Адвайта-анубхути

Материал из Шайвавики
Перейти к: навигация, поиск
Ади Шанкара с учениками
॥ अद्वैतानुभूतिः ॥
.. advaitānubhūtiḥ ..


अहमानन्दसत्यादिलक्षणः केवलः शिवः।
सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः॥ १॥
ahamānandasatyādilakṣaṇaḥ kevalaḥ śivaḥ.
sadānandādirūpaṁ yattenāhamacalo'dvayaḥ..1..
अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चन्द्रमाः।
एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा॥ २॥
akṣidoṣādyathaiko'pi dvayavadbhāti candramāḥ.
eko'pyātmā tathā bhāti dvayavanmāyayā mṛṣā..2..
अक्षिदोषविहीनानामेक एव यथा शशी।
मायादोषविहीनानामात्मैवैकस्तथा सदा॥ ३॥
akṣidoṣavihīnānāmeka eva yathā śaśī.
māyādoṣavihīnānāmātmaivaikastathā sadā..3..
द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगत्।
द्वित्वं मृषा यथा चन्द्रे मृषा द्वैतं तथात्मनि॥ ४॥
dvitvaṁ bhātyakṣidoṣeṇa candre sve māyayā jagat.
dvitvaṁ mṛṣā yathā candre mṛṣā dvaitaṁ tathātmani..4..
आत्मनः कार्यमाकाशो विनात्मानं न संभवेत्।
कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः॥ ५॥
ātmanaḥ kāryamākāśo vinātmānaṁ na saṁbhavet.
kāryasya pūrṇatā siddhā kiṁ punaḥ pūrṇatātmanaḥ..5..
कार्यभूतो यथाकाश एक एव न हि द्विधा।
हेतुभूतस्तथात्मायमेक एव विजानतः॥ ६॥
kāryabhūto yathākāśa eka eva na hi dvidhā.
hetubhūtastathātmāyameka eva vijānataḥ..6..
एकोऽपि द्वयवद्भाति यथाकाश उपाधितः।
एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः॥ ७॥
eko'pi dvayavadbhāti yathākāśa upādhitaḥ.
eko'pi dvayavatpūrṇastathātmāyamupādhitaḥ..7..
कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम्।
न घटाभ्रान्मृदाकाशः कुत्रचिन्नाधिको भवेत्॥ ८॥
kāraṇopādhicaitanyaṁ kāryasaṁsthāccito'dhikam.
na ghaṭābhrānmṛdākāśaḥ kutracinnādhiko bhavet..8..
निर्गतोपाधिराकाश एक एव यथा भवेत्।
एक एव तथात्मायं निर्गतोपाधिकः सदा॥ ९॥
nirgatopādhirākāśa eka eva yathā bhavet.
eka eva tathātmāyaṁ nirgatopādhikaḥ sadā..9..
आकाशादन्य आकाश आकाशस्य यथा न हि।
एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः॥ १०॥
ākāśādanya ākāśa ākāśasya yathā na hi.
ekatvādātmano nānya ātmā sidhyati cātmanaḥ..10..
मेघयोगाद्यथा नीरं करकाकारतामियात्।
मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात्॥ ११॥
meghayogādyathā nīraṁ karakākāratāmiyāt.
māyāyogāttathaivātmā prapañcākāratāmiyāt..11..
वर्षोपल इवाभाति नीरमेवाभ्रयोगतः।
वर्षोपलविनाशेन नीरनाशो यथा न हि॥ १२॥
varṣopala ivābhāti nīramevābhrayogataḥ.
varṣopalavināśena nīranāśo yathā na hi..12..
आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत्।
प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि क्वचित्॥ १३॥
ātmaivāyaṁ tathā bhāti māyāyogātprapañcavat.
prapañcasya vināśena svātmanāśo na hi kvacit..13..
जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा।
तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा॥ १४॥
jalādanya ivābhāti jalottho budbudo yathā.
tathātmanaḥ pṛthagiva prapañco'yamanekadhā..14..
यथा बुद्बुदनाशेन जलनाशो न कर्हिचित्।
तथा प्रपञ्चनाशेन नाशः स्यादात्मनो न हि॥ १५॥
yathā budbudanāśena jalanāśo na karhicit.
tathā prapañcanāśena nāśaḥ syādātmano na hi..15..
अहिनिर्ल्वयनीजातः शुच्यादिर्नाहिमाप्नुयात्।
तथा स्थूलादिसंभूतः शुच्यादिर्नाप्नुयादिमम्॥ १६॥
ahinirlvayanījātaḥ śucyādirnāhimāpnuyāt.
tathā sthūlādisaṁbhūtaḥ śucyādirnāpnuyādimam..16..
त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते।
आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा॥ १७॥
tyaktāṁ tvacamahiryadvadātmatvena na manyate.
ātmatvena sadā jñānī tyaktadehatrayaṁ tathā..17..
अहिनिर्ल्वयनीनाशादहेर्नाशो यथा न हि।
देहत्रयविनाशेन नात्मनाशस्तथा भवेत्॥ १८॥
ahinirlvayanīnāśādahernāśo yathā na hi.
dehatrayavināśena nātmanāśastathā bhavet..18..
तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा।
आत्मा स्थूलादिसंयुक्तो दूष्यते स्थूलकादिवत्॥ १९॥
takrādilavaṇopetamajñairlavaṇavadyathā.
ātmā sthūlādisaṁyukto dūṣyate sthūlakādivat..19..
अयःकाष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः।
भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः॥ २०॥
ayaḥkāṣṭhādikaṁ yadvadvahnivadvahniyogataḥ.
bhāti sthūlādikaṁ sarvamātmavatsvātmayogataḥ..20..
दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः।
नैवात्मायमनात्मा स्यादनात्मायं न चात्मकः॥ २१॥
dāhako naiva dāhyaṁ syāddāhyaṁ tadvanna dāhakaḥ.
naivātmāyamanātmā syādanātmāyaṁ na cātmakaḥ..21..
प्रमेयादित्रयं सार्थं भानुना घटकुड्यवत्।
येन भाति स एवाहं प्रमेयादिविलक्षणः॥ २२॥
prameyāditrayaṁ sārthaṁ bhānunā ghaṭakuḍyavat.
yena bhāti sa evāhaṁ prameyādivilakṣaṇaḥ..22..
भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम्।
स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा॥ २३॥
bhānusphuraṇato yadvatsphuratīva ghaṭādikam.
sphuratīva prameyādirātmasphuraṇatastathā..23..
पिष्टादिगुलसंपर्काद्गुलवत्प्रीतिमान्यथा।
आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत्॥ २४॥
piṣṭādigulasaṁparkādgulavatprītimānyathā.
ātmayogātprameyādirātmavatprītimānbhavet..24..
घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः।
वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित्॥ २५॥
ghaṭanīrānnapiṣṭānāmuṣṇatvaṁ vahniyogataḥ.
vahniṁ vinā kathaṁ teṣāmuṣṇatā syādyathā kvacit..25..
भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः।
विनात्मानं कथं तेषां स्फूर्तिता स्यात्तथा क्वचित्॥ २६॥
bhūtabhautikadehānāṁ sphūrtitā svātmayogataḥ.
vinātmānaṁ kathaṁ teṣāṁ sphūrtitā syāttathā kvacit..26..
नानाविधेषु कुम्भेषु वसत्येकं नभो यथा।
नानाविधेषु देहेषु तद्वदेको वसाम्यहम्॥ २७॥
nānāvidheṣu kumbheṣu vasatyekaṁ nabho yathā.
nānāvidheṣu deheṣu tadvadeko vasāmyaham..27..
नानाविधत्वं कुम्भानां न यात्येव यथा नभः।
नानाविधत्वं देहानां तद्वदेव नयाम्यहम्॥ २८॥
nānāvidhatvaṁ kumbhānāṁ na yātyeva yathā nabhaḥ.
nānāvidhatvaṁ dehānāṁ tadvadeva nayāmyaham..28..
यथा घटेषु नष्टेषु घटाकाशो न नश्यति।
तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः॥ २९॥
yathā ghaṭeṣu naṣṭeṣu ghaṭākāśo na naśyati.
tathā deheṣu naṣṭeṣu naiva naśyāmi sarvagaḥ..29..
उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा।
उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा॥ ३०॥
uttamādīni puṣpāṇi vartante sūtrake yathā.
uttamādyāstathā dehā vartante mayi sarvadā..30..
यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता।
तथा नैकं सर्वगं मां देहानामुत्तमादिता॥ ३१॥
yathā na saṁspṛśetsūtraṁ puṣpāṇāmuttamāditā.
tathā naikaṁ sarvagaṁ māṁ dehānāmuttamāditā..31..
पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति।
तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा॥ ३२॥
puṣpeṣu teṣu naṣṭeṣu yadvatsūtraṁ na naśyati.
tathā deheṣu naṣṭeṣu naiva naśyāmyahaṁ sadā..32..
पर्यङकरज्जुरन्ध्रेषु नानेवैकापि सूर्यभा।
एकोऽप्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः॥ ३३॥
paryaṅakarajjurandhreṣu nānevaikāpi sūryabhā.
eko'pyanekavadbhāti tathā kṣetreṣu sarvagaḥ..33..
रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा।
तथा क्षेत्रस्थदोषादि सर्वगं मां न संस्पृशेत्॥ ३४॥
rajjurandhrasthadoṣādi sūryabhāṁ na spṛśedyathā.
tathā kṣetrasthadoṣādi sarvagaṁ māṁ na saṁspṛśet..34..
तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा।
तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः॥ ३५॥
tadrajjurandhranāśeṣu naiva naśyati sūryabhā.
tathā kṣetravināśeṣu naiva naśyāmi sarvagaḥ..35..
देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम्।
प्राणो नाहमनेकत्वान्मनो नाहं चलत्वतः॥ ३६॥
deho nāhaṁ pradṛśyatvādbhautikatvānna cendriyam.
prāṇo nāhamanekatvānmano nāhaṁ calatvataḥ..36..
बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः।
देहेन्द्रियादिकं नाहं विनाशित्वाद्घटादिवत्॥ ३७॥
buddhirnāhaṁ vikāritvāttamo nāhaṁ jaḍatvataḥ.
dehendriyādikaṁ nāhaṁ vināśitvādghaṭādivat..37..
देहेन्द्रियप्राणमनोबुद्ध्यज्ञानानि भासयन्।
अहंकारं तथा भामि चैतेषामभिमानिनम्॥ ३८॥
dehendriyaprāṇamanobuddhyajñānāni bhāsayan.
ahaṁkāraṁ tathā bhāmi caiteṣāmabhimāninam..38..
सर्वं जगदिदं नाहं विषयत्वादिदंधियः।
अहं नाहं सुषुप्त्यादौ अहमः साक्षितः सदा॥ ३९॥
sarvaṁ jagadidaṁ nāhaṁ viṣayatvādidaṁdhiyaḥ.
ahaṁ nāhaṁ suṣuptyādau ahamaḥ sākṣitaḥ sadā..39..
सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च।
द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम्॥ ४०॥
suptau yathā nirvikārastathāvasthādvaye'pi ca.
dvayormātrābhiyogena vikārīva vibhāmyaham..40..
उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते।
तथात्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते॥ ४१॥
upādhinīlaraktādyaiḥ sphaṭiko naiva lipyate.
tathātmā kośajaiḥ sarvaiḥ kāmādyairnaiva lipyate..41..
फालेन भ्राम्यमाणेन भ्रमतीव यथा मही।
अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते॥ ४२॥
phālena bhrāmyamāṇena bhramatīva yathā mahī.
ago'pyātmā vimūḍhena calatīva pradṛśyate..42..
देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते।
यावत्तावदयं मूहो नानायोनिषु जायते॥ ४३॥
dehatrayamidaṁ nityamātmatvenābhimanyate.
yāvattāvadayaṁ mūho nānāyoniṣu jāyate..43..
निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत्।
जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत्॥ ४४॥
nidrādehajaduḥkhādi jāgraddehaṁ na saṁspṛśet.
jāgraddehajaduḥkhādistathātmānaṁ na saṁspṛśet..44..
जाग्रद्देहवदाभाति निद्रादेहस्तु निद्रया।
निद्रादेहविनाशेन जाग्रद्देहो न नश्यति॥ ४५॥
jāgraddehavadābhāti nidrādehastu nidrayā.
nidrādehavināśena jāgraddeho na naśyati..45..
तथायमात्मवद्भाति जाग्रद्देहस्तु जागरात्।
जाग्रद्देहविनाशेन नात्मा नश्यति कर्हिचित्॥ ४६॥
tathāyamātmavadbhāti jāgraddehastu jāgarāt.
jāgraddehavināśena nātmā naśyati karhicit..46..
हित्वायं स्वाप्निकं देहं जाग्रद्देहमपेक्षते।
जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा॥ ४७॥
hitvāyaṁ svāpnikaṁ dehaṁ jāgraddehamapekṣate.
jāgraddehaprabuddho'yaṁ hitvātmānaṁ yathā tathā..47..
स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते।
असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा॥ ४८॥
svapnabhoge yathaivecchā prabuddhasya na vidyate.
asatsvargādike bhoge naivecchā jñāninastathā..48..
भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः।
रूपशीलादयश्चात्मभोगा भोग्यस्वरूपकाः॥ ४९॥
bhoktrā bahiryathā bhogyaḥ sarpo dṛṣadi kalpitaḥ.
rūpaśīlādayaścātmabhogā bhogyasvarūpakāḥ..49..
ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः।
जानतो नैव भीर्यद्वद्रज्जुसर्पमजानतः॥ ५०॥
jñasya nāstyeva saṁsāro yadvadajñasya karmiṇaḥ.
jānato naiva bhīryadvadrajjusarpamajānataḥ..50..
सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत्।
स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः॥ ५१॥
saindhavasya ghano yadvajjalayogājjalaṁ bhavet.
svātmayogāttathā buddhirātmaiva brahmavedinaḥ..51..
तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत्।
एकोऽप्यात्मा तथा भाति सर्वक्षेत्रेष्वनेकवत्॥ ५२॥
toyāśrayeṣu sarveṣu bhānureko'pyanekavat.
eko'pyātmā tathā bhāti sarvakṣetreṣvanekavat..52..
भानोरन्य इवाभाति जलभानुर्जले यथा।
आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः॥ ५३॥
bhānoranya ivābhāti jalabhānurjale yathā.
ātmano'nya ivābhāso bhāti buddhau tathātmanaḥ..53..
बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम्।
विनात्मानं तथा बुद्धौ चिदाभासो भवेत्कथम्॥ ५४॥
bimbaṁ vinā yathā nīre pratibimbo bhavetkatham.
vinātmānaṁ tathā buddhau cidābhāso bhavetkatham..54..
प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित्।
न भवेयुस्तथाभासकर्तृत्वाद्यास्तु नात्मनः॥ ५५॥
pratibimbacalatvādyā yathā bimbasya karhicit.
na bhaveyustathābhāsakartṛtvādyāstu nātmanaḥ..55..
जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत्।
बुद्धेः कर्मादिकं तद्वच्चिदाभासं न संस्पृशेत्॥ ५६॥
jale śaityādikaṁ yadvajjalabhānuṁ na saṁspṛśet.
buddheḥ karmādikaṁ tadvaccidābhāsaṁ na saṁspṛśet..56..
बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः।
चिदाभासो विकारीव शरावस्थाम्बुभानुवत्॥ ५७॥
buddheḥ kartṛtvabhoktṛtvaduḥkhitvādyaistu saṁyutaḥ.
cidābhāso vikārīva śarāvasthāmbubhānuvat..57..
शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत्।
बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम्॥ ५८॥
śarāvasthodake naṣṭe tatstho bhānurvinaṣṭavat.
buddherlaye tathā suptau naṣṭavatpratibhātyayam..58..
जलस्थार्कं जलं चोर्मिं भासयन्भाति भास्करः।
आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा॥ ५९॥
jalasthārkaṁ jalaṁ cormiṁ bhāsayanbhāti bhāskaraḥ.
ātmābhāsaṁ dhiyaṁ buddheḥ kartṛtvādīnayaṁ tathā..59..
मेघावभासको भानुर्मेघच्छन्नोऽवभासते।
मोहावभासकस्तद्वन्मोहच्छन्नो विभात्ययम्॥ ६०॥
meghāvabhāsako bhānurmeghacchanno'vabhāsate.
mohāvabhāsakastadvanmohacchanno vibhātyayam..60..
भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते।
तथा स्थूलादिकं भास्यं भासयन्प्रतिभात्ययम्॥ ६१॥
bhāsyaṁ meghādikaṁ bhānurbhāsayanpratibhāsate.
tathā sthūlādikaṁ bhāsyaṁ bhāsayanpratibhātyayam..61..
सर्वप्रकाशको भानुः प्रकाश्येर्नैव दूष्यते।
सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न दूष्यते॥ ६२॥
sarvaprakāśako bhānuḥ prakāśyernaiva dūṣyate.
sarvaprakāśako hyātmā sarvaistadvanna dūṣyate..62..
मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा।
बुद्धिस्थाभासकस्तद्वदात्मवत्प्रथते मृषा॥ ६३॥
mukurasthaṁ mukhaṁ yadvanmukhavatprathate mṛṣā.
buddhisthābhāsakastadvadātmavatprathate mṛṣā..63..
मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम्।
बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित्॥ ६४॥
mukurasthasya nāśena mukhanāśo bhavetkatham.
buddhisthābhāsanāśena nāśo naivātmanaḥ kvacit..64..
ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत्।
प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत्॥ ६५॥
tāmrakalpitadevādistāmrādanya iva sphuret.
pratibhāsyādirūpeṇa tathātmotthamidaṁ jagat..65..
ईशजीवात्मवद्भाति यथैकमपि ताम्रकम्।
एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा॥ ६६॥
īśajīvātmavadbhāti yathaikamapi tāmrakam.
eko'pyātmā tathaivāyamīśajīvādivanmṛṣā..66..
यथेश्वरादिनाशेन ताम्रनाशो न विद्यते।
तथेश्वरादिनाशेन नाशो नैवात्मनः सदा॥ ६७॥
yatheśvarādināśena tāmranāśo na vidyate.
tatheśvarādināśena nāśo naivātmanaḥ sadā..67..
अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया।
तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया॥ ६८॥
adhyasto rajjusarpo'yaṁ satyavadrajjusattayā.
tathā jagadidaṁ bhāti satyavatsvātmasattayā..68..
अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते।
तथा जगदभावेन सदात्मैवावशिष्यते॥ ६९॥
adhyastāherabhāvena rajjurevāvaśiṣyate.
tathā jagadabhāvena sadātmaivāvaśiṣyate..69..
स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे।
यथा जगदिदं भाति तथा सत्यमिवाद्वये॥ ७०॥
sphaṭike raktatā yadvadupādhernīlatāmbare.
yathā jagadidaṁ bhāti tathā satyamivādvaye..70..
स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा।
तथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि॥ ७१॥
sphaṭike raktatā mithyā mṛṣā khe nīlatā yathā.
tathā jagadidaṁ mithyā ekasminnadvaye mayi..71..
जीवेश्वरादिभावेन भेदं पश्यति मूढधीः।
निर्भेदे निर्विशेषेऽस्मिन्कथं भेदो भवेद्ध्रुवम्॥ ७२॥
jīveśvarādibhāvena bhedaṁ paśyati mūḍhadhīḥ.
nirbhede nirviśeṣe'sminkathaṁ bhedo bhaveddhruvam..72..
लिङगस्य धारणादेव शिवोऽयं जीवतां व्रजेत्।
लिङगनाशे शिवस्यास्य जीवतावेशता कुतः॥ ७३॥
liṅagasya dhāraṇādeva śivo'yaṁ jīvatāṁ vrajet.
liṅaganāśe śivasyāsya jīvatāveśatā kutaḥ..73..
शिव एव सदा जीवो जीव एव सदा शिवः।
वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः॥ ७४॥
śiva eva sadā jīvo jīva eva sadā śivaḥ.
vettyaikyamanayoryastu sa ātmajño na cetaraḥ..74..
क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा।
आत्मयोगादनात्मायमात्मवद्दृश्यते तथा॥ ७५॥
kṣīrayogādyathā nīraṁ kṣīravaddṛśyate mṛṣā.
ātmayogādanātmāyamātmavaddṛśyate tathā..75..
नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा।
स्थूलादेः स्वं पृथक्कृत्य मुक्तो भवति नान्यथा॥ ७६॥
nīrātkṣīraṁ pṛthakkṛtya haṁso bhavati nānyathā.
sthūlādeḥ svaṁ pṛthakkṛtya mukto bhavati nānyathā..76..
क्षीरनीरविवेकज्ञो हंस एव न चेतरः।
आत्मानत्मविवेकज्ञो यतिरेव न चेतरः॥ ७७॥
kṣīranīravivekajño haṁsa eva na cetaraḥ.
ātmānatmavivekajño yatireva na cetaraḥ..77..
अध्यस्तचोरजः स्थाणोर्विकारः स्यान्न हि क्वचित्।
नात्मनो निर्विकारस्य विकारो विश्वजस्तथा॥ ७८॥
adhyastacorajaḥ sthāṇorvikāraḥ syānna hi kvacit.
nātmano nirvikārasya vikāro viśvajastathā..78..
ज्ञाते स्थाणौ कुतश्चोरश्चोराभावे भयं कुतः।
ज्ञाते स्वस्मिन्कुतो विश्वं विश्वाभावे कुतोऽखिलम्॥ ७९॥
jñāte sthāṇau kutaścoraścorābhāve bhayaṁ kutaḥ.
jñāte svasminkuto viśvaṁ viśvābhāve kuto'khilam..79..
गुणवृत्तित्रयं भाति परस्परविलक्षणम्।
सत्यात्मलक्षणे यस्मिन्स एवाहं निरंशकः॥ ८०॥
guṇavṛttitrayaṁ bhāti parasparavilakṣaṇam.
satyātmalakṣaṇe yasminsa evāhaṁ niraṁśakaḥ..80..
देहत्रयमिदं भाति यस्मिन्ब्रह्मणि सत्यवत्।
तदेवाहं परं ब्रह्म देहत्रयविलक्षणः॥ ८१॥
dehatrayamidaṁ bhāti yasminbrahmaṇi satyavat.
tadevāhaṁ paraṁ brahma dehatrayavilakṣaṇaḥ..81..
जाग्रदादित्रयं यस्मिन्प्रत्यगात्मनि सत्यवत्।
स एवाहं परं ब्रह्म जाग्रदादिविलक्षणः॥ ८२॥
jāgradāditrayaṁ yasminpratyagātmani satyavat.
sa evāhaṁ paraṁ brahma jāgradādivilakṣaṇaḥ..82..
विश्वादिकत्रयं यस्मिन्परमात्मनि सत्यवत्।
स एव परमात्माहं विश्वादिकविलक्षणः॥ ८३॥
viśvādikatrayaṁ yasminparamātmani satyavat.
sa eva paramātmāhaṁ viśvādikavilakṣaṇaḥ..83..
विराडादित्रयं भाति यस्मिन्साक्षिणि सत्यवत्।
स एव सच्चिदानन्दलक्षणोऽहं स्वयंप्रभः॥ ८४॥
virāḍāditrayaṁ bhāti yasminsākṣiṇi satyavat.
sa eva saccidānandalakṣaṇo'haṁ svayaṁprabhaḥ..84..


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अद्वैतानुभूतिः संपूर्णा॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṁkarabhagavataḥ kṛtau advaitānubhūtiḥ saṁpūrṇā..

Примечания[править | править код]