Агастья-аштака

Материал из Шайвавики
Перейти к: навигация, поиск
॥ अगस्त्याष्टकम् ॥

.. agastyāṣṭakam ..

Агастья-аштака


अद्य मे सफलं जन्म चाद्य मे सफलं तपः ।
अद्य मे सफलं ज्ञानं शम्भो त्वत्पाददर्शनात् ॥ १॥
adya me saphalaṁ janma cādya me saphalaṁ tapaḥ .
adya me saphalaṁ jñānaṁ śambho tvatpādadarśanāt .. 1..

कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं महेश्वर ।
अद्य ते पादपद्मस्य दर्शनात्भक्तवत्सल ॥ २॥
kṛtārtho'haṁ kṛtārtho'haṁ kṛtārtho'haṁ maheśvara .
adya te pādapadmasya darśanātbhaktavatsala .. 2..

शिवश्शम्भुः शिवश्शंभुः शिवश्शंभुः शिवश्शिवः ।
इति व्याहरतो नित्यं दिनान्यायान्तु यान्तु मे ॥ ३॥
śivaśśambhuḥ śivaśśaṁbhuḥ śivaśśaṁbhuḥ śivaśśivaḥ .
iti vyāharato nityaṁ dinānyāyāntu yāntu me .. 3..

शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवेभवे ।
सदा भूयात् सदा भूयात्सदा भूयात्सुनिश्चला ॥ ४॥
śive bhaktiśśive bhaktiśśive bhaktirbhavebhave .
sadā bhūyāt sadā bhūyātsadā bhūyātsuniścalā .. 4..

आजन्म मरणं यस्य महादेवान्यदैवतम् ।
माजनिष्यत मद्वंशे जातो वा द्राग्विपद्यताम् ॥ ५॥
ājanma maraṇaṁ yasya mahādevānyadaivatam .
mājaniṣyata madvaṁśe jāto vā drāgvipadyatām .. 5..

जातस्य जायमानस्य गर्भस्थस्याऽपि देहिनः ।
माभून्मम कुले जन्म यस्य शम्भुर्न-दैवतम् ॥ ६॥
jātasya jāyamānasya garbhasthasyā'pi dehinaḥ .
mābhūnmama kule janma yasya śambhurna-daivatam .. 6..

वयं धन्या वयं धन्या वयं धन्या जगत्त्रये ।
आदिदेवो महादेवो यदस्मत्कुलदैवतम् ॥ ७॥
vayaṁ dhanyā vayaṁ dhanyā vayaṁ dhanyā jagattraye .
ādidevo mahādevo yadasmatkuladaivatam .. 7..

हर शंभो महादेव विश्वेशामरवल्लभ ।
शिवशङ्कर सर्वात्मन्नीलकण्ठ नमोऽस्तु ते ॥ ८॥
hara śaṁbho mahādeva viśveśāmaravallabha .
śivaśaṅkara sarvātmannīlakaṇṭha namo'stu te .. 8..

अगस्त्याष्टकमेतत्तु यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९॥
agastyāṣṭakametattu yaḥ paṭhecchivasannidhau .
śivalokamavāpnoti śivena saha modate .. 9..


॥ इत्यगस्त्याष्टकम् ॥
.. ityagastyāṣṭakam ..

Примечания[править | править код]