Веданта-сутры (санскрит)

Материал из Шайвавики
Перейти к: навигация, поиск

Оригинальный текст Веданта-сутр в деванагари и IAST.

प्रथम अध्याय ( समन्वय ) // prathama adhyāya ( samanvaya )

अथातो ब्रह्मजिज्ञासा । ब्रसू-१,१.१ ।
जन्माद्यस्य यतः । ब्रसू-१,१.२ ।
शास्त्रयोनित्वात् । ब्रसू-१,१.३ ।
तत् तु समन्वयात् । ब्रसू-१,१.४ ।
ईक्षतेर् नाशब्दम् । ब्रसू-१,१.५ ।
गौणश् चेन् नात्मशब्दात् । ब्रसू-१,१.६ ।
तन्निष्ठस्य मोक्षोपदेशात् । ब्रसू-१,१.७ ।
हेयत्वावचनाच् च । ब्रसू-१,१.८ ।
प्रतिज्ञाविरोधात् । ब्रसू-१,१.९ ।
स्वाप्ययात् । ब्रसू-१,१.१० ।
गतिसामान्यात् । ब्रसू-१,१.११ ।
श्रुतत्वाच् च । ब्रसू-१,१.१२ ।
आनन्दमयोऽभ्यासात् । ब्रसू-१,१.१३ ।
विकारशब्दान् नेति चेन् न प्राचुर्यात् । ब्रसू-१,१.१४ ।
तद्धेतुव्यपदेशाच् च । ब्रसू-१,१.१५ ।
मान्त्रवर्णिकमेव च गीयते । ब्रसू-१,१.१६ ।
नेतरोऽनुपपत्तेः । ब्रसू-१,१.१७ ।
भेदव्यपदेशाच् च । ब्रसू-१,१.१८ ।
कामाच् च नानुमानापेक्षा । ब्रसू-१,१.१९ ।
अस्मिन्न् अस्य च तद्योगं शास्ति । ब्रसू-१,१.२० ।
अन्तस् तद्धर्मोपदेशात् । ब्रसू-१,१.२१ ।
भेदव्यपदेशाच् चान्यः । ब्रसू-१,१.२२ ।
आकाशस् तल्लिङ्गात् । ब्रसू-१,१.२३ ।
अत एव प्राणः । ब्रसू-१,१.२४ ।
ज्योतिश् चरणाभिधानात् । ब्रसू-१,१.२५ ।
छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ब्रसू-१,१.२६ ।
भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ब्रसू-१,१.२७ ।
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ब्रसू-१,१.२८ ।
प्राणस् तथानुगमात् । ब्रसू-१,१.२९ ।
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् । ब्रसू-१,१.३० ।
शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ब्रसू-१,१.३१ ।
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । ब्रसू-१,१.३२ ।
सर्वत्र प्रसिद्धोपदेशात् । ब्रसू-१,२.१ ।
विवक्षितगुणोपपत्तेश् च । ब्रसू-१,२.२ ।
अनुपपत्तेस् तु न शारीरः । ब्रसू-१,२.३ ।
कर्मकर्तृव्यपदेशाच् च । ब्रसू-१,२.४ ।
शब्दविशेषात् । ब्रसू-१,२.५ ।
स्मृतेश् च । ब्रसू-१,२.६ ।
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च । ब्रसू-१,२.७ ।
संभोगप्राप्तिर् इति चेन् न वैशेष्यात् । ब्रसू-१,२.८ ।
अत्ता चराचरग्रहणात् । ब्रसू-१,२.९ ।
प्रकरणाच् च । ब्रसू-१,२.१० ।
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् । ब्रसू-१,२.११ ।
विशेषणाच् च । ब्रसू-१,२.१२ ।
अन्तर उपपत्तेः । ब्रसू-१,२.१३ ।
स्थानादिव्यपदेशाच् च । ब्रसू-१,२.१४ ।
सुखविशिष्टाभिधानाद् एव च । ब्रसू-१,२.१५ ।
अत एव च स ब्रह्म । ब्रसू-१,२.१६ ।
श्रुतोपनिषत्कगत्यभिधानाच् च । ब्रसू-१,२.१७ ।
अनवस्थितेर् असंभवाच् च नेतरः । ब्रसू-१,२.१८ ।
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ब्रसू-१,२.१९ ।
न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च । ब्रसू-१,२.२० ।
उभयेऽपि हि भेदेनैनम् अधीयते । ब्रसू-१,२.२१ ।
अदृश्यत्वादिगुणको धर्मोक्तेः । ब्रसू-१,२.२२ ।
विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ब्रसू-१,२.२३ ।
रूपोपन्यासाच् च । ब्रसू-१,२.२४ ।
वैश्वानरः साधारणशब्दविशेषात् । ब्रसू-१,२.२५ ।
स्मर्यमाणम् अनुमानं स्याद् इति । ब्रसू-१,२.२६ ।
शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते । ब्रसू-१,२.२७ ।
अत एव न देवता भूतं च । ब्रसू-१,२.२८ ।
साक्षाद् अप्य् अविरोधं जैमिनिः । ब्रसू-१,२.२९ ।
अभिव्यक्तेर् इत्य् आश्मरथ्यः । ब्रसू-१,२.३० ।
अनुस्मृतेर् बादरिः । ब्रसू-१,२.३१ ।
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति । ब्रसू-१,२.३२ ।
आमनन्ति चैनम् अस्मिन् । ब्रसू-१,२.३३ ।
द्युभ्वाद्यायतनं स्वशब्दात् । ब्रसू-१,३.१ ।
मुक्तोपसृप्यव्यपदेशाच् च । ब्रसू-१,३.२ ।
नानुमानम् अतच्छब्दात् प्राणभृच् च । ब्रसू-१,३.३ ।
भेदव्यपदेशात् । ब्रसू-१,३.४ ।
प्रकरणात् । ब्रसू-१,३.५ ।
स्थित्यदनाभ्यां च । ब्रसू-१,३.६ ।
भूमा संप्रसादाद् अध्युपदेशात् । ब्रसू-१,३.७ ।
धर्मोपपत्तेश् च । ब्रसू-१,३.८ ।
अक्षरम् अम्बरान्तधृतेः । ब्रसू-१,३.९ ।
सा च प्रशासनात् । ब्रसू-१,३.१० ।
अन्यभावव्यावृत्तेश्च । ब्रसू-१,३.११ ।
ईक्षतिकर्मव्यपदेशात् सः । ब्रसू-१,३.१२ ।
दहर उत्तरेभ्यः । ब्रसू-१,३.१३ ।
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ब्रसू-१,३.१४ ।
धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः । ब्रसू-१,३.१५ ।
प्रसिद्धेश् च । ब्रसू-१,३.१६ ।
इतरपरामर्शात् स इति चेन् नासंभवात् । ब्रसू-१,३.१७ ।
उत्तराच् चेद् आविर्भूतस्वरूपस् तु । ब्रसू-१,३.१८ ।
अन्यार्थश् च परामर्शः । ब्रसू-१,३.१९ ।
अल्पश्रुतेर् इति चेत् तद् उक्तम् । ब्रसू-१,३.२० ।
अनुकृतेस् तस्य च । ब्रसू-१,३.२१ ।
अपि च स्मर्यते । ब्रसू-१,३.२२ ।
शब्दाद् एव प्रमितः । ब्रसू-१,३.२३ ।
हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ब्रसू-१,३.२४ ।
तदुपर्य् अपि बादरायणः संभवात् । ब्रसू-१,३.२५ ।
विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् । ब्रसू-१,३.२६ ।
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । ब्रसू-१,३.२७ ।
अत एव च नित्यत्वम् । ब्रसू-१,३.२८ ।
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च । ब्रसू-१,३.२९ ।
मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः । ब्रसू-१,३.३० ।
ज्योतिषि भावाच् च । ब्रसू-१,३.३१ ।
भावं तु बादरायणोऽस्ति हि । ब्रसू-१,३.३२ ।
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । ब्रसू-१,३.३३ ।
क्षत्रियत्वगतेश् च । ब्रसू-१,३.३४ ।
उत्तरत्र चैत्ररथेन लिङ्गात् । ब्रसू-१,३.३५ ।
संस्कारपरामर्शात् तदभावाभिलापाच् च । ब्रसू-१,३.३६ ।
तदभावनिर्धारणे च प्रवृत्तेः । ब्रसू-१,३.३७ ।
श्रवणाध्ययनार्थप्रतिषेधात् । ब्रसू-१,३.३८ ।
स्मृतेश् च । ब्रसू-१,३.३९ ।
कम्पनात् । ब्रसू-१,३.४० ।
ज्योतिर् दर्शनात् । ब्रसू-१,३.४१ ।
आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ब्रसू-१,३.४२ ।
सुषुप्त्युत्क्रान्त्योर् भेदेन । ब्रसू-१,३.४३ ।
पत्यादिशब्देभ्यः । ब्रसू-१,३.४४ ।
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । ब्रसू-१,४.१ ।
सूक्ष्मं तु तदर्हत्वात् । ब्रसू-१,४.२ ।
तदधीनत्वाद् अर्थवत् । ब्रसू-१,४.३ ।
ज्ञेयत्वावचनाच् च । ब्रसू-१,४.४ ।
वदतीति चेन् न प्राज्ञो हि प्रकरणात् । ब्रसू-१,४.५ ।
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च । ब्रसू-१,४.६ ।
महद्वच् च । ब्रसू-१,४.७ ।
चमसवदविशेषात् । ब्रसू-१,४.८ ।
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके । ब्रसू-१,४.९ ।
कल्पनोपदेशाच् च मध्वादिवदविरोधः । ब्रसू-१,४.१० ।
न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च । ब्रसू-१,४.११ ।
प्राणादयो वाक्यशेषात् । ब्रसू-१,४.१२ ।
ज्योतिषैकेषाम् असत्यन्ने । ब्रसू-१,४.१३ ।
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । ब्रसू-१,४.१४ ।
समाकर्षात् । ब्रसू-१,४.१५ ।
जगद्वाचित्वात् । ब्रसू-१,४.१६ ।
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् । ब्रसू-१,४.१७ ।
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके । ब्रसू-१,४.१८ ।
वाक्यान्वयात् । ब्रसू-१,४.१९ ।
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः । ब्रसू-१,४.२० ।
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः । ब्रसू-१,४.२१ ।
अवस्थितेर् इति काशकृत्स्नः । ब्रसू-१,४.२२ ।
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् । ब्रसू-१,४.२३ ।
अभिध्योपदेशाच् च । ब्रसू-१,४.२४ ।
साक्षाच् चोभयाम्नानात् । ब्रसू-१,४.२५ ।
आत्मकृतेः । ब्रसू-१,४.२६ ।
परिणामात् । ब्रसू-१,४.२७ ।
योनिश् च हि गीयते । ब्रसू-१,४.२८ ।
एतेन सर्वे व्याख्याता व>
athāto brahmajijñāsā . brasū-1,1.1 .
janmādyasya yataḥ . brasū-1,1.2 .
śāstrayonitvāt . brasū-1,1.3 .
tat tu samanvayāt . brasū-1,1.4 .
īkṣater nāśabdam . brasū-1,1.5 .
gauṇaś cen nātmaśabdāt . brasū-1,1.6 .
tanniṣṭhasya mokṣopadeśāt . brasū-1,1.7 .
heyatvāvacanāc ca . brasū-1,1.8 .
pratijñāvirodhāt . brasū-1,1.9 .
svāpyayāt . brasū-1,1.10 .
gatisāmānyāt . brasū-1,1.11 .
śrutatvāc ca . brasū-1,1.12 .
ānandamayo'bhyāsāt . brasū-1,1.13 .
vikāraśabdān neti cen na prācuryāt . brasū-1,1.14 .
taddhetuvyapadeśāc ca . brasū-1,1.15 .
māntravarṇikameva ca gīyate . brasū-1,1.16 .
netaro'nupapatteḥ . brasū-1,1.17 .
bhedavyapadeśāc ca . brasū-1,1.18 .
kāmāc ca nānumānāpekṣā . brasū-1,1.19 .
asminn asya ca tadyogaṁ śāsti . brasū-1,1.20 .
antas taddharmopadeśāt . brasū-1,1.21 .
bhedavyapadeśāc cānyaḥ . brasū-1,1.22 .
ākāśas talliṅgāt . brasū-1,1.23 .
ata eva prāṇaḥ . brasū-1,1.24 .
jyotiś caraṇābhidhānāt . brasū-1,1.25 .
chando'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam . brasū-1,1.26 .
bhūtādipādavyapadeśopapatteś caivam . brasū-1,1.27 .
upadeśabhedān neti cen nobhayasminn apy avirodhāt . brasū-1,1.28 .
prāṇas tathānugamāt . brasū-1,1.29 .
na vaktur ātmopadeśād iti ced adhyātmasaṁbandhabhūmā hy asmin . brasū-1,1.30 .
śāstradṛṣṭyā tūpadeśo vāmadevavat . brasū-1,1.31 .
jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt . brasū-1,1.32 .
sarvatra prasiddhopadeśāt . brasū-1,2.1 .
vivakṣitaguṇopapatteś ca . brasū-1,2.2 .
anupapattes tu na śārīraḥ . brasū-1,2.3 .
karmakartṛvyapadeśāc ca . brasū-1,2.4 .
śabdaviśeṣāt . brasū-1,2.5 .
smṛteś ca . brasū-1,2.6 .
arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṁ vyomavac ca . brasū-1,2.7 .
saṁbhogaprāptir iti cen na vaiśeṣyāt . brasū-1,2.8 .
attā carācaragrahaṇāt . brasū-1,2.9 .
prakaraṇāc ca . brasū-1,2.10 .
guhāṁ praviṣṭāv ātmānau hi taddarśanāt . brasū-1,2.11 .
viśeṣaṇāc ca . brasū-1,2.12 .
antara upapatteḥ . brasū-1,2.13 .
sthānādivyapadeśāc ca . brasū-1,2.14 .
sukhaviśiṣṭābhidhānād eva ca . brasū-1,2.15 .
ata eva ca sa brahma . brasū-1,2.16 .
śrutopaniṣatkagatyabhidhānāc ca . brasū-1,2.17 .
anavasthiter asaṁbhavāc ca netaraḥ . brasū-1,2.18 .
antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt . brasū-1,2.19 .
na ca smārtam ataddharmābhilāpāc chārīraś ca . brasū-1,2.20 .
ubhaye'pi hi bhedenainam adhīyate . brasū-1,2.21 .
adṛśyatvādiguṇako dharmokteḥ . brasū-1,2.22 .
viśeṣaṇabhedavyapadeśābhyāṁ ca netarau . brasū-1,2.23 .
rūpopanyāsāc ca . brasū-1,2.24 .
vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt . brasū-1,2.25 .
smaryamāṇam anumānaṁ syād iti . brasū-1,2.26 .
śabdādibhyo'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate . brasū-1,2.27 .
ata eva na devatā bhūtaṁ ca . brasū-1,2.28 .
sākṣād apy avirodhaṁ jaiminiḥ . brasū-1,2.29 .
abhivyakter ity āśmarathyaḥ . brasū-1,2.30 .
anusmṛter bādariḥ . brasū-1,2.31 .
saṁpatter iti jaiminis tathā hi darśayati . brasū-1,2.32 .
āmananti cainam asmin . brasū-1,2.33 .
dyubhvādyāyatanaṁ svaśabdāt . brasū-1,3.1 .
muktopasṛpyavyapadeśāc ca . brasū-1,3.2 .
nānumānam atacchabdāt prāṇabhṛc ca . brasū-1,3.3 .
bhedavyapadeśāt . brasū-1,3.4 .
prakaraṇāt . brasū-1,3.5 .
sthityadanābhyāṁ ca . brasū-1,3.6 .
bhūmā saṁprasādād adhyupadeśāt . brasū-1,3.7 .
dharmopapatteś ca . brasū-1,3.8 .
akṣaram ambarāntadhṛteḥ . brasū-1,3.9 .
sā ca praśāsanāt . brasū-1,3.10 .
anyabhāvavyāvṛtteśca . brasū-1,3.11 .
īkṣatikarmavyapadeśāt saḥ . brasū-1,3.12 .
dahara uttarebhyaḥ . brasū-1,3.13 .
gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca . brasū-1,3.14 .
dhṛteś ca mahimno'syāsminn upalabdheḥ . brasū-1,3.15 .
prasiddheś ca . brasū-1,3.16 .
itaraparāmarśāt sa iti cen nāsaṁbhavāt . brasū-1,3.17 .
uttarāc ced āvirbhūtasvarūpas tu . brasū-1,3.18 .
anyārthaś ca parāmarśaḥ . brasū-1,3.19 .
alpaśruter iti cet tad uktam . brasū-1,3.20 .
anukṛtes tasya ca . brasū-1,3.21 .
api ca smaryate . brasū-1,3.22 .
śabdād eva pramitaḥ . brasū-1,3.23 .
hṛdyapekṣayā tu manuṣyādhikāratvāt . brasū-1,3.24 .
tadupary api bādarāyaṇaḥ saṁbhavāt . brasū-1,3.25 .
virodhaḥ karmaṇīti cen nānekapratipatter darśanāt . brasū-1,3.26 .
śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām . brasū-1,3.27 .
ata eva ca nityatvam . brasū-1,3.28 .
samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca . brasū-1,3.29 .
madhvādiṣv asaṁbhavād anadhikāraṁ jaiminiḥ . brasū-1,3.30 .
jyotiṣi bhāvāc ca . brasū-1,3.31 .
bhāvaṁ tu bādarāyaṇo'sti hi . brasū-1,3.32 .
śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi . brasū-1,3.33 .
kṣatriyatvagateś ca . brasū-1,3.34 .
uttaratra caitrarathena liṅgāt . brasū-1,3.35 .
saṁskāraparāmarśāt tadabhāvābhilāpāc ca . brasū-1,3.36 .
tadabhāvanirdhāraṇe ca pravṛtteḥ . brasū-1,3.37 .
śravaṇādhyayanārthapratiṣedhāt . brasū-1,3.38 .
smṛteś ca . brasū-1,3.39 .
kampanāt . brasū-1,3.40 .
jyotir darśanāt . brasū-1,3.41 .
ākāśo'rthāntaratvādivyapadeśāt . brasū-1,3.42 .
suṣuptyutkrāntyor bhedena . brasū-1,3.43 .
patyādiśabdebhyaḥ . brasū-1,3.44 .
ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca . brasū-1,4.1 .
sūkṣmaṁ tu tadarhatvāt . brasū-1,4.2 .
tadadhīnatvād arthavat . brasū-1,4.3 .
jñeyatvāvacanāc ca . brasū-1,4.4 .
vadatīti cen na prājño hi prakaraṇāt . brasū-1,4.5 .
trayāṇām eva caivam upanyāsaḥ praśnaś ca . brasū-1,4.6 .
mahadvac ca . brasū-1,4.7 .
camasavadaviśeṣāt . brasū-1,4.8 .
jyotirupakramā tu tathā hy adhīyata eke . brasū-1,4.9 .
kalpanopadeśāc ca madhvādivadavirodhaḥ . brasū-1,4.10 .
na saṁkhyopasaṁgrahādapi jñānābhāvād atirekāc ca . brasū-1,4.11 .
prāṇādayo vākyaśeṣāt . brasū-1,4.12 .
jyotiṣaikeṣām asatyanne . brasū-1,4.13 .
kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ . brasū-1,4.14 .
samākarṣāt . brasū-1,4.15 .
jagadvācitvāt . brasū-1,4.16 .
jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam . brasū-1,4.17 .
anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke . brasū-1,4.18 .
vākyānvayāt . brasū-1,4.19 .
pratijñāsiddher liṅgam āśmarathyaḥ . brasū-1,4.20 .
utkramiṣyata evaṁ bhāvād ity auḍulomiḥ . brasū-1,4.21 .
avasthiter iti kāśakṛtsnaḥ . brasū-1,4.22 .
prakṛtiś ca pratijñādṛṣṭāntānuparodhāt . brasū-1,4.23 .
abhidhyopadeśāc ca . brasū-1,4.24 .
sākṣāc cobhayāmnānāt . brasū-1,4.25 .
ātmakṛteḥ . brasū-1,4.26 .
pariṇāmāt . brasū-1,4.27 .
yoniś ca hi gīyate . brasū-1,4.28 .
etena sarve vyākhyātā va>

द्वितीय अध्याय ( अविरोध ) // dvitīya adhyāya ( avirodha )

width="50%"|

तृतीय अध्याय ( साधना ) // tṛtīya adhyāya ( sādhanā )

width="50%"|

चतुर्थ अध्याय ( फल ) // caturtha adhyāya ( phala )

width="50%"|

Примечания