11..
rudrabāṇāgnisaṁdīptabhraśyattripuravibhramḥ .
tamākarṇyātha saṁbhrānto yāvatpaśyati puṣkaram .. 12..
tāvadevo mahātejo samasyāsītpuro dvijāH .
tejasā tena saṁbhrānto nāpaśyatsa diśo daśa .. 13..
andhīkṛtekṣaṇastūrṇaṁ mohaṁ yāto nṛpātmajḥ .
vichintya tarkayāmāsa daityamāyāṁ dvijeśvarāH .. 14..
athotthāya mahāvīrḥ sajjaṁ kṛtvā svakaṁ dhanuH .
avidhyanniśitairbāṇairdivyāstrairabhimantritaiH .. 15..
āgneyaṁ vāruṇaṁ saumyaṁ mohanaṁ saurapārvatam .
viṣṇuchakraṁ mahāchakraṁ kālachakraṁ cha vaiṣṇavam .. 16..
raudraṁ pāśupataṁ brāhmaṁ kauberaṁ kuliśānilam .
bhārgavādibahūnyastrāṇyayaṁ prāyuṅkta rāghavḥ .. 17..
tasmiṁstejasi śastrāṇi chāstrānyasya mahīpateH .
vilīnāni mahābhrasya karakā iva nīradhau .. 18..
tatḥ kṣaṇena jajvāla dhanustasya karachchyutam .
tūṇīraṁ chāṅgulitrāṇaṁ godhikāpi mahīpate .. 19..
tad{}dṛṣṭvā lakṣmaṇo bhītḥ papāta bhuvi mūrchChitḥ .
athākiñchitkaro rāmo jānubhyāmavaniṁ gatḥ .. 20..
mīlitākṣo bhayāviṣṭḥ śaṁkaraṁ śaraṇaṁ gatḥ .
svareṇāpyuchcharannuchchaiH śaṁbhornāmasahasrakam .. 21..
śivaṁ cha daṇḍavad{}bhūmau praṇanāma punḥ punḥ .
punaścha pūrvavachchāsīchChabdo diṅmaṇḍalaṁ grasan .. 22..
chachāla vasudhā ghoraṁ parvatāścha chakampire .
tatḥ kṣaṇena śītāṁśuśītalaṁ teja āpatat .. 23..
unmīlitākṣo rāmastu yāvadetatprapaśyati .
tāvaddadarśa vṛṣabhaṁ sarvālaṁkārasaṁyutam .. 24..
pīyūṣamathanod{}bhūtanavanītasya piṇḍavat .
protasvarṇaṁ marakatachChāyaśṛṅgadvayānvitam .. 25..
nīlaratnekṣaṇaṁ hrasvakaṇṭhakambalabhūṣitam .
ratnapalyāṇasaṁyuktaṁ nibaddhaṁ śvetachāmaraiH .. 26..
ghaṇṭikāghargharīśabdaiH pūrayantaṁ diśo daśa .
tatrāsīnaṁ mahādevaṁ śuddhasphaṭikavigraham .. 27..
koṭisūryapratīkāśaṁ koṭiśītāṁśuśītalam.
vyāghracharmāmbaradharaṁ nāgayajñopavītinam .. 28..
sarvālaṁkārasaṁyuktaṁ vidyutpiṅgajaṭādharam .
nīlakaṇṭhaṁ vyāghracharmottarīyaṁ chandraśekharam .. 29..
nānāvidhāyudhodbhāsidaśabāhuṁ trilochanam .
yuvānaṁ puruṣaśreṣṭhaṁ sachchidānandavigraham .. 30..
tatraiva cha sukhāsīnāṁ pūrṇachandranibhānanām .
nīlendīvaradāmābhāmudyanmarakataprabhām .. 31..
muktābharaṇasaṁyuktāṁ rātriṁ tārāñchitāmiva .
vindhyakṣitidharottuṅgakuchabhārabharālasām .. 32..
sadasatsaṁśayāviṣṭamadhyadeśāntarāmbarām .
divyābharaṇasaṁyuktāṁ divyagandhānulepanām .. 33..
divyamālyāmbaradharāṁ nīlendīvaralochanām .
alakodbhāsivadanāṁ tāmbūlagrāsaśobhitām .. 34..
śivāliṅganasaṁjātapulakodbhāsivigrahām .
sachchidānandarūpāḍhyāṁ jaganmātaramambikām .. 35..
saundaryasārasaṁdohāṁ dadarśa raghunandanḥ .
svasvavāhanasaṁyuktānnānāyudhalasatkarān .. 36..
bṛhadrathantarādīni sāmāni parigāyatḥ .
svasvakāntāsamāyuktāndikpālānparitḥ sthitān .. 37..
agragaṁ garuḍārūḍhaṁ śaṁkhachakragadādharam .
kālāmbudapratīkāśaṁ vidyutkāntyā śriyā yutam .. 38..
japantamekamanasā rudrādhyāyaṁ janārdanam .
paśchāchchaturmukhaṁ devaṁ brahmāṇaṁ haṁsavāhanam .. 39..
chaturvaktraiśchaturvedarudrasūktairmaheśvaram .
stuvantaṁ bhāratīyuktaṁ dīrghakūrchaṁ jaṭādharam .. 40..
atharvaśirasā devaṁ stuvantaṁ munimaṇḍalam .
gaṅgāditaṭinīyuktamambudhiṁ nīlavigraham .. 41..
śvetāśvataramantreṇa stuvantaṁ girijāpatim .
anantādimahānāgānkailāsagirisannibhān .. 42..
kaivalyopaniṣatpāṭhānmaṇiratnavibhūṣitān .
suvarṇavetrahastāḍhyaṁ nandinaṁ puratḥ sthitam .. 43..
dakṣiṇe mūṣakārūḍhaṁ gaṇeśaṁ parvatopamam .
mayūravāhanārūḍhamuttare ṣaṇmukhaṁ tathā .. 44..
mahākālaṁ cha chaṇḍeśaṁ pārśvayorbhīṣaṇākṛtim .
kālāgnirudraṁ dūrasthaṁ jvaladdāvāgnisannibham .. 45..
tripādaṁ kuṭilākāraṁ naṭad{}bhṛṅgiriṭiṁ purḥ .
nānāvikāravadanānkoṭiśḥ pramathādhipān .. 46..
nānāvāhanasaṁyuktaṁ parito mātṛmaṇḍalam .
pañchākṣarījapāsaktānsiddhavidyādharādikān .. 47..
divyarudrakagītāni gāyatkinnaravṛndakam .
tatra traiyambakaṁ mantraṁ japaddvijakadambakam .. 48..
gāyantaṁ vīṇayā gītaṁ nṛtyantaṁ nāradaṁ divi .
nṛtyato nāṭyanṛtyena rambhādīnapsarogaṇān .. 49..
gāyachchitrarathādīnāṁ gandharvāṇāṁ kadambakam .
kambalāśvatarau śaṁbhukarṇabhūṣaṇatāṁ gatau .. 50..
gāyantau pannagau gītaṁ kapālaṁ kambalaṁ tathā .
evaṁ devasabhāṁ dṛṣṭvā kṛtārtho raghunandanḥ .. 51..
harṣagadgadayā vāchā stuvandevaṁ maheśvaram .
divyanāmasahasreṇa praṇanāma punḥ punḥ .. 52..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde śivaprādurbhāvākhyaśchaturtho'dhyāyḥ .. 4 ..

Глава 5

atha pañhamo'dhyāyḥ ..

sūta uvācha ..
atha prādurabhūttatra hiraṇmayaratho mahān .
anekadivyaratnāṁśukirmīritadigantarḥ .. 1..
nadyupāntikapaṅkāḍhyamahāchakrachatuṣṭayḥ .
muktātoraṇasaṁyuktḥ śvetachChatraśatāvṛtḥ .. 2..
śuddhahemakhalīnāḍhyaturaṅgagaṇasaṁyutḥ .
śuktāvitānavilasadūrdhvadivyavṛṣadhvajḥ .. 3..
mattavāraṇikāyuktḥ paṭṭatalpopaśobhitḥ .
pārijātatarūdbhūtapuṣpamālābhirañchitḥ .. 4..
mṛganābhisamudbhūtakastūrimadapaṅkilḥ .
karpūrāgadhūpotthagandhākṛṣṭamadhuvratḥ .. 5..
saṁvartaghanaghoṣāḍhyo nānāvādyasamanvitḥ .
vīṇāveṇusvanāsaktakinnarīgaṇasaṁkulḥ .. 6..
evaṁ dṛṣṭvā rathaśreṣṭhaṁ vṛṣāduttīrya śaṁkarḥ .
ambayā sahitastatra paṭṭatalpe'viśattadā .. 7..
nīrājanaiH surastrīṇāṁ śvetachāmarachālanaiH .
divyavyajanapātaiścha prahṛṣṭo nīlalohitḥ .. 8..
kvaṇatkaṅkaṇanidhvānairmaṁjumañjīrasiñjitaiH .
vīṇāveṇusvanairgītaiH pūrṇamāsījjagattrayam .. 9..
śukakekikulārāvaiH śvetapārāvatasvanaiH .
unnidrabhūṣāphaṇināṁ darśanādeva barhiṇḥ .. 10..
nanṛturdarśayantḥ sarvāṁśchandrakānkoṭisaṁkhyayā .
praṇamantaṁ tato rāmamutthāpya vṛṣabhadhvajḥ .. 11..
ānināya rathaṁ divyaṁ prahṛṣṭenāntarātmanā .
kamaṇḍalujalaiH svachChaiH svayamāchamya yatnatḥ .. 12..
samāchamyātha puratḥ svāṁke rāmamupānayat .
atha divyaṁ dhanustasmai dadau tūṇīramakṣayam .. 13..
mahāpāśupataṁ nāma divyamastraṁ dadau tatḥ .
uktaścha tena rāmo'pi sādaraṁ chandramaulinā .. 14..
jagannāśakaraṁ raudramugramastramidaṁ nṛpa .
ato nedaṁ prayoktavyaṁ sāmānyasamarādike .. 15..
anyannāsti pratīghātametasya bhuvanatraye .
tasmātprāṇatyaye rāma prayoktavyamupasthite .. 16..
anyadaityatprayuktaṁ tu jagatsaṁkṣayakṛdbhavet .
athāhūya suraśreṣṭhān lokapālānmaheśvarḥ .. 17..
uavācha paramaprītḥ svaṁ svamastraṁ prayachChata .
rāghavo'yaṁ cha tairastrai rāvaṇaṁ nihaniṣyati .. 18..
tasmai devairavadhyatvamiti datto varo mayā .
tasmādvānaratāmetya bhavanto yuddhadurmadāH .. 19..
sāhāyyamasya kurvantu tena susthā bhaviṣyatha .
tadājñāṁ śirasā gṛhya surāH prāñjalayastathā .. 20..
praṇamya charaṇau śaṁbhoH svaṁ svamastraṁ dadurmudā .
nārāyaṇāstraṁ daityāriraindramastraṁ puraṁdarḥ .. 21..
brahmāpi brahmadaṇḍāstramāgneyāstraṁ dhanaṁjayḥ .
yāmyaṁ yamo'pi mohāstraṁ rakṣorājastathā dadau .. 22..
varuṇo vāruṇaṁ prādādvāyavyāstraṁ prabhañjanḥ .
kauberaṁ cha kubero'pi raudramīśāna eva cha .. 23..
sauramastraṁ dadau sūryḥ saumyaṁ somaścha pārvatam .
viśvedevā dadustasmai vasavo vāsavābhidham .. 24..
atha tuṣṭḥ praṇamyeśaṁ rāmo daśarathātmajḥ .
prāñjaliH praṇato bhūtvā bhaktiyukto vyajijñapat .. 25..
śrīrāma uvācha ..
bhagavānmānuṣeṇaiva nollaṅghyo lavaṇāmbudhiH .
tatra laṅkābhidhaṁ durgaṁ durjayaṁ devadānavaiH .. 26..
anekakoṭayastatra rākṣasā balavattarāH .
sarve svādhyāyaniratāH śivabhaktā jitendriyāH .. 27..
anekamāyāsaṁyuktā buddhimanto'gnihotriṇḥ .
kathamekākinā jeyā mayā bhrātrā cha saṁyuge .. 28..
śrīmahādeva uvācha ..
rāvaṇasya vadhe rāma rakṣasāmapi māraṇe .
vichāro na tvayā kāryastasya kālo'yamāgatḥ .. 29..
adharme tu pravṛttāste devabrāhmaṇapīḍane .
tasmādāyuHkṣayaṁ yātaṁ teṣāṁ śrīrapi suvrata .. 30..
rājastrīkāmanāsaktaṁ rāvaṇaṁ nihaniṣyasi .
pāpāsakto ripurjetuH sukarḥ samarāṅgaṇe .. 31..
adharme niratḥ śatrurbhāgyenaiva hi labhyate .
adhītadharmaśāstro'pi sadā vedarato'pi vā .. 32..
vināśakāle saṁprāpte dharmamārgāchchyuto bhavet .
pīḍyante devatāH sarvāH satataṁ yena pāpinā .. 33..
brāhmaṇā ṛṣayaśchaiva tasya nāśḥ svayaṁ sthitḥ .
kiṣkiṁdhānagare rāma devānāmaṁśasaṁbhavāH .. 34..
vānarā bahavo jātā durjayā balavattarāH .
sāhāyyaṁ te kariṣyanti tairbadhvā cha payonidhim .. 35..
anekaśailasaṁbaddhe setau yāntu valīmukhāH .
rāvaṇaṁ sagaṇaṁ hatvā tāmānaya nijāṁ priyām .. 36..
śastrairyuddhe jayo yatra tatrāstrāṇi na yojayet .
nirastreṣvalpaśastreṣu palāyanapareṣu cha .. 37..
astrāṇi muñchan divyāni svayameva vinaśyati .
athavā kiṁ bahūktena mayaivotpāditaṁ jagat .. 38..
mayaiva pālyate nityaṁ mayā saṁhriyate'pi cha .
ahameko jaganmṛtyurmṛtyorapi mahīpate .. 39..
grase'hameva sakalaṁ jagadetachcharācharam .
mama vaktragatāH sarve rākṣasā yuddhadurmadāH .. 40..
nimittamātraṁ tvaṁ bhūyāH kīrtimāpsyasi saṁgare .. 41..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde rāmāya varapradānaṁ nāma pañchamo'dhyāyḥ .. 5 ..

Глава 6

atha ṣaṣṭho'dhyāyḥ ..

śrīrāma uvācha ..
bhagavannatra me chitraṁ mahadetatprajāyate .
śuddhasphaṭikasaṁkāśastrinetraśchandraśekharḥ .. 1..
mūrtastvaṁ tu parichChinnākṛtiH puruṣarūpadhṛk .
ambayā sahito'traiva ramase pramathaiH saha .. 2..
tvaṁ kathaṁ pañchabhūtādi jagadetachcharācharam .
tadbrūhi girijākānta mayi te'nugraho yadi .. 3..
śrībhagavānuvācha ..
sādhu pṛṣṭaṁ mahābhāga durjñeyamamarairapi.
tatpravakṣyāmi te bhaktyā brahmacharyeṇa suvrata .. 4..
pāraṁ yāsyasyanāyāsādyena saṁsāranīradheH .
dṛśyante pañchabhūtāni ye cha lokāśchaturdaśa .. 5..
samudrāH sarito devā rākṣasā ṛṣayastathā .
dṛśyante yāni chānyāni sthāvarāṇi charāṇi cha .. 6..
gandharvāH pramathā nāgāH sarve te madvibhūtayḥ .
purā brahmādayo devā draṣṭukāmā mamākṛtim .. 7..
maṁdaraṁ prayayuH sarve mama priyataraṁ girim .
stutvā prāñjalayo devā māṁ tadā puratḥ sthitāH .. 8..
tāndṛṣṭvātha mayā devān līlākulitachetasḥ .
teṣāmapahṛtaṁ jñānaṁ brahmādīnāṁ divaukasām .. 9..
atha te'pahṛtajñānā māmāhuH ko bhavāniti .
athābruvamahaṁ devānahameva purātanḥ .. 10..
āsaṁ prathamamevāhaṁ vartāmi cha sureśvarāH .
bhaviṣyāmi cha loke'sminmatto nānyasti kaśchana .. 11..
vyatiriktaṁ cha matto'sti nānyatkiñchitsureśvarāH .
nityo'nityo'hamanagho brahmaṇāṁ brahmaṇaspatiH .. 12..
dakṣiṇāñcha udañcho'haṁ prāñchḥ pratyañcha eva cha .
adhaśchordhvaṁ cha vidiśo diśaśchāhaṁ sureśvarāH .. 13..
sāvitrī chāpi gāyatrī strī pumānapumānapi .
triṣṭubjagatyanuṣṭup cha paṁktiśChandastrayīmayḥ .. 14..
satyo'haṁ sarvagḥ śāntastretāgnirgauryahaṁ guruH .
gauryahaṁ gahvaraṁ chāhaṁ dyaurahaṁ jagatāṁ vibhuH .. 15..
jyeṣṭhḥ sarvasuraśreṣṭho variṣṭho'hamapāṁpatiH .
āryo'haṁ bhagavānīśastejo'haṁ chādirapyaham .. 16..
ṛgvedo'haṁ yajurvedḥ sāmavedo'hamātmabhūH .
atharvaṇaścha mantro'haṁ tathā chāṅgiraso varḥ .. 17..
itihāsapurāṇāni kalpo'haṁ kalpavānaham .
nārāśaṁsī cha gāthāhaṁ vidyopaniṣado'smyaham .. 18..
ślokāH sūtrāṇi chaivāhamanuvyākhyānameva cha .
vyākhyānāni parā vidyā iṣṭaṁ hutamathāhutiH .. 19..
dattādattamayaṁ lokḥ paraloka'hamakṣarḥ .
kṣarḥ sarvāṇi bhūtāni dāntiH śāntirahaṁ khagḥ .. 20..
guhyo'haṁ sarvavedeṣu āraṇyohamajo'pyaham .
puṣkaraṁ cha pavitraṁ cha madhyaṁ chāhamatḥ param .. 21..
bahiśchāhaṁ tathā chāntḥ purastādahamavyayḥ .
jyotiśchāhaṁ tamaśchāhaṁ tanmātrāṇīndriyāṇyaham .. 22..
buddhiśchāhamahaṁkāro viṣayāṇyahameva hi .
brahmā viṣṇurmaheśohamumā skando vināyakḥ .. 23..
indro'gniścha yamaśchāhaṁ nirṛtirvaruṇo'nilḥ .
kubero'haṁ tatheśāno bhūrbhuvḥ svarmaharjanḥ .. 24..
tapḥ satyaṁ cha pṛthivī chāpastejo'nilo'pyaham .
ākāśo'haṁ raviH somo nakṣatrāṇi grahāstathā .. 25..
prāṇḥ kālastathā mṛtyuramṛtaṁ bhūtamapyaham .
bhavyaṁ bhaviṣyatkṛtsnaṁ cha viśvaṁ sarvātmako'pyaham .. 26..
omādau cha tathā madhye bhūrbhuvḥ svastathaiva cha .
tato'haṁ viśvarūpo'smi śīrṣaṁ cha japatāṁ sadā .. 27..
aśitaṁ pāyitaṁ chāhaṁ kṛtaṁ chākṛtamapyaham .
paraṁ chaivāparaṁ chāhamahaṁ sarvaparāyaṇḥ .. 28..
ahaṁ jagaddhitaṁ divyamakṣaraṁ sūkṣmamavyayam .
prājāpatyaṁ pavitraṁ cha saumyamagrāhyamagriyam .. 29..
ahamevopasaṁhartā mahāgrāsaujasāṁ nidhiH .
hṛdi yo devatātvena prāṇatvena pratiṣṭhitḥ .. 30..
śiraśchottarato yasya pādau dakṣiṇatastathā .
yaścha sarvottarḥ sākṣādoṅkāro'haṁ trimātrakḥ .. 31..
ūrdhvaṁ chonnāmahe yasmādadhaśchāpanayāmyaham .
tasmādoṅkāra evāhameko nityḥ sanātanḥ .. 32..
ṛcho yajūṁṣi sāmāni yo brahmā yajñakarmaṇi .
praṇāmahe brāhmaṇebhyastenāhaṁ praṇavo matḥ .. 33..
sneho yathā māṁsapiṇḍaṁ vyāpnoti vyāpyayatyapi .
sarvān lokānahaṁ tadvatsarvavyāpī tato'smyaham .. 34..
brahmā hariścha bhagavānādyantaṁ nopalabdhavān .
tato'nye cha surā yasmādananto'hamitīritḥ .. 35..
garbhajanmajarāmṛtyusaṁsārabhavasāgarāt .
tārayāmi yato bhaktaṁ tasmāttāro'hamīritḥ .. 36..
chaturvidheṣu deheṣu jīvatvena vasāmyaham .
sūkṣmo bhūtvā cha hṛddeśe yattatsūkṣmaṁ prakīrtitḥ .. 37..
mahātamasi magnebhyo bhaktebhyo yatprakāśaye .
vidyudvadatulaṁ rūpaṁ tasmādvidyutamasmyaham .. 38..
eka eva yato lokān visṛjāmi sṛjāmi cha .
vivāsayāmi gṛhṇāmi tasmādeko'hamīśvarḥ .. 39..
na dvitīyo yatastasthe turīyaṁ brahma yatsvayam .
bhūtānyātmani saṁhṛtya chaiko rudro vasāmyaham .. 40..
sarvāṁllokānyadīśehamīśinībhiścha śaktibhiH .
īśānamasya jagatḥ svardṛśaṁ chakṣurīśvaram .. 41..
īśānaśchāsmi jagatāṁ sarveṣāmapi sarvadā .
īśānḥ sarvavidyānāṁ yadīśānastato'smyaham .. 42..
sarvabhāvānnirīkṣe'hamātmajñānaṁ nirīkṣaye .
yogaṁ cha gamaye tasmādbhagavānmahato matḥ .. 43..
ajasraṁ yachcha gṛhṇāmi visṛjāmi sṛjāmi cha .
sarvāṁllokānvāsayāmi tenāhaṁ vai maheśvarḥ .. 44..
mahatyātmajñānayogaiśvarye yastu mahīyate .
sarvān bhāvān parityajya mahādevaścha so'smyaham .. 45..
eṣo'smi devḥ pradiśo nu sarvāH pūrvo hi jātosmyahameva garbhe .
ahaṁ hi jātaścha janiṣyamāṇḥ pratyagjanastiṣṭhati sarvatomukhḥ .. 46..
viśvataśchakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt .
saṁvāhubhyāṁ dhamati saṁpatatrairdyāvābhūmī janayandeva ekḥ .. 47..
vālāgramātraṁ hṛdayasya madhye viśvaṁ devaṁ jātavedaṁ vareṇyam .
māmātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiH śāśvatī netareṣām .. 48..
ahaṁ yonimadhitiṣṭhāmi chaiko mayedaṁ pūrṇaṁ pañchavidhaṁ cha sarvam .
māmīśānaṁ puruṣaṁ devamīḍyaṁ viditvā nichāyyemāṁ śāntimatyantameti .. 49..
prāṇeṣvantarmanaso liṅgamāhurasminkrodhouā cha tṛṣṇā kṣamā cha .
tṛṣṇāṁ hitvā hetujālasya mūlaṁ buddhyā chittaṁ sthāpayitvā mayīha .
evaṁ ye māṁ dhyāyamānā bhajaṁte teṣāṁ śāntiH śāśvatī netareṣām .. 50..
yato vācho nivartante aprāpya manasā saha .
ānandaṁ brahma māṁ jñātvā na bibheti kutaśchana .. 51..
śrutveti devā madvākyaṁ kaivalyajñānamuttamam .
japanto mama nāmāni mama dhyānaparāyaṇāH .. 52..
sarve te svasvadehānte matsāyujyaṁ gatāH purā .
tato'gre paridṛśyante padārthā madvibhūtayḥ .. 53..
mayyeva sakalaṁ jātaṁ mayi sarvaṁ pratiṣṭhitam .
mayi sarvaṁ layaṁ yāti tadbrahmādvayamasmyaham .. 54..
aṇoraṇīyānahameva tadvanmahānahaṁ viśvamahaṁ viśuddhḥ .
purātano'haṁ puruṣo'hamīśo hiraṇmayo'haṁ śivarūpamasmi .. 55..
apāṇipādo'hamachintyaśaktiH paśyāmyachakṣuH sa śṛṇomyakarṇḥ .
ahaṁ vijānāmi viviktarūpo na chāsti vettā mama chitsadāham .. 56..
vedairaśeṣairahameva vedyo vedāntakṛdvedavideva chāham .
na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti .. 57..
na bhūmirāpo na cha vahnirasti na chānilo me'sti na me nabhaścha .
evaṁ viditvā evaṁ māṁ tattvato vetti yastu rāma mahāmte paramātmarūpaṁ guhāśayaṁ niṣkalamadvitīyam.. 58..
samastasākṣiṁ sadasadvihīnḥ prayāti śuddhaṁ parmātmarūpam .. 59..
evaṁ māṁ tattvato vetti yastu rāma mahāmate .
sa eva nānya lokeṣu kaivalyaphalamaśnute .. 60..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śivarāghavasaṁvāde vibhūtiyogo nāma ṣaṣṭho'dhyāyḥ .. 6 ..

Глава 7

Глава 8

Глава 9

Глава 10

Глава 11

Глава 12

Глава 13

Глава 14

Глава 15

Глава 16

См. также