Адвайта-панчаратна

Материал из Шайвавики
Перейти к: навигация, поиск
Ади Шанкара с учениками
॥ अद्वैत पञ्चरत्नम् ॥
.. advaita pañcaratnam ..

॥ श्रीः ॥
.. śrīḥ ..


नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहङ्कारः प्राणवर्गो न बुद्धिः ।
दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ १ ॥
nāhaṁ deho nendriyāṇyantaraṅgo nāhaṅkāraḥ prāṇavargo na buddhiḥ .
dārāpatyakṣetravittādidūraḥ sākṣī nityaḥ pratyagātmā śivo'ham .. 1 ..

रज्ज्वज्ञानाद्भाति रज्जौ यथाहिः स्वात्माज्ञानादात्मनो जीवभावः ।
आप्तोक्त्याऽहिभ्रान्तिनाशो स रज्जुर्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥ २ ॥
rajjvajñānādbhāti rajjau yathāhiḥ svātmājñānādātmano jīvabhāvaḥ .
āptoktyā'hibhrāntināśo sa rajjurjīvo nāhaṁ deśikoktyā śivo'ham .. 2 ..

आभातीदं विश्वमात्मन्यसत्यम् सत्यज्ञानानन्दरूपे विमोहात् ।
निद्रामोहात्स्वप्नवत्तन्न सत्यम् शुद्धः पूर्णो नित्य एकः शिवोऽहम् ॥ ३ ॥
ābhātīdaṁ viśvamātmanyasatyam satyajñānānandarūpe vimohāt .
nidrāmohātsvapnavattanna satyam śuddhaḥ pūrṇo nitya ekaḥ śivo'ham .. 3 ..

नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताः सर्वधर्माः ।
कर्तृत्वादिश्चिन्मयस्यास्ति नाहंकारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ४ ॥
nāhaṁ jāto na pravṛddho na naṣṭo dehasyoktāḥ prākṛtāḥ sarvadharmāḥ .
kartṛtvādiścinmayasyāsti nāhaṁkārasyaiva hyātmano me śivo'ham .. 4 ..

मत्तो नान्यत्किञ्चिदत्रास्ति विश्वं सत्यं बाह्यं वस्तु मायोपक्लृप्तम् ।
आदर्शान्तर्भासमानस्य तुल्यं मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ५ ॥
matto nānyatkiñcidatrāsti viśvaṁ satyaṁ bāhyaṁ vastu māyopaklṛptam .
ādarśāntarbhāsamānasya tulyaṁ mayyadvaite bhāti tasmācchivo'ham .. 5 ..


॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ अद्वैत पञ्चरत्नं सम्पूर्णम् ॥
.. iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau advaita pañcaratnaṁ sampūrṇam ..


Видео с YouTube[править | править код]

<videoflash>_lfjQP02Q-U</videoflash><videoflash>dNNApwjsQIY</videoflash>

Примечания[править | править код]