Анатма-шривигархана

Материал из Шайвавики
Перейти к: навигация, поиск
Ади Шанкара с учениками
॥ अनात्मश्रीविगर्हणम् ॥
.. anātmaśrīvigarhaṇam ..


लब्धा विद्या राजमान्या ततः किं प्राप्ता सम्पत्प्राभवाढ्या ततः किम् ।
भुक्ता नारी सुन्दराङ्गी ततः किम् येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १॥
labdhā vidyā rājamānyā tataḥ kiṁ prāptā sampatprābhavāḍhyā tataḥ kim .
bhuktā nārī sundarāṅgī tataḥ kim yena svātmā naiva sākṣātkṛto'bhūt .. 1..
केयूराद्यैर्भूषितो वा ततः किं कौशेयाद्यैरावृतो वा ततः किम् ।
तृप्तो मृष्टान्नादिना वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ २॥
keyūrādyairbhūṣito vā tataḥ kiṁ kauśeyādyairāvṛto vā tataḥ kim .
tṛpto mṛṣṭānnādinā vā tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 2..
दृष्टा नाना चारुदेशास्ततः किं पुष्टाश्चेष्टा बन्धुवर्गास्ततः किम् ।
नष्टं दारिद्र्यादिदुःखं ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ३॥
dṛṣṭā nānā cārudeśāstataḥ kiṁ puṣṭāśceṣṭā bandhuvargāstataḥ kim .
naṣṭaṁ dāridryādiduḥkhaṁ tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 3..
स्नातस्तीर्थे जह्नुजादौ ततः किं दानं दत्तं द्व्यष्टसंख्यं ततः किम् ।
जप्ता मन्त्राः कोटिशो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ४॥
snātastīrthe jahnujādau tataḥ kiṁ dānaṁ dattaṁ dvyaṣṭasaṁkhyaṁ tataḥ kim .
japtā mantrāḥ koṭiśo vā tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 4..
गोत्रं सम्यग्भूषितं वा ततः किं गात्रं भस्माच्छादितं वा ततः किम् ।
रुद्राक्षादिः सद्धृतो वा ततः किम् येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ५॥
gotraṁ samyagbhūṣitaṁ vā tataḥ kiṁ gātraṁ bhasmācchāditaṁ vā tataḥ kim .
rudrākṣādiḥ saddhṛto vā tataḥ kim yena svātmā naiva sākṣātkṛto'bhūt .. 5..
अन्नैर्विप्रास्तर्पिता वा ततः किं यज्ञैर्देवास्तोषिता वा ततः किम् ।
कीर्त्या व्याप्ताः सर्वलोकास्ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ६॥
annairviprāstarpitā vā tataḥ kiṁ yajñairdevāstoṣitā vā tataḥ kim .
kīrtyā vyāptāḥ sarvalokāstataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 6..
कायः क्लिष्टश्चोपवासैस्ततः किं लब्धाः पुत्राः स्वीयपत्न्यास्ततः किम् ।
प्राणायामः साधितो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ७॥
kāyaḥ kliṣṭaścopavāsaistataḥ kiṁ labdhāḥ putrāḥ svīyapatnyāstataḥ kim .
prāṇāyāmaḥ sādhito vā tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 7..
युद्धे शत्रुर्निर्जितो वा ततः किं भूयो मित्रैः पूरितो वा ततः किम् ।
योगैः प्राप्ताः सिद्धयो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ८॥
yuddhe śatrurnirjito vā tataḥ kiṁ bhūyo mitraiḥ pūrito vā tataḥ kim .
yogaiḥ prāptāḥ siddhayo vā tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 8..
अब्धिः पद्भ्यां लङ्घितो वा ततः किं वायुः कुम्भे स्थापितो वा ततः किम् ।
मेरुः पाणावुद्धृतो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ९॥
abdhiḥ padbhyāṁ laṅghito vā tataḥ kiṁ vāyuḥ kumbhe sthāpito vā tataḥ kim .
meruḥ pāṇāvuddhṛto vā tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 9..
क्ष्वेलः पीतो दुग्धवद्वा ततः किं वह्निर्जग्धो लाजवद्वा ततः किम् ।
प्राप्तश्चारः पक्षिवत्खे ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १०॥
kṣvelaḥ pīto dugdhavadvā tataḥ kiṁ vahnirjagdho lājavadvā tataḥ kim .
prāptaścāraḥ pakṣivatkhe tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 10..
बद्धाः सम्यक्पावकाद्यास्ततः किं साक्षाद्विद्धा लोहवर्यास्ततः किम् ।
लब्धो निक्षेपोऽञ्जनाद्यैस्ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ११॥
baddhāḥ samyakpāvakādyāstataḥ kiṁ sākṣādviddhā lohavaryāstataḥ kim .
labdho nikṣepo'ñjanādyaistataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 11..
भूपेन्द्रत्वं प्राप्तमुर्व्यां ततः किं देवेन्द्रत्वं सम्भृतं वा ततः किम् ।
मुण्डीन्द्रत्वं चोपलब्धं ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १२॥
bhūpendratvaṁ prāptamurvyāṁ tataḥ kiṁ devendratvaṁ sambhṛtaṁ vā tataḥ kim .
muṇḍīndratvaṁ copalabdhaṁ tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 12..
मन्त्रैः सर्वः स्तम्भितो वा ततः किं बाणैर्लक्ष्यो भेदितो वा ततः किम् ।
कालज्ञानं चापि लब्धं ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १३॥
mantraiḥ sarvaḥ stambhito vā tataḥ kiṁ bāṇairlakṣyo bhedito vā tataḥ kim .
kālajñānaṁ cāpi labdhaṁ tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 13..
कामातङ्कः खण्डितो वा ततः किं कोपावेशः कुण्ठितो वा ततः किम् ।
लोभाश्लेषो वर्जितो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १४॥
kāmātaṅkaḥ khaṇḍito vā tataḥ kiṁ kopāveśaḥ kuṇṭhito vā tataḥ kim .
lobhāśleṣo varjito vā tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 14..
मोहध्वान्तः पेषितो वा ततः किं जातो भूमौ निर्मदो वा ततः किम् ।
मात्सर्यार्तिर्मीलिता वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १५॥
mohadhvāntaḥ peṣito vā tataḥ kiṁ jāto bhūmau nirmado vā tataḥ kim .
mātsaryārtirmīlitā vā tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 15..
धातुर्लोकः साधितो वा ततः किं विष्णोर्लोको वीक्षितो वा ततः किम् ।
शंभोर्लोकः शासितो वा ततः किं येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १६॥
dhāturlokaḥ sādhito vā tataḥ kiṁ viṣṇorloko vīkṣito vā tataḥ kim .
śaṁbhorlokaḥ śāsito vā tataḥ kiṁ yena svātmā naiva sākṣātkṛto'bhūt .. 16..
यस्येदं हृदये सम्यगनात्मश्रीविगर्हणम् ।
सदोदेति स्वात्मा साक्षात्कारस्य भाजनम् ॥ १७॥
yasyedaṁ hṛdaye samyaganātmaśrīvigarhaṇam .
sadodeti svātmā sākṣātkārasya bhājanam .. 17..
अन्ये तु मायिकजगद्भ्रान्तिव्यामोहमोहिताः ।
न तेषां जायते क्वापि स्वात्मसाक्षात्कृतिर्भुवि ॥ १८॥
anye tu māyikajagadbhrāntivyāmohamohitāḥ .
na teṣāṁ jāyate kvāpi svātmasākṣātkṛtirbhuvi .. 18..


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ अनात्मश्रीविगर्हणप्रकरणं संपूर्णम् ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau anātmaśrīvigarhaṇaprakaraṇaṁ saṁpūrṇam ..

Примечания[править | править код]