Редактирование: Веданта-сутры (санскрит)

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 28: Строка 28:
|-
|-
|- valign = "top"
|- valign = "top"
| width="50%"|आवृत्तिर् असकृदुपदेशात्  । ब्रसू-४,१.१ । <br />लिङ्गाच् च  । ब्रसू-४,१.२ । <br />आत्मेति तूपगच्छन्ति ग्राहयन्ति च  । ब्रसू-४,१.३ । <br />न प्रतीके न हि सः  । ब्रसू-४,१.४ । <br />ब्रह्मदृष्टिर् उत्कर्षात्  । ब्रसू-४,१.५ । <br />आदित्यादिमतयश् चाङ्ग उपपत्तेः  । ब्रसू-४,१.६ । <br />आसीनः संभवात्  । ब्रसू-४,१.७ । <br />ध्यानाच् च  । ब्रसू-४,१.८ । <br />अचलत्वं चापेक्ष्य  । ब्रसू-४,१.९ । <br />स्मरन्ति च  । ब्रसू-४,१.१० । <br />यत्रैकाग्रता तत्राविशेषात्  । ब्रसू-४,१.११ । <br />आप्रयाणात् तत्रापि हि दृष्टम्  । ब्रसू-४,१.१२ । <br />तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात्  । ब्रसू-४,१.१३ । <br />इतरस्याप्य् एवम् असंश्लेषः पाते तु  । ब्रसू-४,१.१४ । <br />अनारब्धकार्ये एव तु पूर्वे तदवधेः  । ब्रसू-४,१.१५ । <br />अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्  । ब्रसू-४,१.१६ । <br />अतोऽन्यापि ह्य् एकेषाम् उभयोः  । ब्रसू-४,१.१७ । <br />यद् एव विद्ययेति हि  । ब्रसू-४,१.१८ । <br />भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते  । ब्रसू-४,१.१९ । <br />वाङ्मनसि दर्शनाच् छब्दाच् च  । ब्रसू-४,२.१ । <br />अत एव सर्वाण्यनु  । ब्रसू-४,२.२ । <br />तन्मनः प्राण उत्तरात्  । ब्रसू-४,२.३ । <br />सोऽध्यक्षे तदुपगमादिभ्यः  । ब्रसू-४,२.४ । <br />भूतेषु तच्छ्रुतेः  । ब्रसू-४,२.५ । <br />नैकस्मिन् दर्शयतो हि  । ब्रसू-४,२.६ । <br />समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य  । ब्रसू-४,२.७ । <br />तदापीतेः संसारव्यपदेशात्  । ब्रसू-४,२.८ । <br />सूक्ष्मं प्रमाणतश् च तथोपलब्धेः  । ब्रसू-४,२.९ । <br />नोपमर्देनातः  । ब्रसू-४,२.१० । <br />अस्यैव चोपपत्तेर् ऊष्मा  । ब्रसू-४,२.११ । <br />प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम्  । ब्रसू-४,२.१२ । <br />स्मर्यते च  । ब्रसू-४,२.१३ । <br />तानि परे तथा ह्य् आह  । ब्रसू-४,२.१४ । <br />अविभागो वचनात्  । ब्रसू-४,२.१५ । <br />तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्  । ब्रसू-४,२.१६ । <br />रश्म्यनुसारी  । ब्रसू-४,२.१७ । <br />निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च  । ब्रसू-४,२.१८ । <br />अतश् चायनेऽपि दक्षिणे  । ब्रसू-४,२.१९ । <br />योगिनः प्रति स्मर्येते स्मार्ते चैते  । ब्रसू-४,२.२० । <br />अर्चिरादिना तत्प्रथितेः  । ब्रसू-४,३.१ । <br />वायुमब्दादविशेषविशेषाभ्याम्  । ब्रसू-४,३.२ । <br />तटितोऽधि वरुणः संबन्धात्  । ब्रसू-४,३.३ । <br />आतिवाहिकास् तल्लिङ्गात्  । ब्रसू-४,३.४ । <br />वैद्युतेनैव ततस् तच्छ्रुतेः  । ब्रसू-४,३.५ । <br />कार्यं बादरिरस्य गत्युपपत्तेः  । ब्रसू-४,३.६ । <br />विशेषितत्वाच् च  । ब्रसू-४,३.७ । <br />सामीप्यात् तु तद्व्यपदेशः  । ब्रसू-४,३.८ । <br />कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात्  । ब्रसू-४,३.९ । <br />स्मृतेश् च  । ब्रसू-४,३.१० । <br />परं जैमिनिर् मुख्यत्वात्  । ब्रसू-४,३.११ । <br />दर्शनाच् च  । ब्रसू-४,३.१२ । <br />न च कार्ये प्रत्यभिसन्धिः  । ब्रसू-४,३.१३ । <br />अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च  । ब्रसू-४,३.१४ । <br />विशेषं च दर्शयति  । ब्रसू-४,३.१५ । <br />संपद्याविर्भावः स्वेन शब्दात्  । ब्रसू-४,४.१ । <br />मुक्तः प्रतिज्ञानात्  । ब्रसू-४,४.२ । <br />आत्मा प्रकरणात्  । ब्रसू-४,४.३ । <br />अविभागेन दृष्टत्वात्  । ब्रसू-४,४.४ । <br />ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः  । ब्रसू-४,४.५ । <br />चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः  । ब्रसू-४,४.६ । <br />एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः  । ब्रसू-४,४.७ । <br />संकल्पाद् एव तच्छ्रुतेः  । ब्रसू-४,४.८ । <br />अत एव चानन्याधिपतिः  । ब्रसू-४,४.९ । <br />अभावं बादरिर् आह ह्य् एवम्  । ब्रसू-४,४.१० । <br />भावं जैमिनिर् विकल्पामननात्  । ब्रसू-४,४.११ । <br />द्वादशाहवद् उभयविधं बादरायणोऽतः  । ब्रसू-४,४.१२ । <br />तन्वभावे सन्ध्यवद् उपपत्तेः  । ब्रसू-४,४.१३ । <br />भावे जाग्रद्वत्  । ब्रसू-४,४.१४ । <br />प्रदीपवदावेशस् तथा हि दर्शयति  । ब्रसू-४,४.१५ । <br />स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि  । ब्रसू-४,४.१६ । <br />जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च  । ब्रसू-४,४.१७ । <br />प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः  । ब्रसू-४,४.१८ । <br />विकारावर्ति च तथा हि स्थितिम् आह  । ब्रसू-४,४.१९ । <br />दर्शयतश् चैवं प्रत्यक्षानुमाने  । ब्रसू-४,४.२० । <br />भोगमात्रसाम्यलिङ्गाच् च  । ब्रसू-४,४.२१ । <br />अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात्  । ब्रसू-४,४.२२ । <br />|| width="50%"|āvṛttir asakṛdupadeśāt  . brasū-4,1.1 . <br />liṅgāc ca  . brasū-4,1.2 . <br />ātmeti tūpagacchanti grāhayanti ca  . brasū-4,1.3 . <br />na pratīke na hi saḥ  . brasū-4,1.4 . <br />brahmadṛṣṭir utkarṣāt  . brasū-4,1.5 . <br />ādityādimatayaś cāṅga upapatteḥ  . brasū-4,1.6 . <br />āsīnaḥ saṁbhavāt  . brasū-4,1.7 . <br />dhyānāc ca  . brasū-4,1.8 . <br />acalatvaṁ cāpekṣya  . brasū-4,1.9 . <br />smaranti ca  . brasū-4,1.10 . <br />yatraikāgratā tatrāviśeṣāt  . brasū-4,1.11 . <br />āprayāṇāt tatrāpi hi dṛṣṭam  . brasū-4,1.12 . <br />tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt  . brasū-4,1.13 . <br />itarasyāpy evam asaṁśleṣaḥ pāte tu  . brasū-4,1.14 . <br />anārabdhakārye eva tu pūrve tadavadheḥ  . brasū-4,1.15 . <br />agnihotrādi tu tatkāryāyaiva taddarśanāt  . brasū-4,1.16 . <br />ato'nyāpi hy ekeṣām ubhayoḥ  . brasū-4,1.17 . <br />yad eva vidyayeti hi  . brasū-4,1.18 . <br />bhogena tv itare kṣapayitvātha saṁpadyate  . brasū-4,1.19 . <br />vāṅmanasi darśanāc chabdāc ca  . brasū-4,2.1 . <br />ata eva sarvāṇyanu  . brasū-4,2.2 . <br />tanmanaḥ prāṇa uttarāt  . brasū-4,2.3 . <br />so'dhyakṣe tadupagamādibhyaḥ  . brasū-4,2.4 . <br />bhūteṣu tacchruteḥ  . brasū-4,2.5 . <br />naikasmin darśayato hi  . brasū-4,2.6 . <br />samānā cāsṛtyupakramād amṛtatvaṁ cānupoṣya  . brasū-4,2.7 . <br />tadāpīteḥ saṁsāravyapadeśāt  . brasū-4,2.8 . <br />sūkṣmaṁ pramāṇataś ca tathopalabdheḥ  . brasū-4,2.9 . <br />nopamardenātaḥ  . brasū-4,2.10 . <br />asyaiva copapatter ūṣmā  . brasū-4,2.11 . <br />pratiṣedhād iti cen na śārīrāt spaṣṭo hyekeṣām  . brasū-4,2.12 . <br />smaryate ca  . brasū-4,2.13 . <br />tāni pare tathā hy āha  . brasū-4,2.14 . <br />avibhāgo vacanāt  . brasū-4,2.15 . <br />tadokograjvalanaṁ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc  . brasū-4,2.16 . <br />raśmyanusārī  . brasū-4,2.17 . <br />niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca  . brasū-4,2.18 . <br />ataś cāyane'pi dakṣiṇe  . brasū-4,2.19 . <br />yoginaḥ prati smaryete smārte caite  . brasū-4,2.20 . <br />arcirādinā tatprathiteḥ  . brasū-4,3.1 . <br />vāyumabdādaviśeṣaviśeṣābhyām  . brasū-4,3.2 . <br />taṭito'dhi varuṇaḥ saṁbandhāt  . brasū-4,3.3 . <br />ātivāhikās talliṅgāt  . brasū-4,3.4 . <br />vaidyutenaiva tatas tacchruteḥ  . brasū-4,3.5 . <br />kāryaṁ bādarirasya gatyupapatteḥ  . brasū-4,3.6 . <br />viśeṣitatvāc ca  . brasū-4,3.7 . <br />sāmīpyāt tu tadvyapadeśaḥ  . brasū-4,3.8 . <br />kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt  . brasū-4,3.9 . <br />smṛteś ca  . brasū-4,3.10 . <br />paraṁ jaiminir mukhyatvāt  . brasū-4,3.11 . <br />darśanāc ca  . brasū-4,3.12 . <br />na ca kārye pratyabhisandhiḥ  . brasū-4,3.13 . <br />apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca  . brasū-4,3.14 . <br />viśeṣaṁ ca darśayati  . brasū-4,3.15 . <br />saṁpadyāvirbhāvaḥ svena śabdāt  . brasū-4,4.1 . <br />muktaḥ pratijñānāt  . brasū-4,4.2 . <br />ātmā prakaraṇāt  . brasū-4,4.3 . <br />avibhāgena dṛṣṭatvāt  . brasū-4,4.4 . <br />brāhmeṇa jaiminir upanyāsādibhyaḥ  . brasū-4,4.5 . <br />cititanmātreṇa tadātmakatvād ity auḍulomiḥ  . brasū-4,4.6 . <br />evam apy upanyāsāt pūrvabhāvād avirodhaṁ bādarāyaṇaḥ  . brasū-4,4.7 . <br />saṁkalpād eva tacchruteḥ  . brasū-4,4.8 . <br />ata eva cānanyādhipatiḥ  . brasū-4,4.9 . <br />abhāvaṁ bādarir āha hy evam  . brasū-4,4.10 . <br />bhāvaṁ jaiminir vikalpāmananāt  . brasū-4,4.11 . <br />dvādaśāhavad ubhayavidhaṁ bādarāyaṇo'taḥ  . brasū-4,4.12 . <br />tanvabhāve sandhyavad upapatteḥ  . brasū-4,4.13 . <br />bhāve jāgradvat  . brasū-4,4.14 . <br />pradīpavadāveśas tathā hi darśayati  . brasū-4,4.15 . <br />svāpyayasaṁpatyor anyatarāpekṣam āviṣkṛtaṁ hi  . brasū-4,4.16 . <br />jagadvyāpāravarjaṁ prakaraṇād asaṁnihitatvāc ca  . brasū-4,4.17 . <br />pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ  . brasū-4,4.18 . <br />vikārāvarti ca tathā hi sthitim āha  . brasū-4,4.19 . <br />darśayataś caivaṁ pratyakṣānumāne  . brasū-4,4.20 . <br />bhogamātrasāmyaliṅgāc ca  . brasū-4,4.21 . <br />anāvṛttiḥ śabdād anāvṛttiḥ śabdāt  . brasū-4,4.22 . <br />
| width="50%"|
 
|| width="50%"|
 
|}
|}


Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!