Редактирование: Веданта-сутры (санскрит)

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 7: Строка 7:
|-
|-
|- valign = "top"
|- valign = "top"
| width="50%"|अथातो ब्रह्मजिज्ञासा  । ब्रसू-१,१.१ । <br />जन्माद्यस्य यतः  । ब्रसू-१,१.२ । <br />शास्त्रयोनित्वात्  । ब्रसू-१,१.३ । <br />तत् तु समन्वयात्  । ब्रसू-१,१.४ । <br />ईक्षतेर् नाशब्दम्  । ब्रसू-१,१.५ । <br />गौणश् चेन् नात्मशब्दात्  । ब्रसू-१,१.६ । <br />तन्निष्ठस्य मोक्षोपदेशात्  । ब्रसू-१,१.७ । <br />हेयत्वावचनाच् च  । ब्रसू-१,१.८ । <br />प्रतिज्ञाविरोधात्  । ब्रसू-१,१.९ । <br />स्वाप्ययात्  । ब्रसू-१,१.१० । <br />गतिसामान्यात्  । ब्रसू-१,१.११ । <br />श्रुतत्वाच् च  । ब्रसू-१,१.१२ । <br />आनन्दमयोऽभ्यासात्  । ब्रसू-१,१.१३ । <br />विकारशब्दान् नेति चेन् न प्राचुर्यात्  । ब्रसू-१,१.१४ । <br />तद्धेतुव्यपदेशाच् च  । ब्रसू-१,१.१५ । <br />मान्त्रवर्णिकमेव च गीयते  । ब्रसू-१,१.१६ । <br />नेतरोऽनुपपत्तेः  । ब्रसू-१,१.१७ । <br />भेदव्यपदेशाच् च  । ब्रसू-१,१.१८ । <br />कामाच् च नानुमानापेक्षा  । ब्रसू-१,१.१९ । <br />अस्मिन्न् अस्य च तद्योगं शास्ति  । ब्रसू-१,१.२० । <br />अन्तस् तद्धर्मोपदेशात्  । ब्रसू-१,१.२१ । <br />भेदव्यपदेशाच् चान्यः  । ब्रसू-१,१.२२ । <br />आकाशस् तल्लिङ्गात्  । ब्रसू-१,१.२३ । <br />अत एव प्राणः  । ब्रसू-१,१.२४ । <br />ज्योतिश् चरणाभिधानात्  । ब्रसू-१,१.२५ । <br />छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम्  । ब्रसू-१,१.२६ । <br />भूतादिपादव्यपदेशोपपत्तेश् चैवम्  । ब्रसू-१,१.२७ । <br />उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात्  । ब्रसू-१,१.२८ । <br />प्राणस् तथानुगमात्  । ब्रसू-१,१.२९ । <br />न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन्  । ब्रसू-१,१.३० । <br />शास्त्रदृष्ट्या तूपदेशो वामदेववत्  । ब्रसू-१,१.३१ । <br />जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात्  । ब्रसू-१,१.३२ । <br />सर्वत्र प्रसिद्धोपदेशात्  । ब्रसू-१,२.१ । <br />विवक्षितगुणोपपत्तेश् च  । ब्रसू-१,२.२ । <br />अनुपपत्तेस् तु न शारीरः  । ब्रसू-१,२.३ । <br />कर्मकर्तृव्यपदेशाच् च  । ब्रसू-१,२.४ । <br />शब्दविशेषात्  । ब्रसू-१,२.५ । <br />स्मृतेश् च  । ब्रसू-१,२.६ । <br />अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च  । ब्रसू-१,२.७ । <br />संभोगप्राप्तिर् इति चेन् न वैशेष्यात्  । ब्रसू-१,२.८ । <br />अत्ता चराचरग्रहणात्  । ब्रसू-१,२.९ । <br />प्रकरणाच् च  । ब्रसू-१,२.१० । <br />गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात्  । ब्रसू-१,२.११ । <br />विशेषणाच् च  । ब्रसू-१,२.१२ । <br />अन्तर उपपत्तेः  । ब्रसू-१,२.१३ । <br />स्थानादिव्यपदेशाच् च  । ब्रसू-१,२.१४ । <br />सुखविशिष्टाभिधानाद् एव च  । ब्रसू-१,२.१५ । <br />अत एव च स ब्रह्म  । ब्रसू-१,२.१६ । <br />श्रुतोपनिषत्कगत्यभिधानाच् च  । ब्रसू-१,२.१७ । <br />अनवस्थितेर् असंभवाच् च नेतरः  । ब्रसू-१,२.१८ । <br />अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्  । ब्रसू-१,२.१९ । <br />न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च  । ब्रसू-१,२.२० । <br />उभयेऽपि हि भेदेनैनम् अधीयते  । ब्रसू-१,२.२१ । <br />अदृश्यत्वादिगुणको धर्मोक्तेः  । ब्रसू-१,२.२२ । <br />विशेषणभेदव्यपदेशाभ्यां च नेतरौ  । ब्रसू-१,२.२३ । <br />रूपोपन्यासाच् च  । ब्रसू-१,२.२४ । <br />वैश्वानरः साधारणशब्दविशेषात्  । ब्रसू-१,२.२५ । <br />स्मर्यमाणम् अनुमानं स्याद् इति  । ब्रसू-१,२.२६ । <br />शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते  । ब्रसू-१,२.२७ । <br />अत एव न देवता भूतं च  । ब्रसू-१,२.२८ । <br />साक्षाद् अप्य् अविरोधं जैमिनिः  । ब्रसू-१,२.२९ । <br />अभिव्यक्तेर् इत्य् आश्मरथ्यः  । ब्रसू-१,२.३० । <br />अनुस्मृतेर् बादरिः  । ब्रसू-१,२.३१ । <br />संपत्तेर् इति जैमिनिस् तथा हि दर्शयति  । ब्रसू-१,२.३२ । <br />आमनन्ति चैनम् अस्मिन्  । ब्रसू-१,२.३३ । <br />द्युभ्वाद्यायतनं स्वशब्दात्  । ब्रसू-१,३.१ । <br />मुक्तोपसृप्यव्यपदेशाच् च  । ब्रसू-१,३.२ । <br />नानुमानम् अतच्छब्दात् प्राणभृच् च  । ब्रसू-१,३.३ । <br />भेदव्यपदेशात्  । ब्रसू-१,३.४ । <br />प्रकरणात्  । ब्रसू-१,३.५ । <br />स्थित्यदनाभ्यां च  । ब्रसू-१,३.६ । <br />भूमा संप्रसादाद् अध्युपदेशात्  । ब्रसू-१,३.७ । <br />धर्मोपपत्तेश् च  । ब्रसू-१,३.८ । <br />अक्षरम् अम्बरान्तधृतेः  । ब्रसू-१,३.९ । <br />सा च प्रशासनात्  । ब्रसू-१,३.१० । <br />अन्यभावव्यावृत्तेश्च  । ब्रसू-१,३.११ । <br />ईक्षतिकर्मव्यपदेशात् सः  । ब्रसू-१,३.१२ । <br />दहर उत्तरेभ्यः  । ब्रसू-१,३.१३ । <br />गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च  । ब्रसू-१,३.१४ । <br />धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः  । ब्रसू-१,३.१५ । <br />प्रसिद्धेश् च  । ब्रसू-१,३.१६ । <br />इतरपरामर्शात् स इति चेन् नासंभवात्  । ब्रसू-१,३.१७ । <br />उत्तराच् चेद् आविर्भूतस्वरूपस् तु  । ब्रसू-१,३.१८ । <br />अन्यार्थश् च परामर्शः  । ब्रसू-१,३.१९ । <br />अल्पश्रुतेर् इति चेत् तद् उक्तम्  । ब्रसू-१,३.२० । <br />अनुकृतेस् तस्य च  । ब्रसू-१,३.२१ । <br />अपि च स्मर्यते  । ब्रसू-१,३.२२ । <br />शब्दाद् एव प्रमितः  । ब्रसू-१,३.२३ । <br />हृद्यपेक्षया तु मनुष्याधिकारत्वात्  । ब्रसू-१,३.२४ । <br />तदुपर्य् अपि बादरायणः संभवात्  । ब्रसू-१,३.२५ । <br />विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात्  । ब्रसू-१,३.२६ । <br />शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्  । ब्रसू-१,३.२७ । <br />अत एव च नित्यत्वम्  । ब्रसू-१,३.२८ । <br />समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च  । ब्रसू-१,३.२९ । <br />मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः  । ब्रसू-१,३.३० । <br />ज्योतिषि भावाच् च  । ब्रसू-१,३.३१ । <br />भावं तु बादरायणोऽस्ति हि  । ब्रसू-१,३.३२ । <br />शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि  । ब्रसू-१,३.३३ । <br />क्षत्रियत्वगतेश् च  । ब्रसू-१,३.३४ । <br />उत्तरत्र चैत्ररथेन लिङ्गात्  । ब्रसू-१,३.३५ । <br />संस्कारपरामर्शात् तदभावाभिलापाच् च  । ब्रसू-१,३.३६ । <br />तदभावनिर्धारणे च प्रवृत्तेः  । ब्रसू-१,३.३७ । <br />श्रवणाध्ययनार्थप्रतिषेधात्  । ब्रसू-१,३.३८ । <br />स्मृतेश् च  । ब्रसू-१,३.३९ । <br />कम्पनात्  । ब्रसू-१,३.४० । <br />ज्योतिर् दर्शनात्  । ब्रसू-१,३.४१ । <br />आकाशोऽर्थान्तरत्वादिव्यपदेशात्  । ब्रसू-१,३.४२ । <br />सुषुप्त्युत्क्रान्त्योर् भेदेन  । ब्रसू-१,३.४३ । <br />पत्यादिशब्देभ्यः  । ब्रसू-१,३.४४ । <br />आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च  । ब्रसू-१,४.१ । <br />सूक्ष्मं तु तदर्हत्वात्  । ब्रसू-१,४.२ । <br />तदधीनत्वाद् अर्थवत्  । ब्रसू-१,४.३ । <br />ज्ञेयत्वावचनाच् च  । ब्रसू-१,४.४ । <br />वदतीति चेन् न प्राज्ञो हि प्रकरणात्  । ब्रसू-१,४.५ । <br />त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च  । ब्रसू-१,४.६ । <br />महद्वच् च  । ब्रसू-१,४.७ । <br />चमसवदविशेषात्  । ब्रसू-१,४.८ । <br />ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके  । ब्रसू-१,४.९ । <br />कल्पनोपदेशाच् च मध्वादिवदविरोधः  । ब्रसू-१,४.१० । <br />न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च  । ब्रसू-१,४.११ । <br />प्राणादयो वाक्यशेषात्  । ब्रसू-१,४.१२ । <br />ज्योतिषैकेषाम् असत्यन्ने  । ब्रसू-१,४.१३ । <br />कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः  । ब्रसू-१,४.१४ । <br />समाकर्षात्  । ब्रसू-१,४.१५ । <br />जगद्वाचित्वात्  । ब्रसू-१,४.१६ । <br />जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम्  । ब्रसू-१,४.१७ । <br />अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके  । ब्रसू-१,४.१८ । <br />वाक्यान्वयात्  । ब्रसू-१,४.१९ । <br />प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः  । ब्रसू-१,४.२० । <br />उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः  । ब्रसू-१,४.२१ । <br />अवस्थितेर् इति काशकृत्स्नः  । ब्रसू-१,४.२२ । <br />प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्  । ब्रसू-१,४.२३ । <br />अभिध्योपदेशाच् च  । ब्रसू-१,४.२४ । <br />साक्षाच् चोभयाम्नानात्  । ब्रसू-१,४.२५ । <br />आत्मकृतेः  । ब्रसू-१,४.२६ । <br />परिणामात्  । ब्रसू-१,४.२७ । <br />योनिश् च हि गीयते  । ब्रसू-१,४.२८ । <br />एतेन सर्वे व्याख्याता व> || width="50%"|athāto brahmajijñāsā  . brasū-1,1.1 . <br />janmādyasya yataḥ  . brasū-1,1.2 . <br />śāstrayonitvāt  . brasū-1,1.3 . <br />tat tu samanvayāt  . brasū-1,1.4 . <br />īkṣater nāśabdam  . brasū-1,1.5 . <br />gauṇaś cen nātmaśabdāt  . brasū-1,1.6 . <br />tanniṣṭhasya mokṣopadeśāt  . brasū-1,1.7 . <br />heyatvāvacanāc ca  . brasū-1,1.8 . <br />pratijñāvirodhāt  . brasū-1,1.9 . <br />svāpyayāt  . brasū-1,1.10 . <br />gatisāmānyāt  . brasū-1,1.11 . <br />śrutatvāc ca  . brasū-1,1.12 . <br />ānandamayo'bhyāsāt  . brasū-1,1.13 . <br />vikāraśabdān neti cen na prācuryāt  . brasū-1,1.14 . <br />taddhetuvyapadeśāc ca  . brasū-1,1.15 . <br />māntravarṇikameva ca gīyate  . brasū-1,1.16 . <br />netaro'nupapatteḥ  . brasū-1,1.17 . <br />bhedavyapadeśāc ca  . brasū-1,1.18 . <br />kāmāc ca nānumānāpekṣā  . brasū-1,1.19 . <br />asminn asya ca tadyogaṁ śāsti  . brasū-1,1.20 . <br />antas taddharmopadeśāt  . brasū-1,1.21 . <br />bhedavyapadeśāc cānyaḥ  . brasū-1,1.22 . <br />ākāśas talliṅgāt  . brasū-1,1.23 . <br />ata eva prāṇaḥ  . brasū-1,1.24 . <br />jyotiś caraṇābhidhānāt  . brasū-1,1.25 . <br />chando'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam  . brasū-1,1.26 . <br />bhūtādipādavyapadeśopapatteś caivam  . brasū-1,1.27 . <br />upadeśabhedān neti cen nobhayasminn apy avirodhāt  . brasū-1,1.28 . <br />prāṇas tathānugamāt  . brasū-1,1.29 . <br />na vaktur ātmopadeśād iti ced adhyātmasaṁbandhabhūmā hy asmin  . brasū-1,1.30 . <br />śāstradṛṣṭyā tūpadeśo vāmadevavat  . brasū-1,1.31 . <br />jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt  . brasū-1,1.32 . <br />sarvatra prasiddhopadeśāt  . brasū-1,2.1 . <br />vivakṣitaguṇopapatteś ca  . brasū-1,2.2 . <br />anupapattes tu na śārīraḥ  . brasū-1,2.3 . <br />karmakartṛvyapadeśāc ca  . brasū-1,2.4 . <br />śabdaviśeṣāt  . brasū-1,2.5 . <br />smṛteś ca  . brasū-1,2.6 . <br />arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṁ vyomavac ca  . brasū-1,2.7 . <br />saṁbhogaprāptir iti cen na vaiśeṣyāt  . brasū-1,2.8 . <br />attā carācaragrahaṇāt  . brasū-1,2.9 . <br />prakaraṇāc ca  . brasū-1,2.10 . <br />guhāṁ praviṣṭāv ātmānau hi taddarśanāt  . brasū-1,2.11 . <br />viśeṣaṇāc ca  . brasū-1,2.12 . <br />antara upapatteḥ  . brasū-1,2.13 . <br />sthānādivyapadeśāc ca  . brasū-1,2.14 . <br />sukhaviśiṣṭābhidhānād eva ca  . brasū-1,2.15 . <br />ata eva ca sa brahma  . brasū-1,2.16 . <br />śrutopaniṣatkagatyabhidhānāc ca  . brasū-1,2.17 . <br />anavasthiter asaṁbhavāc ca netaraḥ  . brasū-1,2.18 . <br />antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt  . brasū-1,2.19 . <br />na ca smārtam ataddharmābhilāpāc chārīraś ca  . brasū-1,2.20 . <br />ubhaye'pi hi bhedenainam adhīyate  . brasū-1,2.21 . <br />adṛśyatvādiguṇako dharmokteḥ  . brasū-1,2.22 . <br />viśeṣaṇabhedavyapadeśābhyāṁ ca netarau  . brasū-1,2.23 . <br />rūpopanyāsāc ca  . brasū-1,2.24 . <br />vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt  . brasū-1,2.25 . <br />smaryamāṇam anumānaṁ syād iti  . brasū-1,2.26 . <br />śabdādibhyo'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate  . brasū-1,2.27 . <br />ata eva na devatā bhūtaṁ ca  . brasū-1,2.28 . <br />sākṣād apy avirodhaṁ jaiminiḥ  . brasū-1,2.29 . <br />abhivyakter ity āśmarathyaḥ  . brasū-1,2.30 . <br />anusmṛter bādariḥ  . brasū-1,2.31 . <br />saṁpatter iti jaiminis tathā hi darśayati  . brasū-1,2.32 . <br />āmananti cainam asmin  . brasū-1,2.33 . <br />dyubhvādyāyatanaṁ svaśabdāt  . brasū-1,3.1 . <br />muktopasṛpyavyapadeśāc ca  . brasū-1,3.2 . <br />nānumānam atacchabdāt prāṇabhṛc ca  . brasū-1,3.3 . <br />bhedavyapadeśāt  . brasū-1,3.4 . <br />prakaraṇāt  . brasū-1,3.5 . <br />sthityadanābhyāṁ ca  . brasū-1,3.6 . <br />bhūmā saṁprasādād adhyupadeśāt  . brasū-1,3.7 . <br />dharmopapatteś ca  . brasū-1,3.8 . <br />akṣaram ambarāntadhṛteḥ  . brasū-1,3.9 . <br />sā ca praśāsanāt  . brasū-1,3.10 . <br />anyabhāvavyāvṛtteśca  . brasū-1,3.11 . <br />īkṣatikarmavyapadeśāt saḥ  . brasū-1,3.12 . <br />dahara uttarebhyaḥ  . brasū-1,3.13 . <br />gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca  . brasū-1,3.14 . <br />dhṛteś ca mahimno'syāsminn upalabdheḥ  . brasū-1,3.15 . <br />prasiddheś ca  . brasū-1,3.16 . <br />itaraparāmarśāt sa iti cen nāsaṁbhavāt  . brasū-1,3.17 . <br />uttarāc ced āvirbhūtasvarūpas tu  . brasū-1,3.18 . <br />anyārthaś ca parāmarśaḥ  . brasū-1,3.19 . <br />alpaśruter iti cet tad uktam  . brasū-1,3.20 . <br />anukṛtes tasya ca  . brasū-1,3.21 . <br />api ca smaryate  . brasū-1,3.22 . <br />śabdād eva pramitaḥ  . brasū-1,3.23 . <br />hṛdyapekṣayā tu manuṣyādhikāratvāt  . brasū-1,3.24 . <br />tadupary api bādarāyaṇaḥ saṁbhavāt  . brasū-1,3.25 . <br />virodhaḥ karmaṇīti cen nānekapratipatter darśanāt  . brasū-1,3.26 . <br />śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām  . brasū-1,3.27 . <br />ata eva ca nityatvam  . brasū-1,3.28 . <br />samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca  . brasū-1,3.29 . <br />madhvādiṣv asaṁbhavād anadhikāraṁ jaiminiḥ  . brasū-1,3.30 . <br />jyotiṣi bhāvāc ca  . brasū-1,3.31 . <br />bhāvaṁ tu bādarāyaṇo'sti hi  . brasū-1,3.32 . <br />śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi  . brasū-1,3.33 . <br />kṣatriyatvagateś ca  . brasū-1,3.34 . <br />uttaratra caitrarathena liṅgāt  . brasū-1,3.35 . <br />saṁskāraparāmarśāt tadabhāvābhilāpāc ca  . brasū-1,3.36 . <br />tadabhāvanirdhāraṇe ca pravṛtteḥ  . brasū-1,3.37 . <br />śravaṇādhyayanārthapratiṣedhāt  . brasū-1,3.38 . <br />smṛteś ca  . brasū-1,3.39 . <br />kampanāt  . brasū-1,3.40 . <br />jyotir darśanāt  . brasū-1,3.41 . <br />ākāśo'rthāntaratvādivyapadeśāt  . brasū-1,3.42 . <br />suṣuptyutkrāntyor bhedena  . brasū-1,3.43 . <br />patyādiśabdebhyaḥ  . brasū-1,3.44 . <br />ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca  . brasū-1,4.1 . <br />sūkṣmaṁ tu tadarhatvāt  . brasū-1,4.2 . <br />tadadhīnatvād arthavat  . brasū-1,4.3 . <br />jñeyatvāvacanāc ca  . brasū-1,4.4 . <br />vadatīti cen na prājño hi prakaraṇāt  . brasū-1,4.5 . <br />trayāṇām eva caivam upanyāsaḥ praśnaś ca  . brasū-1,4.6 . <br />mahadvac ca  . brasū-1,4.7 . <br />camasavadaviśeṣāt  . brasū-1,4.8 . <br />jyotirupakramā tu tathā hy adhīyata eke  . brasū-1,4.9 . <br />kalpanopadeśāc ca madhvādivadavirodhaḥ  . brasū-1,4.10 . <br />na saṁkhyopasaṁgrahādapi jñānābhāvād atirekāc ca  . brasū-1,4.11 . <br />prāṇādayo vākyaśeṣāt  . brasū-1,4.12 . <br />jyotiṣaikeṣām asatyanne  . brasū-1,4.13 . <br />kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ  . brasū-1,4.14 . <br />samākarṣāt  . brasū-1,4.15 . <br />jagadvācitvāt  . brasū-1,4.16 . <br />jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam  . brasū-1,4.17 . <br />anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke  . brasū-1,4.18 . <br />vākyānvayāt  . brasū-1,4.19 . <br />pratijñāsiddher liṅgam āśmarathyaḥ  . brasū-1,4.20 . <br />utkramiṣyata evaṁ bhāvād ity auḍulomiḥ  . brasū-1,4.21 . <br />avasthiter iti kāśakṛtsnaḥ  . brasū-1,4.22 . <br />prakṛtiś ca pratijñādṛṣṭāntānuparodhāt  . brasū-1,4.23 . <br />abhidhyopadeśāc ca  . brasū-1,4.24 . <br />sākṣāc cobhayāmnānāt  . brasū-1,4.25 . <br />ātmakṛteḥ  . brasū-1,4.26 . <br />pariṇāmāt  . brasū-1,4.27 . <br />yoniś ca hi gīyate  . brasū-1,4.28 . <br />etena sarve vyākhyātā va>
| width="50%"|अथातो ब्रह्मजिज्ञासा  । ब्रसू-१,१.१ । <br />जन्माद्यस्य यतः  । ब्रसू-१,१.२ । <br />शास्त्रयोनित्वात्  । ब्रसू-१,१.३ । <br />तत् तु समन्वयात्  । ब्रसू-१,१.४ । <br />ईक्षतेर् नाशब्दम्  । ब्रसू-१,१.५ । <br />गौणश् चेन् नात्मशब्दात्  । ब्रसू-१,१.६ । <br />तन्निष्ठस्य मोक्षोपदेशात्  । ब्रसू-१,१.७ । <br />हेयत्वावचनाच् च  । ब्रसू-१,१.८ । <br />प्रतिज्ञाविरोधात्  । ब्रसू-१,१.९ । <br />स्वाप्ययात्  । ब्रसू-१,१.१० । <br />गतिसामान्यात्  । ब्रसू-१,१.११ । <br />श्रुतत्वाच् च  । ब्रसू-१,१.१२ । <br />आनन्दमयोऽभ्यासात्  । ब्रसू-१,१.१३ । <br />विकारशब्दान् नेति चेन् न प्राचुर्यात्  । ब्रसू-१,१.१४ । <br />तद्धेतुव्यपदेशाच् च  । ब्रसू-१,१.१५ । <br />मान्त्रवर्णिकमेव च गीयते  । ब्रसू-१,१.१६ । <br />नेतरोऽनुपपत्तेः  । ब्रसू-१,१.१७ । <br />भेदव्यपदेशाच् च  । ब्रसू-१,१.१८ । <br />कामाच् च नानुमानापेक्षा  । ब्रसू-१,१.१९ । <br />अस्मिन्न् अस्य च तद्योगं शास्ति  । ब्रसू-१,१.२० । <br />अन्तस् तद्धर्मोपदेशात्  । ब्रसू-१,१.२१ । <br />भेदव्यपदेशाच् चान्यः  । ब्रसू-१,१.२२ । <br />आकाशस् तल्लिङ्गात्  । ब्रसू-१,१.२३ । <br />अत एव प्राणः  । ब्रसू-१,१.२४ । <br />ज्योतिश् चरणाभिधानात्  । ब्रसू-१,१.२५ । <br />छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम्  । ब्रसू-१,१.२६ । <br />भूतादिपादव्यपदेशोपपत्तेश् चैवम्  । ब्रसू-१,१.२७ । <br />उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात्  । ब्रसू-१,१.२८ । <br />प्राणस् तथानुगमात्  । ब्रसू-१,१.२९ । <br />न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन्  । ब्रसू-१,१.३० । <br />शास्त्रदृष्ट्या तूपदेशो वामदेववत्  । ब्रसू-१,१.३१ । <br />जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात्  । ब्रसू-१,१.३२ । <br />सर्वत्र प्रसिद्धोपदेशात्  । ब्रसू-१,२.१ । <br />विवक्षितगुणोपपत्तेश् च  । ब्रसू-१,२.२ । <br />अनुपपत्तेस् तु न शारीरः  । ब्रसू-१,२.३ । <br />कर्मकर्तृव्यपदेशाच् च  । ब्रसू-१,२.४ । <br />शब्दविशेषात्  । ब्रसू-१,२.५ । <br />स्मृतेश् च  । ब्रसू-१,२.६ । <br />अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च  । ब्रसू-१,२.७ । <br />संभोगप्राप्तिर् इति चेन् न वैशेष्यात्  । ब्रसू-१,२.८ । <br />अत्ता चराचरग्रहणात्  । ब्रसू-१,२.९ । <br />प्रकरणाच् च  । ब्रसू-१,२.१० । <br />गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात्  । ब्रसू-१,२.११ । <br />विशेषणाच् च  । ब्रसू-१,२.१२ । <br />अन्तर उपपत्तेः  । ब्रसू-१,२.१३ । <br />स्थानादिव्यपदेशाच् च  । ब्रसू-१,२.१४ । <br />सुखविशिष्टाभिधानाद् एव च  । ब्रसू-१,२.१५ । <br />अत एव च स ब्रह्म  । ब्रसू-१,२.१६ । <br />श्रुतोपनिषत्कगत्यभिधानाच् च  । ब्रसू-१,२.१७ । <br />अनवस्थितेर् असंभवाच् च नेतरः  । ब्रसू-१,२.१८ । <br />अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्  । ब्रसू-१,२.१९ । <br />न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च  । ब्रसू-१,२.२० । <br />उभयेऽपि हि भेदेनैनम् अधीयते  । ब्रसू-१,२.२१ । <br />अदृश्यत्वादिगुणको धर्मोक्तेः  । ब्रसू-१,२.२२ । <br />विशेषणभेदव्यपदेशाभ्यां च नेतरौ  । ब्रसू-१,२.२३ । <br />रूपोपन्यासाच् च  । ब्रसू-१,२.२४ । <br />वैश्वानरः साधारणशब्दविशेषात्  । ब्रसू-१,२.२५ । <br />स्मर्यमाणम् अनुमानं स्याद् इति  । ब्रसू-१,२.२६ । <br />शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते  । ब्रसू-१,२.२७ । <br />अत एव न देवता भूतं च  । ब्रसू-१,२.२८ । <br />साक्षाद् अप्य् अविरोधं जैमिनिः  । ब्रसू-१,२.२९ । <br />अभिव्यक्तेर् इत्य् आश्मरथ्यः  । ब्रसू-१,२.३० । <br />अनुस्मृतेर् बादरिः  । ब्रसू-१,२.३१ । <br />संपत्तेर् इति जैमिनिस् तथा हि दर्शयति  । ब्रसू-१,२.३२ । <br />आमनन्ति चैनम् अस्मिन्  । ब्रसू-१,२.३३ । <br />द्युभ्वाद्यायतनं स्वशब्दात्  । ब्रसू-१,३.१ । <br />मुक्तोपसृप्यव्यपदेशाच् च  । ब्रसू-१,३.२ । <br />नानुमानम् अतच्छब्दात् प्राणभृच् च  । ब्रसू-१,३.३ । <br />भेदव्यपदेशात्  । ब्रसू-१,३.४ । <br />प्रकरणात्  । ब्रसू-१,३.५ । <br />स्थित्यदनाभ्यां च  । ब्रसू-१,३.६ । <br />भूमा संप्रसादाद् अध्युपदेशात्  । ब्रसू-१,३.७ । <br />धर्मोपपत्तेश् च  । ब्रसू-१,३.८ । <br />अक्षरम् अम्बरान्तधृतेः  । ब्रसू-१,३.९ । <br />सा च प्रशासनात्  । ब्रसू-१,३.१० । <br />अन्यभावव्यावृत्तेश्च  । ब्रसू-१,३.११ । <br />ईक्षतिकर्मव्यपदेशात् सः  । ब्रसू-१,३.१२ । <br />दहर उत्तरेभ्यः  । ब्रसू-१,३.१३ । <br />गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च  । ब्रसू-१,३.१४ । <br />धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः  । ब्रसू-१,३.१५ । <br />प्रसिद्धेश् च  । ब्रसू-१,३.१६ । <br />इतरपरामर्शात् स इति चेन् नासंभवात्  । ब्रसू-१,३.१७ । <br />उत्तराच् चेद् आविर्भूतस्वरूपस् तु  । ब्रसू-१,३.१८ । <br />अन्यार्थश् च परामर्शः  । ब्रसू-१,३.१९ । <br />अल्पश्रुतेर् इति चेत् तद् उक्तम्  । ब्रसू-१,३.२० । <br />अनुकृतेस् तस्य च  । ब्रसू-१,३.२१ । <br />अपि च स्मर्यते  । ब्रसू-१,३.२२ । <br />शब्दाद् एव प्रमितः  । ब्रसू-१,३.२३ । <br />हृद्यपेक्षया तु मनुष्याधिकारत्वात्  । ब्रसू-१,३.२४ । <br />तदुपर्य् अपि बादरायणः संभवात्  । ब्रसू-१,३.२५ । <br />विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात्  । ब्रसू-१,३.२६ । <br />शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्  । ब्रसू-१,३.२७ । <br />अत एव च नित्यत्वम्  । ब्रसू-१,३.२८ । <br />समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च  । ब्रसू-१,३.२९ । <br />मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः  । ब्रसू-१,३.३० । <br />ज्योतिषि भावाच् च  । ब्रसू-१,३.३१ । <br />भावं तु बादरायणोऽस्ति हि  । ब्रसू-१,३.३२ । <br />शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि  । ब्रसू-१,३.३३ । <br />क्षत्रियत्वगतेश् च  । ब्रसू-१,३.३४ । <br />उत्तरत्र चैत्ररथेन लिङ्गात्  । ब्रसू-१,३.३५ । <br />संस्कारपरामर्शात् तदभावाभिलापाच् च  । ब्रसू-१,३.३६ । <br />तदभावनिर्धारणे च प्रवृत्तेः  । ब्रसू-१,३.३७ । <br />श्रवणाध्ययनार्थप्रतिषेधात्  । ब्रसू-१,३.३८ । <br />स्मृतेश् च  । ब्रसू-१,३.३९ । <br />कम्पनात्  । ब्रसू-१,३.४० । <br />ज्योतिर् दर्शनात्  । ब्रसू-१,३.४१ । <br />आकाशोऽर्थान्तरत्वादिव्यपदेशात्  । ब्रसू-१,३.४२ । <br />सुषुप्त्युत्क्रान्त्योर् भेदेन  । ब्रसू-१,३.४३ । <br />पत्यादिशब्देभ्यः  । ब्रसू-१,३.४४ । <br />आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च  । ब्रसू-१,४.१ । <br />सूक्ष्मं तु तदर्हत्वात्  । ब्रसू-१,४.२ । <br />तदधीनत्वाद् अर्थवत्  । ब्रसू-१,४.३ । <br />ज्ञेयत्वावचनाच् च  । ब्रसू-१,४.४ । <br />वदतीति चेन् न प्राज्ञो हि प्रकरणात्  । ब्रसू-१,४.५ । <br />त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च  । ब्रसू-१,४.६ । <br />महद्वच् च  । ब्रसू-१,४.७ । <br />चमसवदविशेषात्  । ब्रसू-१,४.८ । <br />ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके  । ब्रसू-१,४.९ । <br />कल्पनोपदेशाच् च मध्वादिवदविरोधः  । ब्रसू-१,४.१० । <br />न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च  । ब्रसू-१,४.११ । <br />प्राणादयो वाक्यशेषात्  । ब्रसू-१,४.१२ । <br />ज्योतिषैकेषाम् असत्यन्ने  । ब्रसू-१,४.१३ । <br />कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः  । ब्रसू-१,४.१४ । <br />समाकर्षात्  । ब्रसू-१,४.१५ । <br />जगद्वाचित्वात्  । ब्रसू-१,४.१६ । <br />जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम्  । ब्रसू-१,४.१७ । <br />अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके  । ब्रसू-१,४.१८ । <br />वाक्यान्वयात्  । ब्रसू-१,४.१९ । <br />प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः  । ब्रसू-१,४.२० । <br />उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः  । ब्रसू-१,४.२१ । <br />अवस्थितेर् इति काशकृत्स्नः  । ब्रसू-१,४.२२ । <br />प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्  । ब्रसू-१,४.२३ । <br />अभिध्योपदेशाच् च  । ब्रसू-१,४.२४ । <br />साक्षाच् चोभयाम्नानात्  । ब्रसू-१,४.२५ । <br />आत्मकृतेः  । ब्रसू-१,४.२६ । <br />परिणामात्  । ब्रसू-१,४.२७ । <br />योनिश् च हि गीयते  । ब्रसू-१,४.२८ । <br />एतेन सर्वे व्याख्याता व>
|| width="50%"|athāto brahmajijñāsā  | brasū-1,1.1 | <br />janmādyasya yataḥ  | brasū-1,1.2 | <br />śāstrayonitvāt  | brasū-1,1.3 | <br />tat tu samanvayāt  | brasū-1,1.4 | <br />īkṣater nāśabdam  | brasū-1,1.5 | <br />gauṇaś cen nātmaśabdāt  | brasū-1,1.6 | <br />tanniṣṭhasya mokṣopadeśāt  | brasū-1,1.7 | <br />heyatvāvacanāc ca  | brasū-1,1.8 | <br />pratijñāvirodhāt  | brasū-1,1.9 | <br />svāpyayāt  | brasū-1,1.10 | <br />gatisāmānyāt  | brasū-1,1.11 | <br />śrutatvāc ca  | brasū-1,1.12 | <br />ānandamayo'bhyāsāt  | brasū-1,1.13 | <br />vikāraśabdān neti cen na prācuryāt  | brasū-1,1.14 | <br />taddhetuvyapadeśāc ca  | brasū-1,1.15 | <br />māntravarṇikameva ca gīyate  | brasū-1,1.16 | <br />netaro'nupapatteḥ  | brasū-1,1.17 | <br />bhedavyapadeśāc ca  | brasū-1,1.18 | <br />kāmāc ca nānumānāpekṣā  | brasū-1,1.19 | <br />asminn asya ca tadyogaṁ śāsti  | brasū-1,1.20 | <br />antas taddharmopadeśāt  | brasū-1,1.21 | <br />bhedavyapadeśāc cānyaḥ  | brasū-1,1.22 | <br />ākāśas talliṅgāt  | brasū-1,1.23 | <br />ata eva prāṇaḥ  | brasū-1,1.24 | <br />jyotiś caraṇābhidhānāt  | brasū-1,1.25 | <br />chando'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam  | brasū-1,1.26 | <br />bhūtādipādavyapadeśopapatteś caivam  | brasū-1,1.27 | <br />upadeśabhedān neti cen nobhayasminn apy avirodhāt  | brasū-1,1.28 | <br />prāṇas tathānugamāt  | brasū-1,1.29 | <br />na vaktur ātmopadeśād iti ced adhyātmasaṁbandhabhūmā hy asmin  | brasū-1,1.30 | <br />śāstradṛṣṭyā tūpadeśo vāmadevavat  | brasū-1,1.31 | <br />jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt  | brasū-1,1.32 | <br />sarvatra prasiddhopadeśāt  | brasū-1,2.1 | <br />vivakṣitaguṇopapatteś ca  | brasū-1,2.2 | <br />anupapattes tu na śārīraḥ  | brasū-1,2.3 | <br />karmakartṛvyapadeśāc ca  | brasū-1,2.4 | <br />śabdaviśeṣāt  | brasū-1,2.5 | <br />smṛteś ca  | brasū-1,2.6 | <br />arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṁ vyomavac ca  | brasū-1,2.7 | <br />saṁbhogaprāptir iti cen na vaiśeṣyāt  | brasū-1,2.8 | <br />attā carācaragrahaṇāt  | brasū-1,2.9 | <br />prakaraṇāc ca  | brasū-1,2.10 | <br />guhāṁ praviṣṭāv ātmānau hi taddarśanāt  | brasū-1,2.11 | <br />viśeṣaṇāc ca  | brasū-1,2.12 | <br />antara upapatteḥ  | brasū-1,2.13 | <br />sthānādivyapadeśāc ca  | brasū-1,2.14 | <br />sukhaviśiṣṭābhidhānād eva ca  | brasū-1,2.15 | <br />ata eva ca sa brahma  | brasū-1,2.16 | <br />śrutopaniṣatkagatyabhidhānāc ca  | brasū-1,2.17 | <br />anavasthiter asaṁbhavāc ca netaraḥ  | brasū-1,2.18 | <br />antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt  | brasū-1,2.19 | <br />na ca smārtam ataddharmābhilāpāc chārīraś ca  | brasū-1,2.20 | <br />ubhaye'pi hi bhedenainam adhīyate  | brasū-1,2.21 | <br />adṛśyatvādiguṇako dharmokteḥ  | brasū-1,2.22 | <br />viśeṣaṇabhedavyapadeśābhyāṁ ca netarau  | brasū-1,2.23 | <br />rūpopanyāsāc ca  | brasū-1,2.24 | <br />vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt  | brasū-1,2.25 | <br />smaryamāṇam anumānaṁ syād iti  | brasū-1,2.26 | <br />śabdādibhyo'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate  | brasū-1,2.27 | <br />ata eva na devatā bhūtaṁ ca  | brasū-1,2.28 | <br />sākṣād apy avirodhaṁ jaiminiḥ  | brasū-1,2.29 | <br />abhivyakter ity āśmarathyaḥ  | brasū-1,2.30 | <br />anusmṛter bādariḥ  | brasū-1,2.31 | <br />saṁpatter iti jaiminis tathā hi darśayati  | brasū-1,2.32 | <br />āmananti cainam asmin  | brasū-1,2.33 | <br />dyubhvādyāyatanaṁ svaśabdāt  | brasū-1,3.1 | <br />muktopasṛpyavyapadeśāc ca  | brasū-1,3.2 | <br />nānumānam atacchabdāt prāṇabhṛc ca  | brasū-1,3.3 | <br />bhedavyapadeśāt  | brasū-1,3.4 | <br />prakaraṇāt  | brasū-1,3.5 | <br />sthityadanābhyāṁ ca  | brasū-1,3.6 | <br />bhūmā saṁprasādād adhyupadeśāt  | brasū-1,3.7 | <br />dharmopapatteś ca  | brasū-1,3.8 | <br />akṣaram ambarāntadhṛteḥ  | brasū-1,3.9 | <br />sā ca praśāsanāt  | brasū-1,3.10 | <br />anyabhāvavyāvṛtteśca  | brasū-1,3.11 | <br />īkṣatikarmavyapadeśāt saḥ  | brasū-1,3.12 | <br />dahara uttarebhyaḥ  | brasū-1,3.13 | <br />gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca  | brasū-1,3.14 | <br />dhṛteś ca mahimno'syāsminn upalabdheḥ  | brasū-1,3.15 | <br />prasiddheś ca  | brasū-1,3.16 | <br />itaraparāmarśāt sa iti cen nāsaṁbhavāt  | brasū-1,3.17 | <br />uttarāc ced āvirbhūtasvarūpas tu  | brasū-1,3.18 | <br />anyārthaś ca parāmarśaḥ  | brasū-1,3.19 | <br />alpaśruter iti cet tad uktam  | brasū-1,3.20 | <br />anukṛtes tasya ca  | brasū-1,3.21 | <br />api ca smaryate  | brasū-1,3.22 | <br />śabdād eva pramitaḥ  | brasū-1,3.23 | <br />hṛdyapekṣayā tu manuṣyādhikāratvāt  | brasū-1,3.24 | <br />tadupary api bādarāyaṇaḥ saṁbhavāt  | brasū-1,3.25 | <br />virodhaḥ karmaṇīti cen nānekapratipatter darśanāt  | brasū-1,3.26 | <br />śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām  | brasū-1,3.27 | <br />ata eva ca nityatvam  | brasū-1,3.28 | <br />samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca  | brasū-1,3.29 | <br />madhvādiṣv asaṁbhavād anadhikāraṁ jaiminiḥ  | brasū-1,3.30 | <br />jyotiṣi bhāvāc ca  | brasū-1,3.31 | <br />bhāvaṁ tu bādarāyaṇo'sti hi  | brasū-1,3.32 | <br />śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi  | brasū-1,3.33 | <br />kṣatriyatvagateś ca  | brasū-1,3.34 | <br />uttaratra caitrarathena liṅgāt  | brasū-1,3.35 | <br />saṁskāraparāmarśāt tadabhāvābhilāpāc ca  | brasū-1,3.36 | <br />tadabhāvanirdhāraṇe ca pravṛtteḥ  | brasū-1,3.37 | <br />śravaṇādhyayanārthapratiṣedhāt  | brasū-1,3.38 | <br />smṛteś ca  | brasū-1,3.39 | <br />kampanāt  | brasū-1,3.40 | <br />jyotir darśanāt  | brasū-1,3.41 | <br />ākāśo'rthāntaratvādivyapadeśāt  | brasū-1,3.42 | <br />suṣuptyutkrāntyor bhedena  | brasū-1,3.43 | <br />patyādiśabdebhyaḥ  | brasū-1,3.44 | <br />ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca  | brasū-1,4.1 | <br />sūkṣmaṁ tu tadarhatvāt  | brasū-1,4.2 | <br />tadadhīnatvād arthavat  | brasū-1,4.3 | <br />jñeyatvāvacanāc ca  | brasū-1,4.4 | <br />vadatīti cen na prājño hi prakaraṇāt  | brasū-1,4.5 | <br />trayāṇām eva caivam upanyāsaḥ praśnaś ca  | brasū-1,4.6 | <br />mahadvac ca  | brasū-1,4.7 | <br />camasavadaviśeṣāt  | brasū-1,4.8 | <br />jyotirupakramā tu tathā hy adhīyata eke  | brasū-1,4.9 | <br />kalpanopadeśāc ca madhvādivadavirodhaḥ  | brasū-1,4.10 | <br />na saṁkhyopasaṁgrahādapi jñānābhāvād atirekāc ca  | brasū-1,4.11 | <br />prāṇādayo vākyaśeṣāt  | brasū-1,4.12 | <br />jyotiṣaikeṣām asatyanne  | brasū-1,4.13 | <br />kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ  | brasū-1,4.14 | <br />samākarṣāt  | brasū-1,4.15 | <br />jagadvācitvāt  | brasū-1,4.16 | <br />jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam  | brasū-1,4.17 | <br />anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke  | brasū-1,4.18 | <br />vākyānvayāt  | brasū-1,4.19 | <br />pratijñāsiddher liṅgam āśmarathyaḥ  | brasū-1,4.20 | <br />utkramiṣyata evaṁ bhāvād ity auḍulomiḥ  | brasū-1,4.21 | <br />avasthiter iti kāśakṛtsnaḥ  | brasū-1,4.22 | <br />prakṛtiś ca pratijñādṛṣṭāntānuparodhāt  | brasū-1,4.23 | <br />abhidhyopadeśāc ca  | brasū-1,4.24 | <br />sākṣāc cobhayāmnānāt  | brasū-1,4.25 | <br />ātmakṛteḥ  | brasū-1,4.26 | <br />pariṇāmāt  | brasū-1,4.27 | <br />yoniś ca hi gīyate  | brasū-1,4.28 | <br />etena sarve vyākhyātā va>
|}
|}


Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!