Редактирование: Веданта-сутры (санскрит)

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 14: Строка 14:
|-
|-
|- valign = "top"
|- valign = "top"
| width="50%"|स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात्  । ब्रसू-२,१.१ । <br />इतरेषां चानुपलब्धेः  । ब्रसू-२,१.२ । <br />एतेन योगः प्रत्युक्तः  । ब्रसू-२,१.३ । <br />न विलक्षणत्वाद् अस्य तथात्वं च शब्दात्  । ब्रसू-२,१.४ । <br />अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम्  । ब्रसू-२,१.५ । <br />दृश्यते तु  । ब्रसू-२,१.६ । <br />असद् इति चेन् न प्रतिषेधमात्रत्वात्  । ब्रसू-२,१.७ । <br />अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम्  । ब्रसू-२,१.८ । <br />न तु दृष्टान्तभावात्  । ब्रसू-२,१.९ । <br />स्वपक्षदोषाच् च  । ब्रसू-२,१.१० । <br />तर्काप्रतिष्ठानाद् अपि  । ब्रसू-२,१.११ । <br />अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः  । ब्रसू-२,१.१२ । <br />एतेन शिष्टापरिग्रहा अपि व्याख्याताः  । ब्रसू-२,१.१३ । <br />भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्  । ब्रसू-२,१.१४ । <br />तदनन्यत्वम् आरम्भणशब्दादिभ्यः  । ब्रसू-२,१.१५ । <br />भावे चोपलब्धेः  । ब्रसू-२,१.१६ । <br />सत्वाच् चापरस्य  । ब्रसू-२,१.१७ । <br />असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च  । ब्रसू-२,१.१८ । <br />पटवच् च  । ब्रसू-२,१.१९ । <br />यथा च प्राणादिः  । ब्रसू-२,१.२० । <br />इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः  । ब्रसू-२,१.२१ । <br />अधिकं तु भेदनिर्देशात्  । ब्रसू-२,१.२२ । <br />अश्मादिवच् च तदनुपपत्तिः  । ब्रसू-२,१.२३ । <br />उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि  । ब्रसू-२,१.२४ । <br />देवादिवद् अपि लोके  । ब्रसू-२,१.२५ । <br />कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा  । ब्रसू-२,१.२६ । <br />श्रुतेस् तु शब्दमूलत्वात्  । ब्रसू-२,१.२७ । <br />आत्मनि चैवं विचित्राश् च हि  । ब्रसू-२,१.२८ । <br />स्वपक्षदोषाच् च  । ब्रसू-२,१.२९ । <br />सर्वोपेता च तद्दर्शनात्  । ब्रसू-२,१.३० । <br />विकरणत्वान् नेति चेत् तद् उक्तम्  । ब्रसू-२,१.३१ । <br />न प्रयोजनवत्त्वात्  । ब्रसू-२,१.३२ । <br />लोकवत् तु लीलाकैवल्यम्  । ब्रसू-२,१.३३ । <br />वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति  । ब्रसू-२,१.३४ । <br />न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च  । ब्रसू-२,१.३५ । <br />सर्वधर्मोपपत्तेश् च  । ब्रसू-२,१.३६ । <br />रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च  । ब्रसू-२,२.१ । <br />पयोऽम्बुवच् चेत् तत्रापि  । ब्रसू-२,२.२ । <br />व्यतिरेकानवस्थितेश् चानपेक्षत्वात्  । ब्रसू-२,२.३ । <br />अन्यत्राभावाच् च न तृणादिवत्  । ब्रसू-२,२.४ । <br />पुरुषाश्मवद् इति चेत् तथापि  । ब्रसू-२,२.५ । <br />अङ्गित्वानुपपत्तेश् च  । ब्रसू-२,२.६ । <br />अन्यथानुमितौ च ज्ञशक्तिवियोगात्  । ब्रसू-२,२.७ । <br />अभ्युपगमेऽप्य् अर्थाभावात्  । ब्रसू-२,२.८ । <br />विप्रतिषेधाच् चासमञ्जसम्  । ब्रसू-२,२.९ । <br />महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम्  । ब्रसू-२,२.१० । <br />उभयथापि न कर्मातस्तदभावः  । ब्रसू-२,२.११ । <br />समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः  । ब्रसू-२,२.१२ । <br />नित्यम् एव च भावात्  । ब्रसू-२,२.१३ । <br />रूपादिमत्त्वाच् च विपर्ययो दर्शनात्  । ब्रसू-२,२.१४ । <br />उभयथा च दोषात्  । ब्रसू-२,२.१५ । <br />अपरिग्रहाच् चात्यन्तम् अनपेक्षा  । ब्रसू-२,२.१६ । <br />समुदाय उभयहेतुकेऽपि तदप्राप्तिः  । ब्रसू-२,२.१७ । <br />इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात्  । ब्रसू-२,२.१८ । <br />उत्तरोत्पादे च पूर्वनिरोधात्  । ब्रसू-२,२.१९ । <br />असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा  । ब्रसू-२,२.२० । <br />प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात्  । ब्रसू-२,२.२१ । <br />उभयथा च दोषात्  । ब्रसू-२,२.२२ । <br />आकाशे चाविशेषात्  । ब्रसू-२,२.२३ । <br />अनुस्मृतेश् च  । ब्रसू-२,२.२४ । <br />नासतोऽदृष्टत्वात्  । ब्रसू-२,२.२५ । <br />उदासीनानाम् अपि चैवं सिद्धिः  । ब्रसू-२,२.२६ । <br />नाभाव उपलब्धेः  । ब्रसू-२,२.२७ । <br />वैधर्म्याच् च न स्वप्नादिवत्  । ब्रसू-२,२.२८ । <br />न भावोऽनुपलब्धेः  । ब्रसू-२,२.२९ । <br />सर्वथानुपपत्तेश् च  । ब्रसू-२,२.३० । <br />नैकस्मिन्न् असम्भवात्  । ब्रसू-२,२.३१ । <br />एवं चात्माकार्त्स्न्यम्  । ब्रसू-२,२.३२ । <br />न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः  । ब्रसू-२,२.३३ । <br />अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः  । ब्रसू-२,२.३४ । <br />पत्युर् असामञ्जस्यात्  । ब्रसू-२,२.३५ । <br />अधिष्ठानानुपपत्तेश् च  । ब्रसू-२,२.३६ । <br />करणवच् चेन् न भोगादिभ्यः  । ब्रसू-२,२.३७ । <br />अन्तवत्त्वम् असर्वज्ञता वा  । ब्रसू-२,२.३८ । <br />उत्पत्त्यसंभवात्  । ब्रसू-२,२.३९ । <br />न च कर्तुः करणम्  । ब्रसू-२,२.४० । <br />विज्ञानादिभावे वा तदप्रतिषेधः  । ब्रसू-२,२.४१ । <br />विप्रतिषेधाच् च  । ब्रसू-२,२.४२ । <br />न वियदश्रुतेः  । ब्रसू-२,३.१ । <br />अस्ति तु  । ब्रसू-२,३.२ । <br />गौण्यसंभवाच् छब्दाच् च  । ब्रसू-२,३.३ । <br />स्याच् चैकस्य ब्रह्मशब्दवत्  । ब्रसू-२,३.४ । <br />प्रतिज्ञाहानिर् अव्यतिरेकात्  । ब्रसू-२,३.५ । <br />शब्देभ्यः  । ब्रसू-२,३.६ । <br />यावद्विकारं तु विभागो लोकवत्  । ब्रसू-२,३.७ । <br />एतेन मातरिश्वा व्याख्यातः  । ब्रसू-२,३.८ । <br />असंभवस् तु सतोऽनुपपत्तेः  । ब्रसू-२,३.९ । <br />तेजोऽतस् तथा ह्य् आह  । ब्रसू-२,३.१० । <br />आपः  । ब्रसू-२,३.११ । <br />पृथिवी  । ब्रसू-२,३.१२ । <br />अधिकाररूपशब्दान्तरेभ्यः  । ब्रसू-२,३.१३ । <br />तदभिध्यानाद् एव तु तल्लिङ्गात् सः  । ब्रसू-२,३.१४ । <br />विपर्ययेण तु क्रमोऽत उपपद्यते च  । ब्रसू-२,३.१५ । <br />अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात्  । ब्रसू-२,३.१६ । <br />चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात्  । ब्रसू-२,३.१७ । <br />नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः  । ब्रसू-२,३.१८ । <br />ज्ञोऽत एव  । ब्रसू-२,३.१९ । <br />उत्क्रान्तिगत्यागतीनाम्  । ब्रसू-२,३.२० । <br />स्वात्मना चोत्तरयोः  । ब्रसू-२,३.२१ । <br />नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात्  । ब्रसू-२,३.२२ । <br />स्वशब्दोन्मानाभ्यां च  । ब्रसू-२,३.२३ । <br />अविरोधश् चन्दनवत्  । ब्रसू-२,३.२४ । <br />अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि  । ब्रसू-२,३.२५ । <br />गुणाद्वा लोकवत्  । ब्रसू-२,३.२६ । <br />व्यतिरेको गन्धवत् तथा हि दर्शयति  । ब्रसू-२,३.२७ । <br />पृथगुपदेशात्  । ब्रसू-२,३.२८ । <br />तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत्  । ब्रसू-२,३.२९ । <br />यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात्  । ब्रसू-२,३.३० । <br />पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्तियोगात्  । ब्रसू-२,३.३१ । <br />नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा  । ब्रसू-२,३.३२ । <br />कर्ता शास्त्रार्थवत्त्वात्  । ब्रसू-२,३.३३ । <br />उपादानाद् विहारोपदेशाच् च  । ब्रसू-२,३.३४ । <br />व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः  । ब्रसू-२,३.३५ । <br />उपलब्धिवदनियमः  । ब्रसू-२,३.३६ । <br />शक्तिविपर्ययात्  । ब्रसू-२,३.३७ । <br />समाध्यभावाच् च  । ब्रसू-२,३.३८ । <br />यथा च तक्षोभयथा  । ब्रसू-२,३.३९ । <br />परात् तु तच्छ्रुतेः  । ब्रसू-२,३.४० । <br />कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः  । ब्रसू-२,३.४१ । <br />अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके  । ब्रसू-२,३.४२ । <br />मन्त्रवर्णात्  । ब्रसू-२,३.४३ । <br />अपि स्मर्यते  । ब्रसू-२,३.४४ । <br />प्रकाशादिवत् तु नैवं परः  । ब्रसू-२,३.४५ । <br />स्मरन्ति च  । ब्रसू-२,३.४६ । <br />अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत्  । ब्रसू-२,३.४७ । <br />असन्ततेश् चाव्यतिकरः  । ब्रसू-२,३.४८ । <br />आभास एव च  । ब्रसू-२,३.४९ । <br />अदृष्टानियमात्  । ब्रसू-२,३.५० । <br />अभिसन्ध्यादिष्व् अपि चैवम्  । ब्रसू-२,३.५१ । <br />प्रदेशभेदाद् इति चेन् नान्तर्भावात्  । ब्रसू-२,३.५२ । <br />तथा प्राणाः  । ब्रसू-२,४.१ । <br />गौण्यसंभवात् तत्प्राक् श्रुतेश् च  । ब्रसू-२,४.२ । <br />तत्पूर्वकत्वाद् वाचः  । ब्रसू-२,४.३ । <br />सप्त गतेर् विशेषितत्वाच् च  । ब्रसू-२,४.४ । <br />हस्तादयस् तु स्थितेऽतो नैवम्  । ब्रसू-२,४.५ । <br />अणवश् च  । ब्रसू-२,४.६ । <br />श्रेष्ठश् च  । ब्रसू-२,४.७ । <br />न वायुक्रिये पृथगुपदेशात्  । ब्रसू-२,४.८ । <br />चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः  । ब्रसू-२,४.९ । <br />अकरणत्वाच् च न दोषस् तथा हि दर्शयति  । ब्रसू-२,४.१० । <br />पञ्चवृत्तिर् मनोवत् व्यपदिश्यते  । ब्रसू-२,४.११ । <br />अणुश् च  । ब्रसू-२,४.१२ । <br />ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात्  । ब्रसू-२,४.१३ । <br />तस्य च नित्यत्वात्  । ब्रसू-२,४.१४ । <br />त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात्  । ब्रसू-२,४.१५ । <br />भेदश्रुतेर् वैलक्षण्याच् च  । ब्रसू-२,४.१६ । <br />संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात्  । ब्रसू-२,४.१७ । <br />मांसादि भौमं यथाशब्दमितरयोश् च  । ब्रसू-२,४.१८ । <br />वैशेष्यात् तु तद्वादस् तद्वादः  । ब्रसू-२,४.१९ । <br />|| width="50%"|lokavat tu līlākaivalyam  . brasū-2,1.33 . <br />vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati  . brasū-2,1.34 . <br />na karmāvibhāgād iti cen nānāditvād upapadyate cāpy upalabhyate ca  . brasū-2,1.35 . <br />sarvadharmopapatteś ca  . brasū-2,1.36 . <br />racanānupapatteś ca nānumānaṁ pravṛtteś ca  . brasū-2,2.1 . <br />payo'mbuvac cet tatrāpi  . brasū-2,2.2 . <br />vyatirekānavasthiteś cānapekṣatvāt  . brasū-2,2.3 . <br />anyatrābhāvāc ca na tṛṇādivat  . brasū-2,2.4 . <br />puruṣāśmavad iti cet tathāpi  . brasū-2,2.5 . <br />aṅgitvānupapatteś ca  . brasū-2,2.6 . <br />anyathānumitau ca jñaśaktiviyogāt  . brasū-2,2.7 . <br />abhyupagame'py arthābhāvāt  . brasū-2,2.8 . <br />vipratiṣedhāc cāsamañjasam  . brasū-2,2.9 . <br />mahaddīrghavad vā hrasvaparimaṇḍalābhyām  . brasū-2,2.10 . <br />ubhayathāpi na karmātastadabhāvaḥ  . brasū-2,2.11 . <br />samavāyābhyupagamāc ca sāmyād anavasthiteḥ  . brasū-2,2.12 . <br />nityam eva ca bhāvāt  . brasū-2,2.13 . <br />rūpādimattvāc ca viparyayo darśanāt  . brasū-2,2.14 . <br />ubhayathā ca doṣāt  . brasū-2,2.15 . <br />aparigrahāc cātyantam anapekṣā  . brasū-2,2.16 . <br />samudāya ubhayahetuke'pi tadaprāptiḥ  . brasū-2,2.17 . <br />itaretarapratyayatvād upapannam iti cen na saṅghātabhāvānimittatvāt  . brasū-2,2.18 . <br />uttarotpāde ca pūrvanirodhāt  . brasū-2,2.19 . <br />asati pratijñoparodho yaugapadyamanyathā  . brasū-2,2.20 . <br />pratisaṁkhyāpratisaṁkhyānirodhāprāptir avicchedāt  . brasū-2,2.21 . <br />ubhayathā ca doṣāt  . brasū-2,2.22 . <br />ākāśe cāviśeṣāt  . brasū-2,2.23 . <br />anusmṛteś ca  . brasū-2,2.24 . <br />nāsato'dṛṣṭatvāt  . brasū-2,2.25 . <br />udāsīnānām api caivaṁ siddhiḥ  . brasū-2,2.26 . <br />nābhāva upalabdheḥ  . brasū-2,2.27 . <br />vaidharmyāc ca na svapnādivat  . brasū-2,2.28 . <br />na bhāvo'nupalabdheḥ  . brasū-2,2.29 . <br />sarvathānupapatteś ca  . brasū-2,2.30 . <br />naikasminn asambhavāt  . brasū-2,2.31 . <br />evaṁ cātmākārtsnyam  . brasū-2,2.32 . <br />na ca paryāyād apy avirodho vikārādibhyaḥ  . brasū-2,2.33 . <br />antyāvasthiteś cobhayanityatvād aviśeṣaḥ  . brasū-2,2.34 . <br />patyur asāmañjasyāt  . brasū-2,2.35 . <br />adhiṣṭhānānupapatteś ca  . brasū-2,2.36 . <br />karaṇavac cen na bhogādibhyaḥ  . brasū-2,2.37 . <br />antavattvam asarvajñatā vā  . brasū-2,2.38 . <br />utpattyasaṁbhavāt  . brasū-2,2.39 . <br />na ca kartuḥ karaṇam  . brasū-2,2.40 . <br />vijñānādibhāve vā tadapratiṣedhaḥ  . brasū-2,2.41 . <br />vipratiṣedhāc ca  . brasū-2,2.42 . <br />na viyadaśruteḥ  . brasū-2,3.1 . <br />asti tu  . brasū-2,3.2 . <br />gauṇyasaṁbhavāc chabdāc ca  . brasū-2,3.3 . <br />syāc caikasya brahmaśabdavat  . brasū-2,3.4 . <br />pratijñāhānir avyatirekāt  . brasū-2,3.5 . <br />śabdebhyaḥ  . brasū-2,3.6 . <br />yāvadvikāraṁ tu vibhāgo lokavat  . brasū-2,3.7 . <br />etena mātariśvā vyākhyātaḥ  . brasū-2,3.8 . <br />asaṁbhavas tu sato'nupapatteḥ  . brasū-2,3.9 . <br />tejo'tas tathā hy āha  . brasū-2,3.10 . <br />āpaḥ  . brasū-2,3.11 . <br />pṛthivī  . brasū-2,3.12 . <br />adhikārarūpaśabdāntarebhyaḥ  . brasū-2,3.13 . <br />tadabhidhyānād eva tu talliṅgāt saḥ  . brasū-2,3.14 . <br />viparyayeṇa tu kramo'ta upapadyate ca  . brasū-2,3.15 . <br />antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt  . brasū-2,3.16 . <br />carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt  . brasū-2,3.17 . <br />nātmā śruter nityatvāc ca tābhyaḥ  . brasū-2,3.18 . <br />jño'ta eva  . brasū-2,3.19 . <br />utkrāntigatyāgatīnām  . brasū-2,3.20 . <br />svātmanā cottarayoḥ  . brasū-2,3.21 . <br />nāṇuratacchruter iti cen netarādhikārāt  . brasū-2,3.22 . <br />svaśabdonmānābhyāṁ ca  . brasū-2,3.23 . <br />avirodhaś candanavat  . brasū-2,3.24 . <br />avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi  . brasū-2,3.25 . <br />guṇādvā lokavat  . brasū-2,3.26 . <br />vyatireko gandhavat tathā hi darśayati  . brasū-2,3.27 . <br />pṛthagupadeśāt  . brasū-2,3.28 . <br />tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat  . brasū-2,3.29 . <br />yāvadātmabhāvitvāc ca na doṣas taddarśanāt  . brasū-2,3.30 . <br />puṁstvādivat tv asya sato'bhivyaktiyogāt  . brasū-2,3.31 . <br />nityopalabdhyanupalabdhiprasaṅgo'nyataraniyamo vānyathā  . brasū-2,3.32 . <br />kartā śāstrārthavattvāt  . brasū-2,3.33 . <br />upādānād vihāropadeśāc ca  . brasū-2,3.34 . <br />vyapadeśāc ca kriyāyāṁ na cen nirdeśaviparyayaḥ  . brasū-2,3.35 . <br />upalabdhivadaniyamaḥ  . brasū-2,3.36 . <br />śaktiviparyayāt  . brasū-2,3.37 . <br />samādhyabhāvāc ca  . brasū-2,3.38 . <br />yathā ca takṣobhayathā  . brasū-2,3.39 . <br />parāt tu tacchruteḥ  . brasū-2,3.40 . <br />kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ  . brasū-2,3.41 . <br />aṁśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke  . brasū-2,3.42 . <br />mantravarṇāt  . brasū-2,3.43 . <br />api smaryate  . brasū-2,3.44 . <br />prakāśādivat tu naivaṁ paraḥ  . brasū-2,3.45 . <br />smaranti ca  . brasū-2,3.46 . <br />anujñāparihārau dehasambandhāj jyotirādivat  . brasū-2,3.47 . <br />asantateś cāvyatikaraḥ  . brasū-2,3.48 . <br />ābhāsa eva ca  . brasū-2,3.49 . <br />adṛṣṭāniyamāt  . brasū-2,3.50 . <br />abhisandhyādiṣv api caivam  . brasū-2,3.51 . <br />pradeśabhedād iti cen nāntarbhāvāt  . brasū-2,3.52 . <br />tathā prāṇāḥ  . brasū-2,4.1 . <br />gauṇyasaṁbhavāt tatprāk śruteś ca  . brasū-2,4.2 . <br />tatpūrvakatvād vācaḥ  . brasū-2,4.3 . <br />sapta gater viśeṣitatvāc ca  . brasū-2,4.4 . <br />hastādayas tu sthite'to naivam  . brasū-2,4.5 . <br />aṇavaś ca  . brasū-2,4.6 . <br />śreṣṭhaś ca  . brasū-2,4.7 . <br />na vāyukriye pṛthagupadeśāt  . brasū-2,4.8 . <br />cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ  . brasū-2,4.9 . <br />akaraṇatvāc ca na doṣas tathā hi darśayati  . brasū-2,4.10 . <br />pañcavṛttir manovat vyapadiśyate  . brasū-2,4.11 . <br />aṇuś ca  . brasū-2,4.12 . <br />jyotir ādyadhiṣṭhānaṁ tu tadāmananātprāṇavatā śabdāt  . brasū-2,4.13 . <br />tasya ca nityatvāt  . brasū-2,4.14 . <br />ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt  . brasū-2,4.15 . <br />bhedaśruter vailakṣaṇyāc ca  . brasū-2,4.16 . <br />saṁjñāmūrtikḷptis tu trivṛtkurvata upadeśāt  . brasū-2,4.17 . <br />māṁsādi bhaumaṁ yathāśabdamitarayoś ca  . brasū-2,4.18 . <br />vaiśeṣyāt tu tadvādas tadvādaḥ  . brasū-2,4.19 . <br />
| width="50%"|
 
|| width="50%"|
 
|}
|}


Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!