Брихаджджабала-упанишада

Материал из Шайвавики
Перейти к: навигация, поиск

Brihat-Jabala Upanishad bṛhajjābālopaniṣat

yajjñānāgniḥ svātiriktabhramaṁ bhasma karoti tat | bṛhajjābālanigamaśirovedyamahaṁ mahaḥ || om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṁ paśyemākśabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāsastanūbhiḥ | vyaśema devahitaṁ yadāyuḥ || svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ | svasti nastārkśyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu || om śāntiḥ śāntiḥ śāntiḥ || om āpo vā idamasatsalilameva | sa prajāpatirekaḥ puṣkaraparṇe samabhavat | tasyāntarmanasi kāmaḥ samavartata idaṁ sṛjeyamiti | tasmādyatpuruṣo manasābhigacchati | tadvācā vadati | tatkarmaṇā karoti | tadeṣābhyanūktā | kāmastadagre samavartatādhi | manaso retaḥ prathamaṁ yadāsīt | sato bandhumasati niravindan | hṛdi pratīṣyā kavayo manīṣeti | upainaṁ tadupanamati | yatkāmo bhavati | ya evaṁ veda | sa tapo'tapyata | sa tapastaptvā | sa etaṁ bhusuṇḍaḥ kālāgnirudramagamadāgatya bho vibhūtermāhātmyaṁ brūhīti tatheti pratyavocadbhusuṇḍaṁ vakśyamāṇaṁ kimiti vibhūtirudrākśayormāhātmyaṁ babhāṇeti ādāveva paippalādena sahoktamiti tatphalaśrutiriti tasyordhvaṁ kiṁ vadāmeti | bṛhajjābālābhidhāṁ muktiśrutiṁ mamopadeśaṁ kuruṣveti | om tadeti | sadyojātātpṛthivī | tasyāḥ syānnivṛttiḥ | tasyāḥ kapilavarṇānandā | tadgomayena vibhūtirjātā | vāmadevādudakam | tasmātpratiṣṭhā | tasyāḥ kṛṣṇavarṇābhadrā | tadgomayena bhasitaṁ jātam | aghorādvahniḥ | tasmādvidyā | tasyā raktavarṇā surabhiḥ | tadgomayena bhasma jātam | tatpuruṣādvāyuḥ | tasmācchāntiḥ | tasyāḥ śvetavarṇā suśīlā | tasyā gomayena kśāraṁ jātam | īśānādākāśam | tasmācchāntyatītā | tasyāścitravarṇā sumanāḥ | tadgomayena rakśā jātā | vibhūtirbhasitaṁ bhasma kśāraṁ rakśeti bhasmano bhavanti pañca nāmāni | pañcabhirnāmabhirbhṛśamaiśvaryakāraṇādbhūtiḥ | bhasma sarvāghabhakśaṇāt | bhāsanādbhasitam | kśāraṇadāpadāṁ kśāram | bhūtapretapiśācabrahmarākśasāpasmārabhavabhītibhyo'bhirakśaṇa adrakśeti || prathamaṁ brāhmaṇam || 1||

atha bhusuṇḍaḥ kālāgnirudramagnīṣomātmakaṁ bhasmasnānavidhiṁ papraccha | agniryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva | ekaṁ bhasma sarvabhūtāntarātmā rūpaṁ rūpaṁ pratirūpo bahiśca || agnīṣomātmakaṁ viśvamityagnirācakśate | raudrī ghorā yā taijasī tanūḥ | somaḥ śaktyamṛtamayaḥ śaktikarī tanūḥ | amṛtaṁ yatpratiṣṭhā sā tejovidyākalā svayam | sthūlasūkśmeṣu bhūteṣu sa eva rasatejasī || 1|| dvividhā tejaso vṛttiḥ sūryātmā cānalātmikā | tathaiva rasaśaktiśca somātmā cānalātmikā || 2|| vaidyudādimayaṁ tejo madhurādimayo rasaḥ | tejorasavibhedaistu vṛttametaccarācaram || 3|| agneramṛtaniṣpattiramṛtenāgniredhate | ata eva haviḥ klṛptamagnīṣomātmakaṁ jagat || 4|| ūrdhvaśaktimayaṁ soma adhośaktimayo'nalaḥ | tābhyāṁ saṁpuṭitastasmācchaśvadviśvamidaṁ jagat || 5|| agnerūrdhvaṁ bhavatyeṣā yāvatsaumyaṁ parāmṛtam | yāvadagnyātmakaṁ saumyamamṛtaṁ visṛtyadhaḥ || 6|| ata eva hi kālāgniradhastācchaktirūrdhvagā | yāvadādahanaścordhvamadhastātpāvanaṁ bhavet || 7|| ādhāraśaktyāvadhṛtaḥ kālāgnirayamūrdhvagaḥ | tathaiva nimnagaḥ somaḥ śivaśaktipadāspadaḥ || 8|| śivaścordhvamayaḥ śaktirūrdhvaśaktimayaḥ śivaḥ | taditthaṁ śivaśaktibhyāṁ nāvyāptamiha kiṁcana || 9|| asakṛccāgninā dagdhaṁ jagattadbhasmasātkṛtam | agnervīryamidaṁ prāhustadvīryaṁ bhasma yattataḥ || 10|| yaścetthaṁ bhasmasadbhāvaṁ jñātvābhisnāti bhasmanā | agnirityādibhirmantrairdagdhapāpaḥ sa ucyate || 11|| agnervīryaṁ ca tadbhasma somenāplāvitaṁ punaḥ | ayogayuktyā prakṛteradhikārāya kalpate || 12|| yogayuktyā tu tadbhasma plāvyamānaṁ samantataḥ | śāktenāmṛtavarṣeṇa hyadhikārānnivartate || 13|| ato mṛtyuñjayāyetthamamṛtaplāvanaṁ satām | śivaśaktyamṛtasparśe labdha eva kuto mṛtiḥ || 14|| yo veda gahanaṁ guhyaṁ pāvanaṁ ca tathoditam | agnīṣomapuṭaṁ kṛtvā na sa bhūyo'bhijāyate || 15|| śivāgninā tanuṁ dagdhvā śaktisomāmṛtena yaḥ | plāvayedyogamārgeṇa so'mṛtatvāya kalpate so'mṛtvāya kalpataiti || 16|| dvitīyaṁ brāhmaṇam || 2||

atha bhusuṇḍaḥ kālāgnirudraṁ vibhūtiyogamanubrūhīti hovāca vikaṭāṅgāmunmattāṁ mahākhalāṁ malināmaśivādicihnānvitāṁ punardhenuṁ kṛśāṅgāṁ vatsahīnāmaśāntāmadughdhadohinīṁ nirindriyāṁ jagdhatṛṇāṁ keśacelāsthibhakśiṇīṁ sandhinīṁ navaprasūtāṁ rogārtāṁ gāṁ vihāya praśastagomayamāharedgomayaṁ svasthaṁ grāhyaṁ śubhe sthāne vā patitamaparityajyāta ūrdhvaṁ mardayedgavyena gomayagrahaṇaṁ kapilā vā dhavalā vā alābhe tadanyā gauḥ syāddoṣavarjitā kapilāgorbhasmoktaṁ labdhaṁ gobhasma no cedanyagokśāraṁ yatra kvāpi sthitaṁ ca yattanna hi dhāryaṁ saṁskārasahitaṁ dhāryam | tatraite ślokā bhavanti | vidyāśaktiḥ samastānāṁ śaktirityabhidhīyate | guṇatrayāśrayā vidyā sā vidyā ca tadāśrayā || 1|| guṇatrayamidaṁ dhenurvidyābhūdgomayaṁ śubham | mūtraṁ copaniṣatproktaṁ kuryādbhasma tataḥ param ||2|| vatsastu smṛtayaścāsya tatsaṁbhūtaṁ tu gomayam | āgāva iti mantreṇa dhenuṁ tatrābhimantrayet || 3|| gāvo bhaga gāvo iti prāśayettarpaṇaṁ jalam | upoṣya ca caturdaśyāṁ śukle kṛṣṇe'thavā vratī || 4|| paredyuḥ prātarutthāya śucirbhūtvā samāhitaḥ | kṛtasnāno dhautavastraḥ payordhaṁ ca sṛjecca gām || 5|| utthāpya gāṁ prayatnena gāyatryā mūtramāharet | sauvarṇe rājate tāmre dhārayenmṛṇmaye ghaṭe || 6|| pauṣkare'tha palāśe vā pātre gośṛṅga eva vā | ādadhīta hi gomūtraṁ gandhadvāreti gomayam || 7|| abhūmipātaṁ gṛhṇīyātpātre pūrvodite gṛhī | gomayaṁ śodhayedvidvānśrīrme bhajatumantrataḥ || 8|| alakśmīrma iti mantreṇa gomayaṁ dhānyavarjitam | saṁtvāsiṁcāmi mantreṇa gomaye kśipet || 9|| pañcānāṁ tviti mantreṇa piṇḍānāṁ ca caturdaśa | kuryātsaṁśodhya kiraṇaiḥ saurakairāharettataḥ || 10|| nidadhyādatha pūrvoktapātre gomayapiṇḍakān | svagṛhyoktavidhānena pratiṣṭhāpyāgnimījayet || 11|| piṇḍāṁśca nikśipettatra ādyantaṁ praṇavena tu | ṣaḍakśarasya sūktasya vyākṛtasya tathākśaraiḥ || 12|| svāhānte juhuyāttatra varṇadevāya piṇḍakān | āghārāvājyabhāgau ca prakśipedvyāhṛtīḥ sudhīḥ || 13|| tato nidhanapataye trayoviṁśajjuhoti ca | hotavyāḥ pañca brahmāṇi namo hiraṇyabāhave || 14|| iti sarvāhutirhutvā caturthyantaiśca mantrakaiḥ | ṛtaṁsatyaṁ kadrudrāya yasya vakaṅkatīti ca || 15|| etaiśca juhuyādvidvānanājñātatrayaṁ tathā | vyāhṛtīratha hutvā ca tataḥ sviṣṭakṛtaṁ hunet || 16|| homaśeṣaṁ tu nirvartya pūrṇapātrodakaṁ tathā | pūrṇamasīti yajuṣā jalenānyena bṛṁhayet || 17|| brāhmaṇeṣvamṛtamiti tajjalaṁ śirasi kśipet | prācyāmiti diśāṁ liṅgairdikśu toyaṁ vinikśipet || 18|| brahmaṇe dakśiṇāṁ dattvā śāntyai pulakamāharet | āhariṣyāmi devānāṁ sarveṣāṁ karmaguptaye || 19|| jātavedasamenaṁ tvāṁ pulakaiśchādayāmyaham | mantreṇānena taṁ vahniṁ pulakaiśchādayettataḥ || 20|| tridinaṁ jvalanasthityai chādanaṁ pulakaiḥ smṛtam | brāhmaṇānbhojayedbhaktyā svayaṁ bhuñjīta vāgyataḥ || 21|| bhasmādhikyamabhīpsustu adhikaṁ gomayaṁ haret | dinatrayeṇa yadi vā ekasmindivase'thavā || 22|| tṛtīye vā caturthe vā prātaḥ snātvā sitāmbaraḥ | śuklayajñopavītī ca śuklamālyānulepanaḥ || 23|| śukladanto bhasmadigdho mantreṇānena mantravit | om tadbrahmeti coccārya paulakaṁ bhasma saṁtyajet || 24|| tatra cāvāhanamukhānupacārāṁstu ṣoḍaśa | kuryādvyāhṛtibhistvevaṁ tato'gnimupasaṁharet || 25|| agnirbhasmeti mantreṇa gṛhṇīyādbhasma cottaram | agnirityādimantreṇa pramṛjya ca tataḥ param || 26|| saṁyojya gandhasalilaiḥ kapilāmūtrakeṇa vā | candrakuṅkumakāśmīramuśiraṁ candanaṁ tathā || 27|| agarutritayaṁ caiva cūrṇayitvā tu sūkśmataḥ | kśipedbhasmani taccūrṇamomiti brahmamantrataḥ || 28|| praṇavenāharedvidvānbṛhato vaṭakānatha | aṇoraṇīyaniti hi mantreṇa ca vicakśaṇaḥ || 29|| itthaṁ bhasma susampādya śuṣkamādaya mantravit | praṇavena vimṛjyātha saptapraṇavamantritam || 30|| īśāneti śirodeśe mukhaṁ tatpuruṣeṇa tu | urudeśamaghoreṇa guhyaṁ vāmena mantrayet || 31|| sadyojātena vai pādānsarvāṅgaṁ praṇavena tu | tata uddhūlya sarvāṅgamāpādatalamastakam || 32|| ācamya vasanaṁ dhautaṁ tataścaitatpradhārayet | punarācamya karma svaṁ kartumarhasi sattama || 33|| atha caturvidhaṁ bhasma kalpam | prathamamanukalpam | dvitīyamupakalpam | upopakalpaṁ tṛtīyam | akalpaṁ caturtham | agnihotraṁ samudbhūtaṁ virajānalajamanukalpam | vane śuṣkaṁ śakṛtsaṁgṛhya kalpoktavidhinā kalpitamupakalpaṁ syāt | araṇye śuṣkagomayaṁ cūrṇīkṛtya gomūtraiḥ piṇḍīkṛtya yathākalpaṁ saṁskṛtamupopakalpam | śivālayasthamakalpaṁ śatakalpaṁ ca | itthaṁ caturvidhaṁ bhasma pāpaṁ nikṛntayenmokśaṁ dadātīti bhagavānkālāgnirudraḥ || 34|| iti tṛtīyaṁ brāhmaṇam || 3||

atha bhusuṇḍaḥ kālāgnirudraṁ bhasmasnānavidhiṁ brūhīti hovācātha praṇavena vimṛjyātha saptapraṇavenābhimantritamāgamena tu tenaiva digbandhanaṁ kārayetpunarapi tenāstramantreṇāṅgāni mūrdhādīnyuddhūlayenmalasnānamidamīśānādyaiḥ pañcabhirmantraistanuṁ kramāddhūlayet | īśāneti śirodeśaṁ mukhaṁ tatpuruṣeṇa tu | ūrudeśamaghoreṇa guhyakaṁ vāmadevataḥ | sadyojātena vai pādo sarvāṅgaṁ praṇavena tu | āpādatalamastakaṁ sarvāṅgaṁ tata uddhūlācamya vasanaṁ dhautaṁ śvetaṁ pradhārayedvidhisnānamidam || tatra ślokā bhavanti | bhasmamuṣṭiṁ samādāya saṁhitāmantramantritām | mastakātpādaparyantaṁ malasnānaṁ puroditam || 1|| tanmantreṇaiva kartavyaṁ vidhisnānaṁ samācaret | īśāne pañcadhā bhasma vikirenmūrdhni yatrataḥ || 2|| mukhe caturthavaktreṇa aghoreṇāṣṭadhā hṛdi | vāmena guhyadeśe tu tridaśasthānabhedataḥ || 3|| aṣṭāvantena sādhyena pādāvaddhūlya yatrataḥ | sarvāṅgoddhūlanaṁ kāryaṁ rājanyasya yathāvidhi || 4|| mukhaṁ vinā ca tatsarvamuddhūlya kramayogataḥ | sandhyādvaye niśīthe ca tathā pūrvāvasānayoḥ || 5|| suptvā bhuktvā payaḥ pītvā kṛtvā cāvaśyakādikam | striyaṁ napuṁsakaṁ gṛdhraṁ biḍālaṁ bakamūṣikam || 6|| spṛṣṭvā tathāvidhānanyānbhasmasnānaṁ samācaret | devāgniguruvṛddhānāṁ samīpe'ntyajadarśane || 7|| aśuddhabhūtale mārge kuryānoddhūlanaṁ vratī | śaṅkhatoyena mūlena bhasmanā miśraṇaṁ bhavet || 8|| yojitaṁ candanenaiva vāriṇā bhasmasaṁyutam | candanena samālimpejjñānadaṁ cūrṇameva tat || 9|| madhyāhnātprāgjalairyuktaṁ toyaṁ tadanuvarjayet || atha bhusuṇḍo bhagavantaṁ kālāgnirudraṁ tripuṇḍravidhiṁ papraccha || tatraite ślokā bhavanti | tripuṇḍraṁ kārayetpaścādbrahmaviṣṇuśivātmakam | madhyāṅgulibhirādāya tisṛbhirmūlamantrataḥ || 10|| anāmāmadhyamāṅguṣṭhairathavā syāttripuṇḍrakam | uddhūlayenmukhaṁ vipraḥ kśatriyastacchirodinam || 11|| dvātriṁśasthānake cārdhaṁ ṣoḍaśasthānake'pi vā | aṣṭasthāne tathā caiva pañcasthāne'pi yojayet || 12|| uttamāṅge lalāṭe ca karṇayornetrayostathā | nāsāvakre gale caivamaṁsadvayamataḥ param || 13|| kūrpare maṇibandhe ca hṛdaye pārśvayordvayoḥ | nābhau guhyadvaye caivamūrvoḥ sphigbimbajānunī || 14|| jaṅghādvaye ca pādau ca dvātriṁśatsthānamuttamam | aṣṭamūrtyaṣṭavidyeśāndikpālānvasubhiḥ saha || 15|| dharo dhruvaśca somaśca kṛpaścaivānilo'nalaḥ | pratyūpaśca prabhāsaśca vasavo'ṣṭāvitīritāḥ || 16|| eteṣāṁ nāmamantreṇa tripuṇḍrāndhārayedbudhaḥ | vidadhyātṣoḍaśasthāne tripuṇḍraṁ tu samāhitaḥ || 17|| śīrṣake ca lalāṭe ca karṇe kaṇṭheṁ'sakadvaye | kūrpare maṇibandhe ca hṛdaye nābhipārśvayoḥ || 18|| pṛṣṭhe caikaṁ pratisthānaṁ japettatrādhidevatāḥ | śivaṁ śaktiṁ ca sādākhyamīśaṁ vidyākhyameva ca || 19|| vāmādinavaśaktīśca etāḥ ṣoḍaśa devatāḥ | nāsatyo dasrakaścaiva aśvinau dvau samīritau || 20|| athavā mūrdhnyalīke ca karṇayoḥ śvasane tathā | bāhudvaye ca hṛdaye nābhyāmūrvoryuge tathā || 21|| jānudvaye ca padayoḥ pṛṣṭhabhāge ca ṣoḍaśa | śivaścendraśca rudrārkau vighneśo viṣṇureva ca || 22|| śrīścaiva hṛdayeśaśca tathā nābhau prajāpatiḥ | nāgaśca nāgakanyāśca ubhe ca ṛṣikanyake || 23|| pādayośca samudrāśca tīrthāḥ pṛṣṭhe'pi ca sthitāḥ | evaṁ vā ṣoḍaśasthānamaṣṭasthānamthocyate || 24|| gurusthānaṁ lalāṭaṁ ca karṇadvayamanantaram | asayugmaṁ ca hṛdayaṁ nābhirityaṣṭamaṁ bhavet || 25|| brahmā ca ṛṣayaḥ sapta devatāśca prakīrtitāḥ | athavā mastakaṁ bāhū hṛdayaṁ nābhireva ca || 26|| pañcasthānānyamūnyāhurbhasmatattvavido janāḥ | yathāsambhavataḥ kuryāddeśakalādyapekśayā || 27|| uddhūlane'pyaśaktaścettripuṇḍrādīni kārayet | lalāṭe hṛdaye nābhau gale ca maṇibandhayoḥ || 28|| bāhumadhye bāhumūle pṛṣṭhe caiva ca śīrṣake || lalāṭe brahmaṇe namaḥ | hṛdaye havyavāhanāya namaḥ | nābhau skandāya namaḥ | gale viṣṇave namaḥ | madhye prabhañjanāya namaḥ | maṇibandhe vasubhyo namaḥ | pṛṣṭhe haraye namaḥ | kukudi śambhave namaḥ | śirasi paramātmane namaḥ | ityādisthāneṣu tripuṇḍraṁ dhārayet || trinetraṁ triguṇādhāraṁ trayāṇāṁ janakaṁ prabhum | smarannamaḥ śivāyeti lalāṭe tattripuṇḍrakam || 29|| kūrparādhaḥ pitṛbhyāṁ tu īśānābhyāṁ tathopari | īśābhyāṁ nama ityuktvā pārśvayośca tripuṇḍrakam || 30|| svacchābhyāṁ nama ityuktvā dhārayettatprakoṣṭhayoḥ | bhīmāyeti tathā pṛṣṭhe śivāyeti ca pārśvayoḥ || 31|| nīlakaṇṭhāya śirasi kśipetsarvātmane namaḥ | pāpaṁ nāśayate kṛtsnamapi janmāntarārjitam || 32|| kaṇṭhopari kṛtaṁ pāpaṁ naṣṭaṁ syāttatra dhāraṇāt | karṇe tu dhāraṇātkarṇarogādikṛtapātakam || 33|| bāhvobāhukṛtaṁ pāpaṁ vakśaḥsu manasā kṛtam | nābhyāṁ śiśnakṛtaṁ pāpaṁ pṛṣṭhe gudakṛtaṁ tathā || 34|| pārśvayordhāraṇātpāpaṁ parastryāliṅganādikam | tadbhasmadhāraṇaṁ kuryātsarvatraiva tripuṇḍrakam || 35|| brahmaviṣṇumaheśānāṁ trayyagnīnāṁ ca dhāraṇam | guṇalokatrayāṇāṁ ca dhāraṇaṁ tena vai śrutam || 36|| iti caturthaṁ brāhmaṇam || 4||

mānastokena mantreṇa mantritaṁ bhasma dhārayet | ūrdhvapuṇḍraṁ bhavetsāmaṁ madhyapuṇḍraṁ triyāyuṣam || 1|| triyāyuṣāṇi kurute lalāṭe ca bhujadvaye | nābhau śirasi hṛtpārśve brāhmaṇāḥ kśatriyāstathā || 2|| traivarṇikānāṁ sarveṣāmagnihotrasamudbhavam | idaṁ mukhyaṁ gṛhasthānāṁ virajānalajaṁ bhavet || 3|| virajānalajaṁ caiva dhāryaṁ proktaṁ maharṣibhiḥ | aupāsanasamutpannaṁ gṛhasthānāṁ viśeṣataḥ || 4|| samidagnisamutpannaṁ dhāryaṁ vai brahmacāriṇā | śūdrāṇāṁ śrotriyāgārapacanāgnisamudbhavam || 5|| anyeṣāmapi sarveṣāṁ dhāryaṁ caivānalodbhavam | yatīnāṁ jñānadaṁ proktaṁ vanasthānāṁ viraktidam || 6|| ativarṇāśramāṇāṁ tu śmaśānāgnisamudbhavam | sarveṣāṁ devālayasthaṁ bhasma śivāgnijaṁ śivayoginām | śivālayasthaṁ talliṅgaliptaṁ vā mantrasaṁskāradagdhaṁ vā || tatraite ślokā bhavanti | tenādhītaṁ śrutaṁ tena tena sarvamanuṣṭhitam | yena vipreṇa śirasi tripuṇḍraṁ bhasmanā dhṛtam || 7|| tyaktavarṇāśramācāro luptasarvakriyo'pi yaḥ | sakṛttiryaktripuṇḍrāṅkadhāraṇātso'pi pūjyate || 8|| ye bhasmadhāraṇaṁ tyaktvā karma kurvanti mānavāḥ | teṣāṁ nāsti vinirmokśaḥ saṁsārājjanmakoṭibhiḥ || 9|| mahāpātakayuktānāṁ pūrvajanmārjitāgasām | tripuṇḍroddhūlanadveṣo jāyate sudṛḍhaṁ budhāḥ || 10|| yeṣāṁ kopo bhavedbrahmaṁllalāṭe bhasmadarśanāt | teṣāmutpattisāṅkaryamanumeyaṁ vipaścitā || 11|| yeṣāṁ nāsti mune śraddhā śraute bhasmani sarvadā | garbhādhānādisaṁskārasteṣāṁ nāstīti niścayaḥ || 12|| ye bhasmadhāriṇaṁ dṛṣṭvā narāḥ kurvanti tāḍanam | teṣāṁ caṇḍālato janma brahmannūhyaṁ vipaścitā || 13|| yeṣāṁ krodho bhavedbhasmadhāraṇe tatpramāṇake | te mahāpātakairyuktā iti śāstrasya niścayaḥ || 14|| tripuṇḍakaṁ ye vinindanti nindanti śivameva te | dhārayanti ca ye bhaktyā dhārayanti śivaṁ ca te || 15|| dhigbhasmarahitaṁ bhālaṁ dhiggrāmamaśivālayam | dhiganīśārcanaṁ janma dhigvidyāmaśivāśrayām || 16|| rudrāgneryatparaṁ vīryaṁ tadbhasma parikīrtitam | tasmātsarveṣu kāleṣu vīryavānbhasmasaṁyutaḥ || 17|| bhasmaniṣṭhasya dahyante doṣā bhasmāgnisaṅgamāt | bhasmasnānaviśuddhātmā bhasmaniṣṭha iti smṛtaḥ || 18|| bhasmasandigdhasarvāṅgo bhasmadīptatripuṇḍrakaḥ | bhasmaśāyī ca puruṣo bhasmaniṣṭha iti smṛtaḥ || 19|| iti pañcamaṁ brāhmaṇam || 5||

atha bhusuṇḍaḥ kālāgnirudraṁ nāmapañcakasya māhātmyaṁ brūhīti hovāca | atha vasiṣṭhavaṁśajasya śatabhāryāsametasya dhanañjayasya brāhmaṇasya jyeṣṭhabhāryāputraḥ karuṇa iti nāma tasya śucismitā bhāryā | asau karuṇo bhrātṛvairamasahamāno bhavānītaṭasthaṁ nṛsiṁhamagamat | tatra devasamīpe'nyenopāyanārthaṁ samarpitaṁ jambīraphalaṁ gṛhītvājighrattadā tatrasthā aśapanpāpa makśiko bhava varṣāṇāṁ śatamiti | so'pi śāpamādāya makśikaḥ sansvaceṣṭitaṁ tasyai nivedya māṁ rakśeti svabhāryāmavadattadā makśiko'bhavattamevaṁ jñātvā jñātayastailamadhye hyamārayantsā mṛtaṁ patimādāyārundhatīmagamadbho śucismite śokenālamarundhatyāhāmuṁ jīvayāmyadya vibhūtimādāyeti eṣāgnihotrajaṁ bhasma || mṛtyuñjayena mantreṇa mṛtajantau tadākśipat | mandavāyustadā jajñe vyajanena śucismite || 1|| udatiṣṭhattadā janturbhasmano'sya prabhāvataḥ | tato varṣaśate pūrṇe jñātireko hyamārayat || 2|| bhasmaiva jīvayāmāsa kāśyāṁ pañca tadābhavan | devānapi tathābhūtānmāmapyetādṛśaṁ purā || 3|| tasmāttu bhasmanāṁ jantuṁ jīvayāmi tadānaghe | ityevamuktvā bhagavāndadhīciḥ samajāyata || 4|| svarūpaṁ ca tato gatvā svamāśramapadaṁ yayāviti || idānīmasya bhasmanaḥ sarvāghabhakśaṇasāmarthyaṁ vidhatta ityāha | śrīgautamavivāhakāle tāmahalyāṁ dṛṣṭvā sarve devāḥ kāmāturā abhavan tadā naṣṭajñānā durvāsasaṁ gatvā papracchustaddoṣaṁ śamayiṣyāamītyuvāca tataḥ śatarudreṇa mantreṇa mantritaṁ bhasma vai purā mayāpi dattaṁ brahmahatyādi śāntam | ityevamuktvā durvāsā dattavānbhasma cottamam | jātā madvacanātsarve yūyaṁ te'dhikatejasaḥ || 5|| śatarudreṇa mantreṇa bhasmoddhūlitavigrahāḥ | nirdhūtarajasaḥ sarve tatkśaṇācca vayaṁ mune || 6|| āścaryametajjānīmo bhasmasāmarthyamīdṛśam | asya bhasmanaḥ śaktimanyāṁ śṛṇu | etadeva hariśaṅkarayorjñānapradam | brahmahatyādi pāpanāśakam | mahāvibhūtidamiti śivavakśasi sthitaṁ nakhenādāya praṇavenābhimantrya gāyatryā pañcākśareṇābhimantrya harirmastakagātreṣu samarpayet | tathā hṛdi dhyāyasveti harimuktvā haraḥ svahṛdi dhyātvā dṛṣṭo dṛṣṭa iti śivamāha | tato bhasma bhakśayeti harimāha harastataḥ | bhakśayiṣye śivaṁ bhasma snātvāhaṁ bhasmanā purā || 7|| pṛṣṭeśvaraṁ bhaktigamyaṁ bhasmābhakśayadacyutaḥ | tatrāścaryamatīvāsītpratibimbasamadyutiḥ || 8|| vāsudevaḥ śuddhamuktāphalavarṇo'bhavatkśaṇāt | tadāprabhṛti śuklābho vāsudevaḥ prasannavān || 9|| na śakyaṁ bhasmano jñānaṁ prabhāvaṁ te kuto vibho | namaste'stu namaste'stu tvāmahaṁ śaraṇaṁ gataḥ || 10|| tvatpādayugale śambho bhaktirastu sadā mama | bhasmadhāraṇasampanno mama bhakto bhaviṣyati || 11|| ata evaiṣā bhūtirbhūtikarītyuktā | asya purastādvasava āsanrudrā dakśiṇata ādityāḥ paścādviśvedevā uttarato brahmaviṣṇumaheśvarā yābhyāṁ sūryācandramasau pārśvayostadetadṛcābhyuktam | ṛco akśare parame vyoman yasmindevā adhiviśve niṣeduḥ | yastanna veda kimṛcā kariṣyati ya ittadvidusta ime samāsate | ya etadbṛhajjābālaṁ sārvakāmikaṁ mokśadvāramṛṅmayaṁ yajurmayaṁ sāmamayaṁ brahmamayamamṛtamayaṁ bhavati | ya etadbṛhajjābālaṁ bālo vā veda sa mahānbhavati | sa guruḥ sarveṣāṁ mantrāṇāmupadeṣṭā bhavati | mṛtyutārakaṁ guruṇā labdhaṁ kaṇṭhe bāhau śikhāyāṁ vā badhnīta | saptadvīpavatī bhūbhirdakśiṇārthaṁ nāvakalpate | tasmācchraddhayā yāṁ kāñcidgāṁ dadyātsā dakśiṇā bhavati|| 12|| iti ṣaṣṭhaṁ brāhmaṇam || 6||

atha janako vaideho yājñavalkyamupasametyovāca bhagavān tripuṇḍravidhiṁ no brūhīti sa hovāca sadyojātādipañcabrahmamantraiḥ parigṛhyāgniriti bhasmetyabhimantrya mānastoka iti samuddhṛtya triyāyuṣamiti jalena saṁmṛjya tryambakamiti śirolalāṭavakśaḥskandheṣu dhṛtvā pūto bhavati mokśī bhavati | śatarudreṇa yatphalamavapnoti tatphalamaśnute sa eṣa bhasmajyotiriti vai yājñavalkyaḥ || 1|| janako ha vaidehaḥ sa hovāca yājñavalkyaṁ bhasmadhāraṇātkiṁ phalamaśnuta iti sa hovāca tadbhasmadhāraṇādeva muktirbhavati tadbhasmadhāraṇādeva śivasāyujyamavāpnoti na sa punarāvartate na sa punarāvartate sa eṣa bhasmajyotiriti vai yājñavalkyaḥ || 2|| janako ha vaidehaḥ sa hovāca yājñavalkyaṁ bhasmadhāraṇātkiṁ phalamaśnute na veti tatra paramahaṁsānāmasaṁvartaka- āruṇiśvetaketudurvāsaṛbhunidāghajaḍabharatadattātreya- raivatakabhusuṇḍaprabhṛtayo vibhūtidhāraṇādevamuktāḥ syuḥ sa eṣa bhasmajyotiriti vai yājñavalkyaḥ || 3|| janako ha vaidehaḥ sa hovāca yājñavalkya bhasmasnānena kiṁ jāyata iti yasya kasyaciccharīre yāvanto romakūpāstāvanti liṅgāni bhūtvā tiṣṭhanti brāhmaṇo vā kśatriyo vā vaiśyo vā śūdro vā tadbhasmadhāraṇādetacchabdasya rūpaṁ yasyāṁ tasyāṁ hyevāvatiṣṭhate || 4|| janako ha vaidehaḥ sa hovāca paippalādena saha prajāpatiloakaṁ jagāma taṁ gatvovāca bho prajāpate tripuṇḍrasya māhātmyaṁ brūhīti taṁ prajāpatirabravīd- yathaiveśvarasya māhātmyaṁ tathaiva tripuṇḍrasyeti || 5|| atha paippalādo vaikuṇṭhaṁ jagāma taṁ gatvovāca bho viṣṇo tripuṇḍrasya māhātmyaṁ brūhīti yathaiveśvarasya māhātmyaṁ tathaiva tripuṇḍrakasyeti viṣṇurāha || 6|| atha paippalādaḥ kālāgnirudraṁ parisametyovācādhīhi bhagavan tripuṇḍrasya vidhimiti tripuṇḍrasya vidhirmayā vaktuṁ na śakya iti satyamiti hovācātha bhasmacchannaḥ saṁsārānmucyate bhasmaśayyāśayānastacchabdagocaraḥ śivasāyujyamavāpnoti na sa punarāvartate rudrādhyāyī sannamṛtatvaṁ ca gacchati sa eṣa bhasmajyotirvibhūti- dhāraṇādbrahmaikatvaṁ ca gacchati vibhūtidhāraṇādeva sarveṣu tīrtheṣu snāto bhavati vibhūtidhāraṇādvārāṇasyāṁ snānena yatphalamavāpnoti tatphalamaśnute sa eṣa bhasmajyotiryasya kasyaciccharīre tripuṇḍrasya lakśma vartate prathamā prajāpatirdvitīyā viṣṇustṛtīyā sadāśiva iti sa eṣa bhasmajyotiriti sa eṣa bhasmajyotiriti || 7|| atha kālāgnirudraṁ bhagavantaṁ sanatkumāraḥ papracchādhīhi bhagavanrudrākśadhāraṇavidhiṁ sa hovāca rudrasya nayanādutpannā rudrākśā iti loke khyāyante sadāśivaḥ saṁhārakāle saṁhāraṁ kṛtvā saṁhārākśaṁ mukulīkaroti tannayanājjātā rudrākśā iti hovāca tasmādrudrākśatvamiti tadrudrākśe vāgviṣaye kṛte daśagopradānena yatphalamavāpnoti tatphalamaśnute sa eṣa bhasmajyotī rudrākśa iti tadrudrākśaṁ kareṇa spṛṣṭvā dhāraṇamātreṇa dvisahasragopradānaphalaṁ bhavati | tadrudrākśe ekādaśarudratvaṁ ca gacchati | tadrudrākśe śirasi dhāryamāṇe koṭigopradānaphalaṁ bhavati | eteṣāṁ sthānānāṁ karṇayoḥ phalaṁ vaktuṁ na śakyamiti hovāca | mūrdhni catvāriṁśacchikhāyāmekaṁ trayaṁ vā śrotrayordvādaśa karṇe dvātriṁśadbāhvoḥ ṣoḍaśa ṣoḍaśa dvādaśa dvādaśa maṇibandhayoḥ ṣaṭ ṣaḍaṅguṣṭhayostataḥ sandhyāṁ sakuśo'haraharupā- sītāgnirjyotirityādibhiragnau juhuyāt || 8|| iti saptamaṁ brāhmaṇam || 7||

atha bṛhajjābālasya phalaṁ no brūhi bhagavanniti sa hovāca ya etadbṛhajjābālaṁ nityamadhīte so'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati || 1|| ya etadbṛhajjābālaṁ nityamadhīte so'gniṁ stambhayati sa vāyuṁ stambhayati sa ādityaṁ stambhayati sa somaṁ stambhayati sa udakaṁ stambhayati sa sarvāndevānstambhayati sa sarvāngrahānstambhayati sa viṣaṁ stambhayati sa viṣaṁ stambhayati || 2|| ya etadbṛhajjābālaṁ nityamadhīte sa mṛtyuṁ tarati sa pāpmānaṁ tarati sa brahmahatyāṁ tarati sa bhrūṇahatyāṁ tarati sa vīrahatyāṁ tarati sa sarvahatyāṁ tarati sa saṁsāraṁ tarati sa sarvaṁ tarati sa sarvaṁ tarati || 3|| ya etadbṛhajjābālaṁ nityamadhīte sa bhūrlokaṁ jayati sa bhuvarlokaṁ jayati sa suvarlokaṁ jayati sa maharlokaṁ jayati sa tapolokaṁ jayati sa janolokaṁ jayati sa satyalokaṁ jayati sa sarvāṁllokāñjayati|| 4|| ya etadbṛhajjābālaṁ nityamadhīte sa ṛco'dhīte sa yajūṁṣyadhīte sa sāmānyadhīte so'tharvaṇamadhīte so'ṅgirasamadhīte sa śākhā adhīte sa kalpānadhīte sa nāraśaṁsīradhīte sa puraṇānyadhīte sa brahmapraṇavamadhīte sa brahmapraṇavamadhīte || 5|| anupanītaśatamekamekenopanītena tatsamamupanītaśatamekamekena gṛhasthena tatsamaṁ gṛhasthaśatamekamekena vānaprasthena tatsamaṁ vānaprasthaśatamekemekena yatinā tatsamaṁ yatīnāṁ tu śataṁ pūrṇamekamekena rudrajāpakena tatsamaṁ rudrajāpakaśatamekemekena atharvaśiraḥśikhādhyāpakena tatsamamatharvaśiraḥśākhā- dhyāpakaśatamekamekena bṛhajjābālopaniṣadadhyāpakena tatsamaṁ tadvā etatparaṁ dhāma bṛhajjabālopanīṣajjapaśīlasya yatra na sūryastapati yatra na vāyurvāti yatra na candramā bhāti yatra na nakśatrāṇi bhānti yatra nāgnirdahati yatra na mṛtyuḥ praviśati yatra na duḥkhāni praviśanti sadānandaṁ paramānandaṁ śāntaṁ śāśvataṁ sadāśivaṁ brahmādivanditaṁ yogidhyeyaṁ paraṁ padaṁ yatra gatvā na nivartante yoginastadetadṛcābhyuktam | tadviṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ | divīva cakśu--?-- tam || tadviprāso vipanyavo jāgṛvāṁsaḥ samindhate | viṣṇoryatparamaṁ padam || om satyamityupaniṣat || 6|| ityaṣṭamaṁ brāhmaṇam || 8||

om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṁ paśyemākśabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāsastanūbhiḥ | vyaśema devahitaṁ yadāyuḥ || svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ | svasti nastārkśyo ariṣṭanemiḥ | svasti no bṛhaspatidadhātu || om śāntiḥ śāntiḥ śāntiḥ ||

ityatharvavedīya bṛhajjābālopaniṣatsamāptā ||

Примечания[править | править код]