Гаятри-сахасранама (санскрит)

Материал из Шайвавики
Перейти к: навигация, поиск

॥ श्रीगायत्रीसहस्रनामस्तोत्रम् ॥
śrīgāyatrīsahasranāmastotram

(देवी भागवतांतर्गत)
(devī bhāgavatāṁtargata)
(из Деви-бхагавата-пураны, книга XII, глава 6)


नारद उवाच -
nārada uvāca -

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥
bhagavansarvadharmajña sarvaśāstraviśārada .
śrutismṛtipurāṇānāṁ rahasyaṁ tvanmukhācchrutam ..1..

सर्वपापहरं देव येन विद्या प्रवर्तते ।
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २ ॥
sarvapāpaharaṁ deva yena vidyā pravartate .
kena vā brahmavijñānaṁ kiṁ nu vā mokṣasādhanam ..2..

ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् ।
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३ ॥
brāhmaṇānāṁ gatiḥ kena kena vā mṛtyu nāśanam .
aihikāmuṣmikaphalaṁ kena vā padmalocana ..3..

वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः ।
श्रीनारायण उवाच -
साधु साधु महाप्रज्ञ सम्यक् पृष्टं त्वयाऽनघ ॥ ४ ॥
vaktumarhasyaśeṣeṇa sarve nikhilamāditaḥ .
śrīnārāyaṇa uvāca -
sādhu sādhu mahāprajña samyak pṛṣṭaṁ tvayā'nagha ..4..

शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् ।
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५ ॥
śṛṇu vakṣyāmi yatnena gāyatryaṣṭasahasrakam .
nāmnāṁ śubhānāṁ divyānāṁ sarvapāpavināśanam ..5..

सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते ।
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६ ॥
sṛṣṭyādau yadbhagavatā pūrve proktaṁ bravīmi te .
aṣṭottarasahasrasya ṛṣirbrahmā prakīrtitaḥ ..6..

छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता ।
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७ ॥
chando'nuṣṭuptathā devī gāyatrīṁ devatā smṛtā .
halobījāni tasyaiva svarāḥ śaktaya īritāḥ ..7..

अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८ ॥
aṅganyāsakaranyāsāvucyete mātṛkākṣaraiḥ .
atha dhyānaṁ pravakṣyāmi sādhakānāṁ hitāya vai ..8..

ध्यानम् -
dhyānam -


Примечания[править | править код]