Артихарастотра

Материал из Шайвавики
Перейти к: навигация, поиск

॥ अथ आर्तिहरस्तोत्रं ॥
.. atha ārtiharastotraṁ ..


श्री शंभो मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम् ।
सन्तापमपाकुरुमे मन्तापरमेश तव दयायाः स्याम् ॥ १॥

śrī śaṁbho mayi karuṇāśiśirāṁ dṛṣṭiṁ diśan sudhāvṛṣṭim .
santāpamapākurume mantāparameśa tava dayāyāḥ syām .. 1..
अवसीदामि यदार्तिभिरनुगुणमिदमोकसोंहसां खलु मे ।
तव सन्नवसीदामि यदन्तकशासन नतत्तवानुगुणम् ॥ २॥
avasīdāmi yadārtibhiranuguṇamidamokasoṁhasāṁ khalu me .
tava sannavasīdāmi yadantakaśāsana natattavānuguṇam .. 2..
देव स्मरंति तव येतेषां स्मरतोऽपि नार्तिरितिकीर्तिम् ।
कलयसि शिव पाहीतिक्रन्दन् सीदाम्यहं किमुचितमिदम् ॥ ३॥
deva smaraṁti tava yeteṣāṁ smarato'pi nārtiritikīrtim .
kalayasi śiva pāhītikrandan sīdāmyahaṁ kimucitamidam .. 3..
आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति ।
आर्तिषुमज्जयसे मां किंब्रूयां तवकृपैकपात्रमहम् ॥ ४॥
ādiśyāghakṛtau māmantaryāminnasāvaghātmeti .
ārtiṣumajjayase māṁ kiṁbrūyāṁ tavakṛpaikapātramaham .. 4..
मन्दाग्र्णीरहं तव मयि करुणां घटयितुं विबोनालम् ।
आकृष्टुं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिति ॥ ५॥
mandāgrṇīrahaṁ tava mayi karuṇāṁ ghaṭayituṁ vibonālam .
ākṛṣṭuṁ tāntu balādalamiha maddainyamiti samāśvasiti .. 5..
त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोहमीश्वरत्वमसि ।
त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया नत्वाम् ॥ ६॥
tvaṁ sarvajño'haṁ punarajño'nīśohamīśvaratvamasi .
tvaṁ mayi doṣān gaṇayasi kiṁ kathaye tudati kiṁ dayā natvām .. 6..
आश्रितमार्ततरं मामुपेक्षसे किमिति शिव न किं दयसे ।
श्रितगोप्ता दीनार्तिहृदिति खलु शंसंति जगति सन्तस्त्वाम् ॥ ७॥
āśritamārtataraṁ māmupekṣase kimiti śiva na kiṁ dayase .
śritagoptā dīnārtihṛditi khalu śaṁsaṁti jagati santastvām .. 7..
प्रहराहरेतिवादी फणितमदाख्य इति पालितो भवता ।
शिव पाहीति वदोऽहं शृतो न किं क्वां कथं न पाल्यस्ते ॥ ८॥
praharāharetivādī phaṇitamadākhya iti pālito bhavatā .
śiva pāhīti vado'haṁ śṛto na kiṁ kvāṁ kathaṁ na pālyaste .. 8..
शरणं व्रज शिवमार्तीस्सतव हरेदिति सतां गिराऽहम् त्वाम् ।
शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान्माम् ॥ ९॥
śaraṇaṁ vraja śivamārtīssatava harediti satāṁ girā'ham tvām .
śaraṇaṁ gato'smi pālaya khalamapi teṣvīśa pakṣapātānmām .. 9..


॥ इति श्री श्रीधरवेंकटेशार्यकृतिषु आर्तिहरस्तोत्रं संपूर्णं ॥
.. iti śrī śrīdharaveṁkaṭeśāryakṛtiṣu ārtiharastotraṁ saṁpūrṇaṁ ..

Примечания[править | править код]