Редактирование: Веданта-сутры (санскрит)

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 21: Строка 21:
|-
|-
|- valign = "top"
|- valign = "top"
| width="50%"|तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्  । ब्रसू-३,१.१ । <br />त्र्यात्मकत्वात् तु भूयस्त्वात्  । ब्रसू-३,१.२ । <br />प्राणगतेश् च  । ब्रसू-३,१.३ । <br />अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात्  । ब्रसू-३,१.४ । <br />प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः  । ब्रसू-३,१.५ । <br />अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः  । ब्रसू-३,१.६ । <br />भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति  । ब्रसू-३,१.७ । <br />कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च  । ब्रसू-३,१.८ । <br />चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः  । ब्रसू-३,१.९ । <br />आनर्थक्यम् इति चेन् न तदपेक्षत्वात्  । ब्रसू-३,१.१० । <br />सुकृतदुष्कृते एवेति तु बादरिः  । ब्रसू-३,१.११ । <br />अनिष्टादिकारिणाम् अपि च श्रुतम्  । ब्रसू-३,१.१२ । <br />संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात्  । ब्रसू-३,१.१३ । <br />स्मरन्ति च  । ब्रसू-३,१.१४ । <br />अपि सप्त  । ब्रसू-३,१.१५ । <br />तत्रापि तद्व्यापारादविरोधः  । ब्रसू-३,१.१६ । <br />विद्याकर्मणोर् इति तु प्रकृतत्वात्  । ब्रसू-३,१.१७ । <br />न तृतीये तथोपलब्धेः  । ब्रसू-३,१.१८ । <br />स्मर्यतेऽपि च लोके  । ब्रसू-३,१.१९ । <br />दर्शनाच् च  । ब्रसू-३,१.२० । <br />तृतीयशब्दावरोधः संशोकजस्य  । ब्रसू-३,१.२१ । <br />तत्स्वाभाव्यापत्तिरुपपत्तेः  । ब्रसू-३,१.२२ । <br />नातिचिरेण विशेषात्  । ब्रसू-३,१.२३ । <br />अन्याधिष्ठिते पूर्ववदभिलापात्  । ब्रसू-३,१.२४ । <br />अशुद्धम् इति चेन् न शब्दात्  । ब्रसू-३,१.२५ । <br />रेतःसिग्योगोऽथ  । ब्रसू-३,१.२६ । <br />योनेःशरीरम्  । ब्रसू-३,१.२७ । <br />सन्ध्ये सृष्टिराह हि  । ब्रसू-३,२.१ । <br />निर्मातारं चैके पुत्रादयश् च  । ब्रसू-३,२.२ । <br />मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्  । ब्रसू-३,२.३ । <br />पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ  । ब्रसू-३,२.४ । <br />देहयोगाद्वा सोऽपि  । ब्रसू-३,२.५ । <br />सूचकश् च हि श्रुतेराचक्षते च तद्विदः  । ब्रसू-३,२.६ । <br />तदभावो नाडीषु तच्छ्रुतेरात्मनि च  । ब्रसू-३,२.७ । <br />अतः प्रबोधोऽस्मात्  । ब्रसू-३,२.८ । <br />स एव तु कर्मानुस्मृतिशब्दविधिभ्यः  । ब्रसू-३,२.९ । <br />मुग्धेर्ऽधसंपत्तिः परिशेषात्  । ब्रसू-३,२.१० । <br />न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि  । ब्रसू-३,२.११ । <br />भेदाद् इति चेन् न प्रत्येकमतद्वचनात्  । ब्रसू-३,२.१२ । <br />अपि चैवम् एके  । ब्रसू-३,२.१३ । <br />अरूपवदेव हि तत्प्रधानत्वात्  । ब्रसू-३,२.१४ । <br />प्रकाशवच्चावैयर्थ्यात्  । ब्रसू-३,२.१५ । <br />आह च तन्मात्रम्  । ब्रसू-३,२.१६ । <br />दर्शयति चाथो अपि स्मर्यते  । ब्रसू-३,२.१७ । <br />अत एव चोपमा सूर्यकादिवत्  । ब्रसू-३,२.१८ । <br />अम्बुवदग्रहणात् तु न तथात्वम्  । ब्रसू-३,२.१९ । <br />वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच् च  । ब्रसू-३,२.२० । <br />प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः  । ब्रसू-३,२.२१ । <br />तदव्यक्तमाह हि  । ब्रसू-३,२.२२ । <br />अपि संराधने प्रत्यक्षानुमानाभ्याम्  । ब्रसू-३,२.२३ । <br />प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात्  । ब्रसू-३,२.२४ । <br />अतोऽनन्तेन तथा हि लिङ्गम्  । ब्रसू-३,२.२५ । <br />उभयव्यपदेशात्त्वहिकुण्डलवत्  । ब्रसू-३,२.२६ । <br />प्रकाशाश्रयवद्वा तेजस्त्वात्  । ब्रसू-३,२.२७ । <br />पूर्ववद्वा  । ब्रसू-३,२.२८ । <br />प्रतिषेधाच् च  । ब्रसू-३,२.२९ । <br />परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः  । ब्रसू-३,२.३० । <br />सामान्यात् तु  । ब्रसू-३,२.३१ । <br />बुद्ध्यर्थः पादवत्  । ब्रसू-३,२.३२ । <br />स्थानविशेषात्प्रकाशादिवत्  । ब्रसू-३,२.३३ । <br />उपपत्तेश् च  । ब्रसू-३,२.३४ । <br />तथान्यप्रतिषेधात्  । ब्रसू-३,२.३५ । <br />अनेन सर्वगतत्वमायामशब्दादिभ्यः  । ब्रसू-३,२.३६ । <br />फलमत उपपत्तेः  । ब्रसू-३,२.३७ । <br />श्रुतत्वाच् च  । ब्रसू-३,२.३८ । <br />धर्मं जैमिनिरत एव  । ब्रसू-३,२.३९ । <br />पूर्वं तु बादरायणो हेतुव्यपदेशात्  । ब्रसू-३,२.४० । <br />सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्  । ब्रसू-३,३.१ । <br />भेदान् नेति चेद् एकस्याम् अपि  । ब्रसू-३,३.२ । <br />स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच् च सववच् च तन्नियमः  । ब्रसू-३,३.३ । <br />दर्शयति च  । ब्रसू-३,३.४ । <br />उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च  । ब्रसू-३,३.५ । <br />अन्यथात्वं शब्दाद् इति चेन् नाविशेषात्  । ब्रसू-३,३.६ । <br />न वा प्रकरणभेदात् परोवरीयस्त्वादिवत्  । ब्रसू-३,३.७ । <br />संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि  । ब्रसू-३,३.८ । <br />व्याप्तेश् च समञ्जसम्  । ब्रसू-३,३.९ । <br />सर्वाभेदादन्यत्रेमे  । ब्रसू-३,३.१० । <br />आनन्दादयः प्रधानस्य  । ब्रसू-३,३.११ । <br />प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे  । ब्रसू-३,३.१२ । <br />इतरे त्वर्थसामान्यात्  । ब्रसू-३,३.१३ । <br />आध्यानाय प्रयोजनाभावात्  । ब्रसू-३,३.१४ । <br />आत्मशब्दाच् च  । ब्रसू-३,३.१५ । <br />आत्मगृहीतिर् इतरवद् उत्तरात्  । ब्रसू-३,३.१६ । <br />अन्वयाद् इति चेत् स्याद् अवधारणात्  । ब्रसू-३,३.१७ । <br />कार्याख्यानादपूर्वम्  । ब्रसू-३,३.१८ । <br />समान एवं चाभेदात्  । ब्रसू-३,३.१९ । <br />सम्बन्धादेवमन्यत्रापि  । ब्रसू-३,३.२० । <br />न वा विशेषात्  । ब्रसू-३,३.२१ । <br />दर्शयति च  । ब्रसू-३,३.२२ । <br />संभृतिद्युव्याप्त्यपि चातः  । ब्रसू-३,३.२३ । <br />पुरुषविद्यायामपि चेतरेषामनाम्नानात्  । ब्रसू-३,३.२४ । <br />वेधाद्यर्थभेदात्  । ब्रसू-३,३.२५ । <br />हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम्  । ब्रसू-३,३.२६ । <br />सांपराये तर्तव्याभावात् तथा ह्य् अन्ये  । ब्रसू-३,३.२७ । <br />छन्दत उभयाविरोधात्  । ब्रसू-३,३.२८ । <br />गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः  । ब्रसू-३,३.२९ । <br />उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत्  । ब्रसू-३,३.३० । <br />यावदधिकारम् अवस्थितिर् आधिकारिकाणाम्  । ब्रसू-३,३.३१ । <br />अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम्  । ब्रसू-३,३.३२ । <br />अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्  । ब्रसू-३,३.३३ । <br />इयदामननात्  । ब्रसू-३,३.३४ । <br />अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत्  । ब्रसू-३,३.३५ । <br />व्यतिहारो विशिंषन्ति हीतरवत्  । ब्रसू-३,३.३६ । <br />सैव हि सत्यादयः  । ब्रसू-३,३.३७ । <br />कामादीतरत्र तत्र चाऽयतनादिभ्यः  । ब्रसू-३,३.३८ । <br />आदरादलोपः  । ब्रसू-३,३.३९ । <br />उपस्थितेऽतस्तद्वचनात्  । ब्रसू-३,३.४० । <br />तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम्  । ब्रसू-३,३.४१ । <br />प्रदानवदेव तदुक्तम्  । ब्रसू-३,३.४२ । <br />लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि  । ब्रसू-३,३.४३ । <br />पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत्  । ब्रसू-३,३.४४ । <br />अतिदेशाच् च  । ब्रसू-३,३.४५ । <br />विद्यैव तु निर्धारणाद्दर्शनाच् च  । ब्रसू-३,३.४६ । <br />श्रुत्यादिबलीयस्त्वाच् च न बाधः  । ब्रसू-३,३.४७ । <br />अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम्  । ब्रसू-३,३.४८ । <br />न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः  । ब्रसू-३,३.४९ । <br />परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः  । ब्रसू-३,३.५० । <br />एक आत्मनः शरीरे भावात्  । ब्रसू-३,३.५१ । <br />व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत्  । ब्रसू-३,३.५२ । <br />अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्  । ब्रसू-३,३.५३ । <br />मन्त्रादिवद्वाविरोधः  । ब्रसू-३,३.५४ । <br />भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति  । ब्रसू-३,३.५५ । <br />नाना शब्दादिभेदात्  । ब्रसू-३,३.५६ । <br />विकल्पोऽविशिष्टफलत्वात्  । ब्रसू-३,३.५७ । <br />काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात्  । ब्रसू-३,३.५८ । <br />अङ्गेषु यथाश्रयभावः  । <br /> ब्रसू-३,३.५९ । <br />शिष्टेश् च  । ब्रसू-३,३.६० । <br />समाहारात्  । ब्रसू-३,३.६१ । <br />गुणसाधारण्यश्रुतेश् च  । ब्रसू-३,३.६२ । <br />न वा तत्सहभावाश्रुतेः  । ब्रसू-३,३.६३ । <br />दर्शनाच् च  । ब्रसू-३,३.६४ । <br />पुरुषार्थो ऽतः शब्दाद् इति बादरायणः  । ब्रसू-३,४.१ । <br />शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः  । <br /> BBस्३,४.२ । <br />आचारदर्शनात्  । ब्रसू-३,४.३ । <br />तच्छ्रुतेः  । ब्रसू-३,४.४ । <br />समन्वारम्भणात्  । ब्रसू-३,४.५ । <br />तद्वतो विधानात्  । ब्रसू-३,४.६ । <br />नियमात्  । ब्रसू-३,४.७ । <br />अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात्  । ब्रसू-३,४.८ । <br />तुल्यं तु दर्शनम्  । ब्रसू-३,४.९ । <br />असार्वत्रिकी  । ब्रसू-३,४.१० । <br />विभागः शतवत्  । ब्रसू-३,४.११ । <br />अध्ययनमात्रवतः  । ब्रसू-३,४.१२ । <br />नाविशेषात्  । ब्रसू-३,४.१३ । <br />स्तुतयेऽनुमतिर्वा  । ब्रसू-३,४.१४ । <br />कामकारेण चैके  । ब्रसू-३,४.१५ । <br />उपमर्दं च  । ब्रसू-३,४.१६ । <br />ऊर्ध्वरेतस्सु च शब्दे हि  । ब्रसू-३,४.१७ । <br />परामर्शं जैमिनिरचोदनाच्चापवदति हि  । ब्रसू-३,४.१८ । <br />अनुष्ठेयं बादरायणस्साम्यश्रुतेः  । ब्रसू-३,४.१९ । <br />विधिर् वा धारणवत्  । ब्रसू-३,४.२० । <br />स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात्  । ब्रसू-३,४.२१ । <br />भावशब्दाच् च  । ब्रसू-३,४.२२ । <br />पारिप्लवार्था इति चेन् न विशेषितत्वात्  । ब्रसू-३,४.२३ । <br />तथा चैकवाक्योपबन्धात्  । ब्रसू-३,४.२४ । <br />अत एव चाग्नीन्धनाद्यनपेक्षा  । ब्रसू-३,४.२५ । <br />सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत्  । ब्रसू-३,४.२६ । <br />शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात्  । ब्रसू-३,४.२७ । <br />सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात्  । ब्रसू-३,४.२८ । <br />अबाधाच् च  । ब्रसू-३,४.२९ । <br />अपि स्मर्यते  । ब्रसू-३,४.३० । <br />शब्दश् चातोऽकामकारे  । ब्रसू-३,४.३१ । <br />विहितत्वाच् चाऽश्रमकर्मापि  । ब्रसू-३,४.३२ । <br />सहकारित्वेन च  । ब्रसू-३,४.३३ । <br />सर्वथापि त एवोभयलिङ्गात्  । ब्रसू-३,४.३४ । <br />अनभिभवं च दर्शयति  । ब्रसू-३,४.३५ । <br />अन्तरा चापि तु तद्दृष्टेः  । ब्रसू-३,४.३६ । <br />अपि स्मर्यते  । ब्रसू-३,४.३७ । <br />विशेषानुग्रहश् च  । ब्रसू-३,४.३८ । <br />अतस् त्व् इतरज्ज्यायो लिङ्गाच् च  । ब्रसू-३,४.३९ । <br />तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः  । ब्रसू-३,४.४० । <br />न चाधिकारिकम् अपि पतनानुमानात् तदयोगात्  । ब्रसू-३,४.४१ । <br />उपपूर्वम् अपीत्य् एके भावमशनवत् तद् उक्तम्  । ब्रसू-३,४.४२ । <br />बहिस् तूभयथापि स्मृतेर् आचाराच् च  । ब्रसू-३,४.४३ । <br />स्वामिनः फलश्रुतेर् इत्य् आत्रेयः  । ब्रसू-३,४.४४ । <br />आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते  । ब्रसू-३,४.४५ । <br />सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्  । ब्रसू-३,४.४६ । <br />कृत्स्नभावात् तु गृहिणोपसंहारः  । ब्रसू-३,४.४७ । <br />मौनवद् इतरेषाम् अप्य् उपदेशात्  । ब्रसू-३,४.४८ । <br />अनाविष्कुर्वन्न् अन्वयात्  । ब्रसू-३,४.४९ । <br />ऐहिकम् अप्रस्तुतप्रतिबन्धे तद्दर्शनात्  । ब्रसू-३,४.५० । <br />एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः  । ब्रसू-३,४.५१ । <br /> || width="50%"|tadantarapratipattau raṁhati saṁpariṣvaktaḥ praśnanirūpaṇābhyām  . brasū-3,1.1 . <br />tryātmakatvāt tu bhūyastvāt  . brasū-3,1.2 . <br />prāṇagateś ca  . brasū-3,1.3 . <br />agnyādiśruter iti cen na bhāktatvāt  . brasū-3,1.4 . <br />prathame'śravaṇād iti cen na tā eva hy upapatteḥ  . brasū-3,1.5 . <br />aśrutatvād iti cen neṣṭādikāriṇāṁ pratīteḥ  . brasū-3,1.6 . <br />bhāktaṁ vānātmavittvāt tathā hi darśayati  . brasū-3,1.7 . <br />kṛtātyaye'nuśayavān dṛṣṭasmṛtibhyāṁ yathetamanevaṁ ca  . brasū-3,1.8 . <br />caraṇād iti cen na tadupalakṣaṇārtheti kārṣṇājiniḥ  . brasū-3,1.9 . <br />ānarthakyam iti cen na tadapekṣatvāt  . brasū-3,1.10 . <br />sukṛtaduṣkṛte eveti tu bādariḥ  . brasū-3,1.11 . <br />aniṣṭādikāriṇām api ca śrutam  . brasū-3,1.12 . <br />saṁyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt  . brasū-3,1.13 . <br />smaranti ca  . brasū-3,1.14 . <br />api sapta  . brasū-3,1.15 . <br />tatrāpi tadvyāpārādavirodhaḥ  . brasū-3,1.16 . <br />vidyākarmaṇor iti tu prakṛtatvāt  . brasū-3,1.17 . <br />na tṛtīye tathopalabdheḥ  . brasū-3,1.18 . <br />smaryate'pi ca loke  . brasū-3,1.19 . <br />darśanāc ca  . brasū-3,1.20 . <br />tṛtīyaśabdāvarodhaḥ saṁśokajasya  . brasū-3,1.21 . <br />tatsvābhāvyāpattirupapatteḥ  . brasū-3,1.22 . <br />nāticireṇa viśeṣāt  . brasū-3,1.23 . <br />anyādhiṣṭhite pūrvavadabhilāpāt  . brasū-3,1.24 . <br />aśuddham iti cen na śabdāt  . brasū-3,1.25 . <br />retaḥsigyogo'tha  . brasū-3,1.26 . <br />yoneḥśarīram  . brasū-3,1.27 . <br />sandhye sṛṣṭirāha hi  . brasū-3,2.1 . <br />nirmātāraṁ caike putrādayaś ca  . brasū-3,2.2 . <br />māyāmātraṁ tu kārtsnyenānabhivyaktasvarūpatvāt  . brasū-3,2.3 . <br />parābhidhyānāt tu tirohitaṁ tato hyasya bandhaviparyayau  . brasū-3,2.4 . <br />dehayogādvā so'pi  . brasū-3,2.5 . <br />sūcakaś ca hi śruterācakṣate ca tadvidaḥ  . brasū-3,2.6 . <br />tadabhāvo nāḍīṣu tacchruterātmani ca  . brasū-3,2.7 . <br />ataḥ prabodho'smāt  . brasū-3,2.8 . <br />sa eva tu karmānusmṛtiśabdavidhibhyaḥ  . brasū-3,2.9 . <br />mugdher'dhasaṁpattiḥ pariśeṣāt  . brasū-3,2.10 . <br />na sthānato'pi parasyobhayaliṅgaṁ sarvatra hi  . brasū-3,2.11 . <br />bhedād iti cen na pratyekamatadvacanāt  . brasū-3,2.12 . <br />api caivam eke  . brasū-3,2.13 . <br />arūpavadeva hi tatpradhānatvāt  . brasū-3,2.14 . <br />prakāśavaccāvaiyarthyāt  . brasū-3,2.15 . <br />āha ca tanmātram  . brasū-3,2.16 . <br />darśayati cātho api smaryate  . brasū-3,2.17 . <br />ata eva copamā sūryakādivat  . brasū-3,2.18 . <br />ambuvadagrahaṇāt tu na tathātvam  . brasū-3,2.19 . <br />vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevaṁ darśanāc ca  . brasū-3,2.20 . <br />prakṛtaitāvattvaṁ hi pratiṣedhati tato bravīti ca bhūyaḥ  . brasū-3,2.21 . <br />tadavyaktamāha hi  . brasū-3,2.22 . <br />api saṁrādhane pratyakṣānumānābhyām  . brasū-3,2.23 . <br />prakāśādivaccāvaiśeṣyaṁ prakāśaś ca karmaṇyabhyāsāt  . brasū-3,2.24 . <br />ato'nantena tathā hi liṅgam  . brasū-3,2.25 . <br />ubhayavyapadeśāttvahikuṇḍalavat  . brasū-3,2.26 . <br />prakāśāśrayavadvā tejastvāt  . brasū-3,2.27 . <br />pūrvavadvā  . brasū-3,2.28 . <br />pratiṣedhāc ca  . brasū-3,2.29 . <br />paramatassetūnmānasaṁbandhabhedavyapadeśebhyaḥ  . brasū-3,2.30 . <br />sāmānyāt tu  . brasū-3,2.31 . <br />buddhyarthaḥ pādavat  . brasū-3,2.32 . <br />sthānaviśeṣātprakāśādivat  . brasū-3,2.33 . <br />upapatteś ca  . brasū-3,2.34 . <br />tathānyapratiṣedhāt  . brasū-3,2.35 . <br />anena sarvagatatvamāyāmaśabdādibhyaḥ  . brasū-3,2.36 . <br />phalamata upapatteḥ  . brasū-3,2.37 . <br />śrutatvāc ca  . brasū-3,2.38 . <br />dharmaṁ jaiminirata eva  . brasū-3,2.39 . <br />pūrvaṁ tu bādarāyaṇo hetuvyapadeśāt  . brasū-3,2.40 . <br />sarvavedāntapratyayaṁ codanādyaviśeṣāt  . brasū-3,3.1 . <br />bhedān neti ced ekasyām api  . brasū-3,3.2 . <br />svādhyāyasya tathātve hi samācāre'dhikārāc ca savavac ca tanniyamaḥ  . brasū-3,3.3 . <br />darśayati ca  . brasū-3,3.4 . <br />upasaṁhāror'thābhedādvidhiśeṣavatsamāne ca  . brasū-3,3.5 . <br />anyathātvaṁ śabdād iti cen nāviśeṣāt  . brasū-3,3.6 . <br />na vā prakaraṇabhedāt parovarīyastvādivat  . brasū-3,3.7 . <br />saṁjñātaś cet tad uktam asti tu tad api  . brasū-3,3.8 . <br />vyāpteś ca samañjasam  . brasū-3,3.9 . <br />sarvābhedādanyatreme  . brasū-3,3.10 . <br />ānandādayaḥ pradhānasya  . brasū-3,3.11 . <br />priyaśirastvādyaprāptirupacayāpacayau hi bhede  . brasū-3,3.12 . <br />itare tvarthasāmānyāt  . brasū-3,3.13 . <br />ādhyānāya prayojanābhāvāt  . brasū-3,3.14 . <br />ātmaśabdāc ca  . brasū-3,3.15 . <br />ātmagṛhītir itaravad uttarāt  . brasū-3,3.16 . <br />anvayād iti cet syād avadhāraṇāt  . brasū-3,3.17 . <br />kāryākhyānādapūrvam  . brasū-3,3.18 . <br />samāna evaṁ cābhedāt  . brasū-3,3.19 . <br />sambandhādevamanyatrāpi  . brasū-3,3.20 . <br />na vā viśeṣāt  . brasū-3,3.21 . <br />darśayati ca  . brasū-3,3.22 . <br />saṁbhṛtidyuvyāptyapi cātaḥ  . brasū-3,3.23 . <br />puruṣavidyāyāmapi cetareṣāmanāmnānāt  . brasū-3,3.24 . <br />vedhādyarthabhedāt  . brasū-3,3.25 . <br />hānau tūpāyanaśabdaśeṣatvāt kuśācchandasstutyupagānavattaduktam  . brasū-3,3.26 . <br />sāṁparāye tartavyābhāvāt tathā hy anye  . brasū-3,3.27 . <br />chandata ubhayāvirodhāt  . brasū-3,3.28 . <br />gater arthavattvam ubhayathānyathā hi virodhaḥ  . brasū-3,3.29 . <br />upapannas tallakṣaṇārthopalabdher lokavat  . brasū-3,3.30 . <br />yāvadadhikāram avasthitir ādhikārikāṇām  . brasū-3,3.31 . <br />aniyamassarveṣāmavirodhaśśabdānumānābhyām  . brasū-3,3.32 . <br />akṣaradhiyāṁ tvavarodhassāmānyatadbhāvābhyāmaupasadavattaduktam  . brasū-3,3.33 . <br />iyadāmananāt  . brasū-3,3.34 . <br />antarā bhūtagrāmavatsvātmano'nyathā bhedānupapattir iti cen nopadeśavat  . brasū-3,3.35 . <br />vyatihāro viśiṁṣanti hītaravat  . brasū-3,3.36 . <br />saiva hi satyādayaḥ  . brasū-3,3.37 . <br />kāmādītaratra tatra cā'yatanādibhyaḥ  . brasū-3,3.38 . <br />ādarādalopaḥ  . brasū-3,3.39 . <br />upasthite'tastadvacanāt  . brasū-3,3.40 . <br />tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam  . brasū-3,3.41 . <br />pradānavadeva taduktam  . brasū-3,3.42 . <br />liṅgabhūyastvāttaddhi balīyastadapi  . brasū-3,3.43 . <br />pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat  . brasū-3,3.44 . <br />atideśāc ca  . brasū-3,3.45 . <br />vidyaiva tu nirdhāraṇāddarśanāc ca  . brasū-3,3.46 . <br />śrutyādibalīyastvāc ca na bādhaḥ  . brasū-3,3.47 . <br />anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam  . brasū-3,3.48 . <br />na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ  . brasū-3,3.49 . <br />pareṇa ca śabdasya tādvidhyaṁ bhūyastvāt tv anubandhaḥ  . brasū-3,3.50 . <br />eka ātmanaḥ śarīre bhāvāt  . brasū-3,3.51 . <br />vyatirekastadbhāvabhāvitvānna tūpalabdhivat  . brasū-3,3.52 . <br />aṅgāvabaddhāstu na śākhāsu hi prativedam  . brasū-3,3.53 . <br />mantrādivadvāvirodhaḥ  . brasū-3,3.54 . <br />bhūmnaḥ kratuvajjyāyasvaṁ tathā hi darśayati  . brasū-3,3.55 . <br />nānā śabdādibhedāt  . brasū-3,3.56 . <br />vikalpo'viśiṣṭaphalatvāt  . brasū-3,3.57 . <br />kāmyāstu yathākāmaṁ samuccīyeranna vā pūrvahetvabhāvāt  . brasū-3,3.58 . <br />aṅgeṣu yathāśrayabhāvaḥ  . <br /> brasū-3,3.59 . <br />śiṣṭeś ca  . brasū-3,3.60 . <br />samāhārāt  . brasū-3,3.61 . <br />guṇasādhāraṇyaśruteś ca  . brasū-3,3.62 . <br />na vā tatsahabhāvāśruteḥ  . brasū-3,3.63 . <br />darśanāc ca  . brasū-3,3.64 . <br />puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ  . brasū-3,4.1 . <br />śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ  . <br /> BBs3,4.2 . <br />ācāradarśanāt  . brasū-3,4.3 . <br />tacchruteḥ  . brasū-3,4.4 . <br />samanvārambhaṇāt  . brasū-3,4.5 . <br />tadvato vidhānāt  . brasū-3,4.6 . <br />niyamāt  . brasū-3,4.7 . <br />adhikopadeśāt tu bādarāyaṇasyaivaṁ taddarśanāt  . brasū-3,4.8 . <br />tulyaṁ tu darśanam  . brasū-3,4.9 . <br />asārvatrikī  . brasū-3,4.10 . <br />vibhāgaḥ śatavat  . brasū-3,4.11 . <br />adhyayanamātravataḥ  . brasū-3,4.12 . <br />nāviśeṣāt  . brasū-3,4.13 . <br />stutaye'numatirvā  . brasū-3,4.14 . <br />kāmakāreṇa caike  . brasū-3,4.15 . <br />upamardaṁ ca  . brasū-3,4.16 . <br />ūrdhvaretassu ca śabde hi  . brasū-3,4.17 . <br />parāmarśaṁ jaiminiracodanāccāpavadati hi  . brasū-3,4.18 . <br />anuṣṭheyaṁ bādarāyaṇassāmyaśruteḥ  . brasū-3,4.19 . <br />vidhir vā dhāraṇavat  . brasū-3,4.20 . <br />stutimātram upādānād iti cen nāpūrvatvāt  . brasū-3,4.21 . <br />bhāvaśabdāc ca  . brasū-3,4.22 . <br />pāriplavārthā iti cen na viśeṣitatvāt  . brasū-3,4.23 . <br />tathā caikavākyopabandhāt  . brasū-3,4.24 . <br />ata eva cāgnīndhanādyanapekṣā  . brasū-3,4.25 . <br />sarvāpekṣā ca yajñādiśruter aśvavat  . brasū-3,4.26 . <br />śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt  . brasū-3,4.27 . <br />sarvān nānumatiś ca prāṇātyaye taddarśanāt  . brasū-3,4.28 . <br />abādhāc ca  . brasū-3,4.29 . <br />api smaryate  . brasū-3,4.30 . <br />śabdaś cāto'kāmakāre  . brasū-3,4.31 . <br />vihitatvāc cā'śramakarmāpi  . brasū-3,4.32 . <br />sahakāritvena ca  . brasū-3,4.33 . <br />sarvathāpi ta evobhayaliṅgāt  . brasū-3,4.34 . <br />anabhibhavaṁ ca darśayati  . brasū-3,4.35 . <br />antarā cāpi tu taddṛṣṭeḥ  . brasū-3,4.36 . <br />api smaryate  . brasū-3,4.37 . <br />viśeṣānugrahaś ca  . brasū-3,4.38 . <br />atas tv itarajjyāyo liṅgāc ca  . brasū-3,4.39 . <br />tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ  . brasū-3,4.40 . <br />na cādhikārikam api patanānumānāt tadayogāt  . brasū-3,4.41 . <br />upapūrvam apīty eke bhāvamaśanavat tad uktam  . brasū-3,4.42 . <br />bahis tūbhayathāpi smṛter ācārāc ca  . brasū-3,4.43 . <br />svāminaḥ phalaśruter ity ātreyaḥ  . brasū-3,4.44 . <br />ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate  . brasū-3,4.45 . <br />sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṁ tadvato vidhyādivat  . brasū-3,4.46 . <br />kṛtsnabhāvāt tu gṛhiṇopasaṁhāraḥ  . brasū-3,4.47 . <br />maunavad itareṣām apy upadeśāt  . brasū-3,4.48 . <br />anāviṣkurvann anvayāt  . brasū-3,4.49 . <br />aihikam aprastutapratibandhe taddarśanāt  . brasū-3,4.50 . <br />evaṁ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ  . brasū-3,4.51 . <br />
| width="50%"|
 
|| width="50%"|
 
|}
|}


Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!