Веданта-сутры (санскрит)

Материал из Шайвавики
Версия от 13:03, 24 августа 2013; Shantira Shani (обсуждение | вклад) (Новая страница: «Оригинальный текст Веданта-сутр в деванагари и IAST. == प्रथम अध्याय ( ...»)
(разн.) ← Предыдущая | Текущая версия (разн.) | Следующая → (разн.)
Перейти к: навигация, поиск

Оригинальный текст Веданта-сутр в деванагари и IAST.

प्रथम अध्याय ( समन्वय ) // prathama adhyāya ( samanvaya )

अथातो ब्रह्मजिज्ञासा । ब्रसू-१,१.१ ।
जन्माद्यस्य यतः । ब्रसू-१,१.२ ।
शास्त्रयोनित्वात् । ब्रसू-१,१.३ ।
तत् तु समन्वयात् । ब्रसू-१,१.४ ।
ईक्षतेर् नाशब्दम् । ब्रसू-१,१.५ ।
गौणश् चेन् नात्मशब्दात् । ब्रसू-१,१.६ ।
तन्निष्ठस्य मोक्षोपदेशात् । ब्रसू-१,१.७ ।
हेयत्वावचनाच् च । ब्रसू-१,१.८ ।
प्रतिज्ञाविरोधात् । ब्रसू-१,१.९ ।
स्वाप्ययात् । ब्रसू-१,१.१० ।
गतिसामान्यात् । ब्रसू-१,१.११ ।
श्रुतत्वाच् च । ब्रसू-१,१.१२ ।
आनन्दमयोऽभ्यासात् । ब्रसू-१,१.१३ ।
विकारशब्दान् नेति चेन् न प्राचुर्यात् । ब्रसू-१,१.१४ ।
तद्धेतुव्यपदेशाच् च । ब्रसू-१,१.१५ ।
मान्त्रवर्णिकमेव च गीयते । ब्रसू-१,१.१६ ।
नेतरोऽनुपपत्तेः । ब्रसू-१,१.१७ ।
भेदव्यपदेशाच् च । ब्रसू-१,१.१८ ।
कामाच् च नानुमानापेक्षा । ब्रसू-१,१.१९ ।
अस्मिन्न् अस्य च तद्योगं शास्ति । ब्रसू-१,१.२० ।
अन्तस् तद्धर्मोपदेशात् । ब्रसू-१,१.२१ ।
भेदव्यपदेशाच् चान्यः । ब्रसू-१,१.२२ ।
आकाशस् तल्लिङ्गात् । ब्रसू-१,१.२३ ।
अत एव प्राणः । ब्रसू-१,१.२४ ।
ज्योतिश् चरणाभिधानात् । ब्रसू-१,१.२५ ।
छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ब्रसू-१,१.२६ ।
भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ब्रसू-१,१.२७ ।
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ब्रसू-१,१.२८ ।
प्राणस् तथानुगमात् । ब्रसू-१,१.२९ ।
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् । ब्रसू-१,१.३० ।
शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ब्रसू-१,१.३१ ।
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । ब्रसू-१,१.३२ ।
सर्वत्र प्रसिद्धोपदेशात् । ब्रसू-१,२.१ ।
विवक्षितगुणोपपत्तेश् च । ब्रसू-१,२.२ ।
अनुपपत्तेस् तु न शारीरः । ब्रसू-१,२.३ ।
कर्मकर्तृव्यपदेशाच् च । ब्रसू-१,२.४ ।
शब्दविशेषात् । ब्रसू-१,२.५ ।
स्मृतेश् च । ब्रसू-१,२.६ ।
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च । ब्रसू-१,२.७ ।
संभोगप्राप्तिर् इति चेन् न वैशेष्यात् । ब्रसू-१,२.८ ।
अत्ता चराचरग्रहणात् । ब्रसू-१,२.९ ।
प्रकरणाच् च । ब्रसू-१,२.१० ।
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् । ब्रसू-१,२.११ ।
विशेषणाच् च । ब्रसू-१,२.१२ ।
अन्तर उपपत्तेः । ब्रसू-१,२.१३ ।
स्थानादिव्यपदेशाच् च । ब्रसू-१,२.१४ ।
सुखविशिष्टाभिधानाद् एव च । ब्रसू-१,२.१५ ।
अत एव च स ब्रह्म । ब्रसू-१,२.१६ ।
श्रुतोपनिषत्कगत्यभिधानाच् च । ब्रसू-१,२.१७ ।
अनवस्थितेर् असंभवाच् च नेतरः । ब्रसू-१,२.१८ ।
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ब्रसू-१,२.१९ ।
न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च । ब्रसू-१,२.२० ।
उभयेऽपि हि भेदेनैनम् अधीयते । ब्रसू-१,२.२१ ।
अदृश्यत्वादिगुणको धर्मोक्तेः । ब्रसू-१,२.२२ ।
विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ब्रसू-१,२.२३ ।
रूपोपन्यासाच् च । ब्रसू-१,२.२४ ।
वैश्वानरः साधारणशब्दविशेषात् । ब्रसू-१,२.२५ ।
स्मर्यमाणम् अनुमानं स्याद् इति । ब्रसू-१,२.२६ ।
शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते । ब्रसू-१,२.२७ ।
अत एव न देवता भूतं च । ब्रसू-१,२.२८ ।
साक्षाद् अप्य् अविरोधं जैमिनिः । ब्रसू-१,२.२९ ।
अभिव्यक्तेर् इत्य् आश्मरथ्यः । ब्रसू-१,२.३० ।
अनुस्मृतेर् बादरिः । ब्रसू-१,२.३१ ।
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति । ब्रसू-१,२.३२ ।
आमनन्ति चैनम् अस्मिन् । ब्रसू-१,२.३३ ।
द्युभ्वाद्यायतनं स्वशब्दात् । ब्रसू-१,३.१ ।
मुक्तोपसृप्यव्यपदेशाच् च । ब्रसू-१,३.२ ।
नानुमानम् अतच्छब्दात् प्राणभृच् च । ब्रसू-१,३.३ ।
भेदव्यपदेशात् । ब्रसू-१,३.४ ।
प्रकरणात् । ब्रसू-१,३.५ ।
स्थित्यदनाभ्यां च । ब्रसू-१,३.६ ।
भूमा संप्रसादाद् अध्युपदेशात् । ब्रसू-१,३.७ ।
धर्मोपपत्तेश् च । ब्रसू-१,३.८ ।
अक्षरम् अम्बरान्तधृतेः । ब्रसू-१,३.९ ।
सा च प्रशासनात् । ब्रसू-१,३.१० ।
अन्यभावव्यावृत्तेश्च । ब्रसू-१,३.११ ।
ईक्षतिकर्मव्यपदेशात् सः । ब्रसू-१,३.१२ ।
दहर उत्तरेभ्यः । ब्रसू-१,३.१३ ।
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ब्रसू-१,३.१४ ।
धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः । ब्रसू-१,३.१५ ।
प्रसिद्धेश् च । ब्रसू-१,३.१६ ।
इतरपरामर्शात् स इति चेन् नासंभवात् । ब्रसू-१,३.१७ ।
उत्तराच् चेद् आविर्भूतस्वरूपस् तु । ब्रसू-१,३.१८ ।
अन्यार्थश् च परामर्शः । ब्रसू-१,३.१९ ।
अल्पश्रुतेर् इति चेत् तद् उक्तम् । ब्रसू-१,३.२० ।
अनुकृतेस् तस्य च । ब्रसू-१,३.२१ ।
अपि च स्मर्यते । ब्रसू-१,३.२२ ।
शब्दाद् एव प्रमितः । ब्रसू-१,३.२३ ।
हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ब्रसू-१,३.२४ ।
तदुपर्य् अपि बादरायणः संभवात् । ब्रसू-१,३.२५ ।
विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् । ब्रसू-१,३.२६ ।
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । ब्रसू-१,३.२७ ।
अत एव च नित्यत्वम् । ब्रसू-१,३.२८ ।
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च । ब्रसू-१,३.२९ ।
मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः । ब्रसू-१,३.३० ।
ज्योतिषि भावाच् च । ब्रसू-१,३.३१ ।
भावं तु बादरायणोऽस्ति हि । ब्रसू-१,३.३२ ।
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । ब्रसू-१,३.३३ ।
क्षत्रियत्वगतेश् च । ब्रसू-१,३.३४ ।
उत्तरत्र चैत्ररथेन लिङ्गात् । ब्रसू-१,३.३५ ।
संस्कारपरामर्शात् तदभावाभिलापाच् च । ब्रसू-१,३.३६ ।
तदभावनिर्धारणे च प्रवृत्तेः । ब्रसू-१,३.३७ ।
श्रवणाध्ययनार्थप्रतिषेधात् । ब्रसू-१,३.३८ ।
स्मृतेश् च । ब्रसू-१,३.३९ ।
कम्पनात् । ब्रसू-१,३.४० ।
ज्योतिर् दर्शनात् । ब्रसू-१,३.४१ ।
आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ब्रसू-१,३.४२ ।
सुषुप्त्युत्क्रान्त्योर् भेदेन । ब्रसू-१,३.४३ ।
पत्यादिशब्देभ्यः । ब्रसू-१,३.४४ ।
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । ब्रसू-१,४.१ ।
सूक्ष्मं तु तदर्हत्वात् । ब्रसू-१,४.२ ।
तदधीनत्वाद् अर्थवत् । ब्रसू-१,४.३ ।
ज्ञेयत्वावचनाच् च । ब्रसू-१,४.४ ।
वदतीति चेन् न प्राज्ञो हि प्रकरणात् । ब्रसू-१,४.५ ।
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च । ब्रसू-१,४.६ ।
महद्वच् च । ब्रसू-१,४.७ ।
चमसवदविशेषात् । ब्रसू-१,४.८ ।
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके । ब्रसू-१,४.९ ।
कल्पनोपदेशाच् च मध्वादिवदविरोधः । ब्रसू-१,४.१० ।
न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च । ब्रसू-१,४.११ ।
प्राणादयो वाक्यशेषात् । ब्रसू-१,४.१२ ।
ज्योतिषैकेषाम् असत्यन्ने । ब्रसू-१,४.१३ ।
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । ब्रसू-१,४.१४ ।
समाकर्षात् । ब्रसू-१,४.१५ ।
जगद्वाचित्वात् । ब्रसू-१,४.१६ ।
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् । ब्रसू-१,४.१७ ।
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके । ब्रसू-१,४.१८ ।
वाक्यान्वयात् । ब्रसू-१,४.१९ ।
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः । ब्रसू-१,४.२० ।
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः । ब्रसू-१,४.२१ ।
अवस्थितेर् इति काशकृत्स्नः । ब्रसू-१,४.२२ ।
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् । ब्रसू-१,४.२३ ।
अभिध्योपदेशाच् च । ब्रसू-१,४.२४ ।
साक्षाच् चोभयाम्नानात् । ब्रसू-१,४.२५ ।
आत्मकृतेः । ब्रसू-१,४.२६ ।
परिणामात् । ब्रसू-१,४.२७ ।
योनिश् च हि गीयते । ब्रसू-१,४.२८ ।
एतेन सर्वे व्याख्याता व>
width="50%"|athāto brahmajijñāsā | brasū-1,1.1 |
janmādyasya yataḥ | brasū-1,1.2 |
śāstrayonitvāt | brasū-1,1.3 |
tat tu samanvayāt | brasū-1,1.4 |
īkṣater nāśabdam | brasū-1,1.5 |
gauṇaś cen nātmaśabdāt | brasū-1,1.6 |
tanniṣṭhasya mokṣopadeśāt | brasū-1,1.7 |
heyatvāvacanāc ca | brasū-1,1.8 |
pratijñāvirodhāt | brasū-1,1.9 |
svāpyayāt | brasū-1,1.10 |
gatisāmānyāt | brasū-1,1.11 |
śrutatvāc ca | brasū-1,1.12 |
ānandamayo'bhyāsāt | brasū-1,1.13 |
vikāraśabdān neti cen na prācuryāt | brasū-1,1.14 |
taddhetuvyapadeśāc ca | brasū-1,1.15 |
māntravarṇikameva ca gīyate | brasū-1,1.16 |
netaro'nupapatteḥ | brasū-1,1.17 |
bhedavyapadeśāc ca | brasū-1,1.18 |
kāmāc ca nānumānāpekṣā | brasū-1,1.19 |
asminn asya ca tadyogaṁ śāsti | brasū-1,1.20 |
antas taddharmopadeśāt | brasū-1,1.21 |
bhedavyapadeśāc cānyaḥ | brasū-1,1.22 |
ākāśas talliṅgāt | brasū-1,1.23 |
ata eva prāṇaḥ | brasū-1,1.24 |
jyotiś caraṇābhidhānāt | brasū-1,1.25 |
chando'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | brasū-1,1.26 |
bhūtādipādavyapadeśopapatteś caivam | brasū-1,1.27 |
upadeśabhedān neti cen nobhayasminn apy avirodhāt | brasū-1,1.28 |
prāṇas tathānugamāt | brasū-1,1.29 |
na vaktur ātmopadeśād iti ced adhyātmasaṁbandhabhūmā hy asmin | brasū-1,1.30 |
śāstradṛṣṭyā tūpadeśo vāmadevavat | brasū-1,1.31 |
jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | brasū-1,1.32 |
sarvatra prasiddhopadeśāt | brasū-1,2.1 |
vivakṣitaguṇopapatteś ca | brasū-1,2.2 |
anupapattes tu na śārīraḥ | brasū-1,2.3 |
karmakartṛvyapadeśāc ca | brasū-1,2.4 |
śabdaviśeṣāt | brasū-1,2.5 |
smṛteś ca | brasū-1,2.6 |
arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṁ vyomavac ca | brasū-1,2.7 |
saṁbhogaprāptir iti cen na vaiśeṣyāt | brasū-1,2.8 |
attā carācaragrahaṇāt | brasū-1,2.9 |
prakaraṇāc ca | brasū-1,2.10 |
guhāṁ praviṣṭāv ātmānau hi taddarśanāt | brasū-1,2.11 |
viśeṣaṇāc ca | brasū-1,2.12 |
antara upapatteḥ | brasū-1,2.13 |
sthānādivyapadeśāc ca | brasū-1,2.14 |
sukhaviśiṣṭābhidhānād eva ca | brasū-1,2.15 |
ata eva ca sa brahma | brasū-1,2.16 |
śrutopaniṣatkagatyabhidhānāc ca | brasū-1,2.17 |
anavasthiter asaṁbhavāc ca netaraḥ | brasū-1,2.18 |
antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | brasū-1,2.19 |
na ca smārtam ataddharmābhilāpāc chārīraś ca | brasū-1,2.20 |
ubhaye'pi hi bhedenainam adhīyate | brasū-1,2.21 |
adṛśyatvādiguṇako dharmokteḥ | brasū-1,2.22 |
viśeṣaṇabhedavyapadeśābhyāṁ ca netarau | brasū-1,2.23 |
rūpopanyāsāc ca | brasū-1,2.24 |
vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | brasū-1,2.25 |
smaryamāṇam anumānaṁ syād iti | brasū-1,2.26 |
śabdādibhyo'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | brasū-1,2.27 |
ata eva na devatā bhūtaṁ ca | brasū-1,2.28 |
sākṣād apy avirodhaṁ jaiminiḥ | brasū-1,2.29 |
abhivyakter ity āśmarathyaḥ | brasū-1,2.30 |
anusmṛter bādariḥ | brasū-1,2.31 |
saṁpatter iti jaiminis tathā hi darśayati | brasū-1,2.32 |
āmananti cainam asmin | brasū-1,2.33 |
dyubhvādyāyatanaṁ svaśabdāt | brasū-1,3.1 |
muktopasṛpyavyapadeśāc ca | brasū-1,3.2 |
nānumānam atacchabdāt prāṇabhṛc ca | brasū-1,3.3 |
bhedavyapadeśāt | brasū-1,3.4 |
prakaraṇāt | brasū-1,3.5 |
sthityadanābhyāṁ ca | brasū-1,3.6 |
bhūmā saṁprasādād adhyupadeśāt | brasū-1,3.7 |
dharmopapatteś ca | brasū-1,3.8 |
akṣaram ambarāntadhṛteḥ | brasū-1,3.9 |
sā ca praśāsanāt | brasū-1,3.10 |
anyabhāvavyāvṛtteśca | brasū-1,3.11 |
īkṣatikarmavyapadeśāt saḥ | brasū-1,3.12 |
dahara uttarebhyaḥ | brasū-1,3.13 |
gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca | brasū-1,3.14 |
dhṛteś ca mahimno'syāsminn upalabdheḥ | brasū-1,3.15 |
prasiddheś ca | brasū-1,3.16 |
itaraparāmarśāt sa iti cen nāsaṁbhavāt | brasū-1,3.17 |
uttarāc ced āvirbhūtasvarūpas tu | brasū-1,3.18 |
anyārthaś ca parāmarśaḥ | brasū-1,3.19 |
alpaśruter iti cet tad uktam | brasū-1,3.20 |
anukṛtes tasya ca | brasū-1,3.21 |
api ca smaryate | brasū-1,3.22 |
śabdād eva pramitaḥ | brasū-1,3.23 |
hṛdyapekṣayā tu manuṣyādhikāratvāt | brasū-1,3.24 |
tadupary api bādarāyaṇaḥ saṁbhavāt | brasū-1,3.25 |
virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | brasū-1,3.26 |
śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | brasū-1,3.27 |
ata eva ca nityatvam | brasū-1,3.28 |
samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | brasū-1,3.29 |
madhvādiṣv asaṁbhavād anadhikāraṁ jaiminiḥ | brasū-1,3.30 |
jyotiṣi bhāvāc ca | brasū-1,3.31 |
bhāvaṁ tu bādarāyaṇo'sti hi | brasū-1,3.32 |
śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | brasū-1,3.33 |
kṣatriyatvagateś ca | brasū-1,3.34 |
uttaratra caitrarathena liṅgāt | brasū-1,3.35 |
saṁskāraparāmarśāt tadabhāvābhilāpāc ca | brasū-1,3.36 |
tadabhāvanirdhāraṇe ca pravṛtteḥ | brasū-1,3.37 |
śravaṇādhyayanārthapratiṣedhāt | brasū-1,3.38 |
smṛteś ca | brasū-1,3.39 |
kampanāt | brasū-1,3.40 |
jyotir darśanāt | brasū-1,3.41 |
ākāśo'rthāntaratvādivyapadeśāt | brasū-1,3.42 |
suṣuptyutkrāntyor bhedena | brasū-1,3.43 |
patyādiśabdebhyaḥ | brasū-1,3.44 |
ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | brasū-1,4.1 |
sūkṣmaṁ tu tadarhatvāt | brasū-1,4.2 |
tadadhīnatvād arthavat | brasū-1,4.3 |
jñeyatvāvacanāc ca | brasū-1,4.4 |
vadatīti cen na prājño hi prakaraṇāt | brasū-1,4.5 |
trayāṇām eva caivam upanyāsaḥ praśnaś ca | brasū-1,4.6 |
mahadvac ca | brasū-1,4.7 |
camasavadaviśeṣāt | brasū-1,4.8 |
jyotirupakramā tu tathā hy adhīyata eke | brasū-1,4.9 |
kalpanopadeśāc ca madhvādivadavirodhaḥ | brasū-1,4.10 |
na saṁkhyopasaṁgrahādapi jñānābhāvād atirekāc ca | brasū-1,4.11 |
prāṇādayo vākyaśeṣāt | brasū-1,4.12 |
jyotiṣaikeṣām asatyanne | brasū-1,4.13 |
kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | brasū-1,4.14 |
samākarṣāt | brasū-1,4.15 |
jagadvācitvāt | brasū-1,4.16 |
jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | brasū-1,4.17 |
anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | brasū-1,4.18 |
vākyānvayāt | brasū-1,4.19 |
pratijñāsiddher liṅgam āśmarathyaḥ | brasū-1,4.20 |
utkramiṣyata evaṁ bhāvād ity auḍulomiḥ | brasū-1,4.21 |
avasthiter iti kāśakṛtsnaḥ | brasū-1,4.22 |
prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | brasū-1,4.23 |
abhidhyopadeśāc ca | brasū-1,4.24 |
sākṣāc cobhayāmnānāt | brasū-1,4.25 |
ātmakṛteḥ | brasū-1,4.26 |
pariṇāmāt | brasū-1,4.27 |
yoniś ca hi gīyate | brasū-1,4.28 |
etena sarve vyākhyātā va>

द्वितीय अध्याय ( अविरोध ) // dvitīya adhyāya ( avirodha )

तृतीय अध्याय ( साधना ) // tṛtīya adhyāya ( sādhanā )

चतुर्थ अध्याय ( फल ) // caturtha adhyāya ( phala )

Примечания