Бхасма-джабала-упанишада

Материал из Шайвавики
Перейти к: навигация, поиск

Bhasmajabala Upanishad bhasmajābālopaniṣat

yatsāmyajñānakālāgnisvātiriktāstitābhramam | karoti bhasma niḥśeṣaṁ tadbrahmaivāsmi kevalam || om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ || bhadraṁ paśyemākśabhiryajatrāḥ || sthirairaṅgaistuṣṭuvāsastanūbhiḥ || vyaśema devahitaṁ yadāyuḥ || svasti na indro vṛddhaśravāḥ || svasti naḥ pūṣā viśvavedāḥ || svasti nastārkśyo ariṣṭanemiḥ || svasti no bṛhaspatirdadhātu || om śāntiḥ śāntiḥ śāntiḥ || hariḥ om || atha jābālo bhusuṇḍaḥ kailāsaśikharāvāsamoṁkārasvarūpiṇaṁ mahādevamumārdhakṛtaśekharaṁ somasūryāgninayanamanantenduraviprabhaṁ vyāghracarmāmbaradharaṁ mṛgahastaṁ bhasmoddhūlitavigrahaṁ tiryaktripuṇḍrarekhāvirājamānabhālapradeśaṁ smitasaṁpūrṇapañcavidha- pañcānanaṁ vīrāsanārūḍhamaprameyamanādyanantaṁ niṣkalaṁ nirguṇaṁ śātaṁ nirañjanamanāmayaṁ huṁphaṭkurvāṇaṁ śivanāmānyaniśamuccarantaṁ hiraṇyabāhuṁ hiraṇyarūpaṁ hiraṇyavarṇaṁ hiraṇyanidhimadvaitaṁ caturthaṁ brahmaviṣṇurudrātītamekamāśāsyaṁ bhagavantaṁ śivaṁ praṇamya muhurmuhurabhyarcya śrīphaladalaistena bhasmanā ca natottamāṅgaḥ kṛtāñjalipuṭaḥ papracchādhīhi bhagavanvedasāramuddhṛtya tripuṇḍravidhiṁ yasmādanyānaprekśameva mokśopalabdhiḥ | kiṁ bhasmano dravyam | kāni sthānāni | manavo'pyatra ke vā | kati vā tasya dhāraṇam | ke vātrādhikāriṇaḥ | niyamasteṣāṁ ko vā | māmantevāsinamanuśāsayāmokśamiti | atha sa hovāca bhagavānparameśvaraḥ paramakāruṇikaḥ pramathānsurānapi so'nvīkśya pūtaṁ prātarudayādgomayaṁ brahmaparṇe nidhāya tryambakamiti mantreṇa śoṣayet | yena kenāpi tejasā tatsvagṛhyoktamārgeṇa pratiṣṭhāpya vahniṁ tatra tadgomayadravyaṁ nidhāya somāya svāheti mantreṇa tatastilabrīhibhiḥ sājyairjuhuyāt | ayaṁ tenāṣṭottarasahasraṁ sārdhametadvā | tatrājyasya parṇamayī juhūrbhavati | tena na pāpaṁ śṛṇoti | tadghomamantrasryambakamityeva ante sviṣṭakṛtpūrṇāhutistenaivāṣṭadikśu balipradānam | tadbhasma gāyatryā saṁprokśya taddhaime rājate tāmre mṛṇmaye vā pātre nidhāya rudramantraiḥ punarabhyukśya śuddhadeśe saṁsthāpayet | tato bhojayedbrāhmaṇān | tataḥ svayaṁ pūto bhavati | mānastoka iti sadyo jātamityādi pañcabrahmamantrairbhasma saṁgṛhyāgniriti bhasma vāyuriti bhasma jalamiti bhasma sthalamiti bhasma vyometi bhasma devā bhasma ṛṣayo bhasma | sarvaṁ ha vā etadidaṁ bhasma | pūtaṁ pāvanaṁ namāmi sadyaḥ samastāghaśāsakamiti śirasābhinamya | pūte vāmahaste vāmadevāyeti nidhāya tryambakamiti saṁprokśya śuddhaṁ śuddheneti saṁmṛjya saṁśodhya tenaivāpādaśīrṣamuddhūlanamācaret | tatra brahmamantrāḥ pañca | tataḥ śeṣasya bhasmano viniyogaḥ | tarjanīmadhyamānāmikābhiragnerbhasmāsīti bhasma saṁgṛhya mūrdhānamiti mūrdhanyagre nyaset | tryambakamiti lalāṭe nīlagrīvāyeti kaṇṭhe kaṇṭhasya dakśiṇe pārśve tryāyuṣamiti vāmeti kapolayoḥ kālāyeti netrayostrilocanāyeti śrotrayoḥ śṛṇavāmeti vaktre prabravāmeti hṛdaye ātmana iti nābhau nābhiriti mantreṇa dakśiṇabhujamūle bhavāyeti tanmadhye rudrāyeti tanmaṇibandhe śarvāyeti tatkarapṛṣṭhe paśupataya iti vāmabāhumūle ugrāyeti tanmadhye agrevadhāyeti tanmaṇibandhe dūrevadhāyeti tatkarapṛṣṭhe namo hantra iti aṁse śaṅkarāyeti yathākramaṁ bhasma dhṛtvā somāyeti śivaṁ natvā tataḥ prakśālya tadbhasmāpaḥ punantviti pibet | nādho tyājyaṁ nādho tyājyam | etanmadhyāhnasāyāhneṣu trikāleṣu vidhivadbhasmadhāraṇamapramādena kāryam | pramādātpatito bhavati | brāhmaṇānāmayameva dharmo'yameva dharmaḥ | evaṁ bhasmadhāraṇamakṛtvā nāśnīyādāpo'nnamanyadvā | pramādāttyaktvā bhasmadhāraṇaṁ na gāyatrīṁ japet | na juhuyādagnau tarpayeddevānṛṣīnpitrādīn | ayameva dharmaḥ sanātanaḥ sarvapāpanāśako mokśahetuḥ | nityo'yaṁ dharmo brāhmaṇānāṁ brahmacārigṛhivānaprasthayatīanām | etadakaraṇe pratyavaiti brāhmaṇaḥ | akṛtvā pramādenaitadaṣṭottaraśataṁ jalamadhye sthitvā gāyatrīṁ japtvopoṣaṇenaikena śuddho bhavati | yatirbhasmadhāraṇaṁ tyaktvaikadopoṣya dvādaśasahasrapraṇavaṁ japtvā śuddho bhavati | anyathendro yatīnsālāvṛkebhyaḥ pātayati | bhasmano yadyabhāvastadā naryabhasmadāhanajanyamanyadvāvaśyaṁ mantrapūtaṁ dhāryam | etatprātaḥ prayuñjāno ratrikṛtātpāpātpūto bhavati | svarṇasteyātpramucyate | madhyandine mādhyandinaṁ kṛtvopasthānāntaṁ dhyāyamāna ādityābhimukho'dhīyānaḥ surāpānātpūto bhavati | svarṇasteyātpūto bhavati | brāhmaṇavadhātpūto bhavati | govadhātpūto bhavati | aśvavadhātpūto bhavati | guruvadhātpūto bhavati | mātṛvadhātpūto bhavati | pitṛvadhātpūto bhavati | trikālametatprayuñjānaḥ sarvavedapārāyaṇaphalamavāpnoti | sarvatīrthaphalamaśnute | anapabruvaḥ sarvamāyureti | vindate prājāpatyaṁ rāyaspoṣaṁ gaupatyam | evamāvartayedupaniṣadamityāha bhagavānsadāśivaḥ sāmbaḥ sadāśivaḥ sāmbaḥ || iti prathamo'dhyāyaḥ || 1|| atha bhusuṇḍo jābālo mahādevaṁ sāmbaṁ praṇamya punaḥ papraccha kiṁ nityaṁ brāhmaṇānāṁ kartavyaṁ yadakaraṇe pratyavaiti brāhmaṇaḥ | kaḥ pūjanīyaḥ | ko vā dhyeyaḥ | kaḥ smartavyaḥ | kathaṁ dhyeyaḥ | kva sthātavyametadbrūhīti | samāsena taṁ hovāca | prāgudayānnirvartya śaucādikaṁ tataḥ snāyāt | mārjanaṁ rudrasūktaiḥ | tataścāhataṁ vāsaḥ paridhatte pāpmanopahṛtyai | udyantamādityamabhidhyāyannuddhūlitāṅgaṁ kṛtvā yathāsthānaṁ bhasmanā tripuṇḍraṁ śvetenaiva rudrākśāñchvetānbibhṛyāt | naitatsaṁmarśaḥ | tathānye | mūrdhni catvāriṁśat | śikhāyāmekaṁ trayaṁ vā | śrotrayordvādaśa | kaṇṭhe dvātriṁśat | bāhvoḥ ṣoḍaśaṣoḍaśa | dvādaśadvādaśa maṇibandhayoḥ | ṣaṭṣaḍaṅguṣṭhayoḥ | tataḥ sandhyāṁ sakuśo'haraharupāsīta | agnirjyotirityādibhiragnau juhuyāt | śivaliṅgaṁ trisandhyamabhyarcya kuśeṣvāsīno dhyātvā sāmbaṁ māmeva vṛṣabhārūḍhaṁ hiraṇyabāhuṁ hiraṇyavarṇaṁ hiraṇyarūpaṁ paśupāśavimocakaṁ puruṣaṁ kṛṣṇapiṅgalamūrdhvaretaṁ virūpākśaṁ viśvarūpaṁ sahasrākśaṁ sahasraśīrṣaṁ sahasracaraṇaṁ viśvatobāhuṁ viśvātmānamekamadvaitaṁ niṣkalaṁ niṣkriyaṁ śāntaṁ śivamakśaramavyayaṁ hariharahiraṇyagarbhasraṣṭāramaprameyamanādyantaṁ rudrasūktairabhiṣicya sitena bhasmanā śrīphaladalaiśca triśākhairārdrairanārdrairvā | naitatra saṁsparśaḥ | tatpūjāsādhanaṁ kalpayecca naivedyam | tataścaikādaśaguṇarudro japanīyaḥ | ekaguṇo'nantaḥ | ṣaḍakśaro'ṣṭākśaro vā śaivo mantro japanīyaḥ | omityagre vyāharet | nama iti paścāt | tataḥ śivāyetyakśaratrayam | omityagre vyāharet | nama iti paścāt | tato mahādevayeti pañcākśarāṇi | nātastārakaḥ paramo mantraḥ | tārako'yaṁ pañcākśaraḥ | ko'yaṁ śaivo manuḥ | śaivastārako'yamupadiśyate manuravimukte śaivebhyo jīvebhyaḥ | śaivo'yameva mantrastārayati | sa eva brahmopadeśaḥ | brahma somo'haṁ pavanaḥ somo'haṁ pavate somo'haṁ janitā matīnāṁ somo'haṁ janitā pṛthivyāḥ somo'haṁ janitā'gneḥ somo'haṁ janitā sūryasya somo'haṁ janitendrasya somo'haṁ janitota viṣṇoḥ somo'hameva janitā sa yaścandramaso devānāṁ bhūrbhuvasvarādīnāṁ sarveṣāṁ lokānāṁ ca | viśvaṁ bhūtaṁ bhuvanaṁ citraṁ bahudhā jātaṁ jāyamānaṁ ca yatsarvasya somo'hameva janitā viśvādhiko rudro maharṣiḥ | hiraṇyagarbhādīnahaṁ jāyamānānpaśyāmi | yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanā viveśaivameva | ayamevātmāntarātmā brahmajyotiryasmānna matto'nyaḥ paraḥ | ahameva paro viśvādhikaḥ | māmeva viditvāmṛtatvameti | tarati śokam | māmeva viditvā sāṁsṛtikīṁ rujaṁ drāvayati | tasmādahaṁ rudro yaḥ sarveṣāṁ paramā gatiḥ | so'haṁ sarvākāraḥ | yato vā imāni bhūtāni jāyante | yena jātāni jīvanti | yatprayantyabhisaṁviśanti | taṁ māmeva viditvopāsīta | bhūtebhirdevebhirabhiṣṭuto'hameva | bhīṣāsmādvātaḥ pavate | bhīṣodeti sūryaḥ | bhīṣāsmādagniścendraśca | somo'ta eva yo'haṁ sarveṣāmadhiṣṭhātā sarveṣāṁ ca bhūtānāṁ pālakaḥ | so'haṁ pṛthivī | so'hamāpaḥ | so'haṁ tejaḥ | so'haṁ vāyuḥ | so'haṁ kālaḥ | so'haṁ diśaḥ | so'hamātmā | mayi sarvaṁ pratiṣṭhitam | brahmavidāpnoti param | brahmā śivo me astu sadāśivom | acakśurviśvataścakśurakarṇo viśvataḥ karṇo'pādo viśvataḥpādo'pāṇirviśvataḥpāṇirāhamaśirā viśvataḥśirā vidyāmantraikasaṁśrayo vidyārūpo vidyāmayo viśveśvaro'hamajaro'ham | māmevaṁ viditvā saṁsṛtipāśātpramucyate | tasmādahaṁ paśupāśavimocakaḥ | paśavaścāmānavāntaṁ madhyavartinaśca yuktātmāno yatante māmeva prāptum | prāpyante māṁ na punarāvartante | triśūlagāṁ kāśīmadhiśritya tyaktāsavo'pi mayyeva saṁviśanti | prajvalavahnigaṁ haviryathā na yajamānamāsādayati tathāsau tyaktvā kuṇapaṁ na tattādṛśaṁ purā prāpnuvanti | eṣa evādeśaḥ | eṣa upadeśaḥ | eṣa eva paramo dharmaḥ | satyāttatra kadācinna pramaditavyaṁ tatroddhūlanatripuṇḍrābhyām | tathā rudrādyākśadhāraṇāttathā madarcanācca | pramādenāpi nāntardevasadane purīṣaṁ kuryāt | vratānna pramaditavyam | taddhi tapastaddhi tapaḥ kāśyāmeva muktikāmānām | na tattyājyaṁ na tattyājyaṁ mocako'hamavimukte nivasatām | nāvimuktātparamaṁ sthānam | nāvimuktātparamaṁ sthānam | kāśyāṁ sthānāni catvāri | teṣāmabhyarhitamantargṛham | tatrāpyavimuktamabhyarhitam | tatra sthānāni pañca | tanmadhye śivāgāramabhyarhitam | tatra prācyāmaiśvaryasthānam | dakśiṇāyāṁ vicālanasthānam | paścimāyāṁ vairāgyasthānam | uttarāyāṁ jñānasthānam | tasminyadantarnirliptamavyayamanādyanta- maśeṣavedavedāntavedyamanirdeśyamaniruktamapracyavamāśāsyamadvaitaṁ sarvādhāramanādhāramanirīkśyamaharaharbrahmaviṣṇupurandarādyamaravarasevitaṁ māmeva jyotiḥsvarūpaṁ liṅgaṁ māmevopāsitavyaṁ tadevopāsitavyam | naiva bhāvayanti talliṅgaṁ bhānuścandro'gnirvāyuḥ | svaprakāśaṁ viśveśvarābhidhaṁ pātālamadhitiṣṭhati | tadevāham | tatrārcito'ham | sākśādarcitaḥ | triśākhairbilvadalairdīptairvā yo'bhisaṁpūjayenmanmanā mayyāhitāsurmayyevārpitākhilakarmā bhasmadigdhāṅgo rudrākśabhūṣaṇo māmeva sarvabhāvena prapanno madekapūjānirataḥ saṁpūjayet | tadahamaśnāmi | taṁ mocayāmi saṁsṛtipāśāt | aharaharabhyarcya viśveśvaraṁ liṅgaṁ tatra rudrasūktairabhiṣicya tadeva snapanapayastriḥ pītvā mahāpātakebhyo mucyate | na śokamāpnoti | mucyate saṁsārabandhanāt | tadanabhyarcya nāśnīyātphalamannamanyadvā | yadaśnīyādretobhakśībhavet | nāpaḥ pibet | yadi pibetpūyapo bhavet | pramādenaikadā tvanabhyarcya māṁ bhuktvā bhojayitvā keśānvāpayitvā gavyānāṁ pañca saṁgṛhyopoṣya jale rudrasnānam | japettrivāraṁ rudrānuvākam | ādityaṁ paśyannabhidhyāya- nsvakṛtakarmakṛdraudrereva mantraiḥ kuryānmārjanam | tato bhojayitvā brāhmaṇānpūto bhavati | anyathā pareto yātanāmaśnute | patraiḥ phalairvā jalairvānyairvābhipūjya viśveśvaraṁ māṁ tato'śnīyāt | kāpilena payasābhiṣicya rudrasūktena māmeva śivaliṅgarūpiṇaṁ brahmahatyāyāḥ pūto bhavati | kāpilenājyenābhiṣicya svarṇasteyātpūto bhavati | madhunābhiṣicya gurudāragamanātpūto bhavati | sitayā śarkarayābhiṣicya sarvajīvavadhātpūto bhavati | kśīrādibhiretairabhiṣicya sarvānavāpnoti kāmān | ityekaikaṁ mahānprasthaśataṁ mahānprasthaśatamānaiḥ śatairabhipūjya mukto bhavati saṁsārabandhanāt | māmeva śivaliṅgarūpiṇamārdrāyāṁ paurṇamāsyāṁ vāmāvāsyāyāṁ vā mahāvyatīpāte grahaṇe saṁkrāntāvabhiṣicya tilaiḥ sataṇḍulaiḥ sayavaiḥ saṁpūjya bilvadalairabhyarcya kāpilenājyānvita- gandhasāradhūpaiḥ parikalpya dīpaṁ naivedyaṁ sājyamupahāraṁ kalpayitvā dadyātpuṣpāñjalim | evaṁ prayato'bhyarcya mama sāyujyameti | śatairmahāprasthairakhaṇḍaistaṇḍulairabhiṣicya candralokakāmaścandralokamavāpnoti | tilairetāvadbhirabhiṣicya vāyulokakāmo vāyulokamavāpnoti | māṣairetāvadbhirabhiṣicya varuṇalokakāmo varuṇalokamavāpnoti | yavairetāvadbhirabhiṣicya sūryalokakāmaḥ sūryalokamavāpnoti | etairetāvadbhirdviguṇairabhiṣicya svargalokakāmaḥ svargalokamavāpnoti | etairetāvadbhiścaturguṇairabhiṣicya caturjālaṁ brahmakośaṁ yanmṛtyurnāvapaśyati | tamatītya mallokakāmo mallokamavāpnoti nānyaṁ mallokātparam | yamavāpya na śocati | na sa punarāvartate na sa punarāvartate | liṅgarūpiṇaṁ māṁ saṁpūjya cintayanti yoginaḥ siddhāḥ siddhiṁ gatāḥ | yajanti yajvānaḥ | māmeva stuvanti vedāḥ sāṅgāḥ sopaniṣadaḥ setihāsaḥ | na matto'nyadahameva sarvam | mayi sarvaṁ pratiṣṭhitam | tataḥ kāśyāṁ prayatairevāhamanvahaṁ pūjyaḥ | tatra gaṇā raudrānanā nānāmukhā nānāśastradhāriṇo nānārūpadharā nānācihnitāḥ | te sarve bhasmadigdhāṅgā rudrākśābharaṇāḥ kṛtāñjalayo nityamabhidhyāyanti | tatra pūrvasyaṁ diśi brahmā kṛtāñjaliraharniśaṁ māmupāste | dakśiṇasyāṁ diśi viṣṇuḥ kṛtvaiva mūrdhāñjaliṁ māmupāste | pratīcyāmindraḥ sannatāṅga upāste | udīcyāmagnikāyamumānuraktā hemāṅgavibhūṣaṇā hemavastrā māmupāsate māmeva vedāścaturmūrtidharāḥ | dakśiṇāyāṁ diśi muktisthānaṁ tanmuktimaṇḍapasaṁjñitam | tatrānekagaṇāḥ pālakāḥ sāyudhāḥ pāpaghātakāḥ | tatra ṛṣayaḥ śāṁbhavāḥ pāśupatā mahāśaivā vedāvataṁsaṁ śaivaṁ pañcākśaraṁ japantastārakaṁ sapraṇavaṁ modamānāstiṣṭhanti | tatraikā ratnavedikā | tatrāhamāsīnaḥ kāśyāṁ tyaktakuṇapāñchaivānānīya svasyāṅke saṁniveśya bhasitarudrākśabhūṣitānupaspṛśya mā bhūdeteṣāṁ janma mṛtiśceti tārakaṁ śavaṁ manumupadiśāmi | tataste muktā māmanuviśanti vijñānamayenāṅgena | na punarāvartante hutāśanapratiṣṭhaṁ haviriva tatraiva muktyarthamupadiśyate śaivo'yaṁ mantraḥ pañcākśaraḥ | tanmuktisthānam | tata oṅkārarūpam | tato madarpitakarmaṇāṁ madāviṣṭacetasāṁ madrūpatā bhavati | nānyeṣamiyaṁ brahmavidyeyaṁ brahmavidyā | mumukśavaḥ kāśyāmevāsīnā vīryavanto vidyāvantaḥ | vijñānamayaṁ brahmakośam | caturjālaṁ brahmakośam | yanmṛtyurnāvapaśyati | yaṁ brahmā nāvapaśyati | yaṁ viṣṇurnāvapaśyati | yamindrāgnī nāvapaśyetām | yaṁ varuṇādayo nāvapaśyanti | tameva tatteja pluṣṭaviḍbhāvaṁ haimamumāṁ saṁśliṣya vasantaṁ candrakoṭisamaprabhaṁ candrakirīṭaṁ somasūryāgninayanaṁ bhūtibhūṣitavigrahaṁ śivaṁ māmevamabhidhyāyanto muktakilbiṣāstyaktabandhā mayyeva līnā bhavanti | ye cānye kāśyāṁ purīṣa kāriṇaḥ pratigraharatāstyaktabhasmadhāraṇāstyaktarudrākśadhāraṇāstyakta- somavāravratāstyaktagrahayāgāstyaktaviśveśvarārcanāstyakta- pañcākśarajapāstyaktabhairavārcanā bhairavīṁ ghorādiyātanāṁ nānāvidhāṁ kāśyāṁ paretā bhuktvā tataḥ śuddhā māṁ prapadyante ca | antargṛhe reto mūtraṁ purīṣaṁ vā visṛjanti tadā tena siñcante pitṝn | tameva pāpakāriṇaṁ mṛtaṁ paśyannīlalohito bhairavastaṁ pātayatyasramaṇḍale jvalajjvalanakuṇḍeṣvanyeṣvapi | tataścāpramādena nivasedapramādena nivasetkāśyāṁ liṅgarūpiṇyāmityupaniṣat || om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ || bhadraṁ paśyemākśabhiryajatrāḥ || sthirairaṅgaistuṣṭuvāsastanūbhiḥ || vyaśema devahitaṁ yadāyuḥ || svasti na indro vṛddhaśravāḥ || svasti naḥ pūṣā viśvavedāḥ || svasti nastārkśyo ariṣṭanemiḥ || svasti no bṛhaspatirdadhātu ||

om śāntiḥ śāntiḥ śāntiḥ || hariḥ om tatsat || iti bhasmajābālopaniṣatsamāptā ||

Примечания[править | править код]