Дакшинамурти-упанишада

Материал из Шайвавики
Перейти к: навигация, поиск

Dakshinamurti Upanishad dakśiṇāmūrtyupaniṣat

yanmaunavyākhyayā maunipaṭalaṁ kśaṇamātrataḥ | mahāmaunapadaṁ yāti sa hi me paramā gatiḥ || om saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tejasvināvadhītamastu mā vidviṣāvahai || om śāntiḥ śāntiḥ śāntiḥ || om brahmāvarte mahābhāṇḍīravaṭamūle mahāsatrāya sametā maharṣayaḥ śaunakādayaste ha samitpāṇayastattvajijñāsavo mārkaṇḍeyaṁ cirajīvinamupasametya papracchuḥ kena tvaṁ ciraṁ jīvasi kena vānandamanubhavasīti | paramarahasyaśiva- tattvajñāneneti sa hovāca | kiṁ tatparamarahasyaśivatattvajñānam | tatra ko devaḥ | ke mantrāḥ | ko japaḥ | kā mudrā | kā niṣṭhā | kiṁ tajjñānasādhanam | kaḥ parikaraḥ | ko baliḥ | kaḥ kālaḥ | kiṁ tatsthānamiti | sa hovāca | yena dakśiṇāmukhaḥ śivo'parokśīkṛto bhavati tatparamarahasyaśivatattvajñānam | yaḥ sarvoparame kāle sarvānātmanyupasaṁhṛtya svātmānandasukhe modate prakāśate vā sa devaḥ | atraite mantrarahasyaślokā bhavanti | medhā dakśiṇāmūrtimantrasya brahmā ṛṣiḥ | gāyatrī chandaḥ | devatā dakśiṇāsyaḥ | mantreṇāṅganyāsaḥ | om ādau nama uccārya tato bhagavate padam | dakśiṇeti padaṁ paścānmūrtaye padamuddharet || 1||

asmacchabdaṁ caturthyantaṁ medhāṁ prajñāṁ padaṁ vadet | samuccārya tato vāyubījaṁ cchaṁ ca tataḥ paṭhet | agnijāyāṁ tatastveṣa caturviṁśākśaro manuḥ || 2||

dhyānam || sphaṭikarajatavarṇaṁ mauktikīmakśamālā-

    mamṛtakalaśavidyāṁ jñānamudrāṁ karāgre |

dadhatamuragakakśyaṁ candracūḍaṁ trinetraṁ

    vidhṛtavividhabhūṣaṁ dakśiṇāmūrtimīḍe || 3||

mantreṇa nyāsaḥ | ādau vedādimuccārya svarādyaṁ savisargakam | pañcārṇaṁ tata uddhṛtya antaraṁ savisargakam | ante samuddharettāraṁ manureṣa navākśaraḥ || 4||

mudrāṁ bhadrārthadātrīṁ sa paraśuhariṇaṁ bāhubhirbāhumekaṁ

   jānvāsaktaṁ dadhāno bhujagabilasamābaddhakakśyo vaṭādhaḥ |

āsīnaścandrakhaṇḍapratighaṭitajaṭākśīragaurastrinetro

   dadyādādyaḥ śukādyairmunibhirabhivṛto bhāvaśuddhiṁ bhavo naḥ || 5||

mantreṇa nyāsaḥ brahmarṣinyāsaḥ - tāraṁ brūṁnama uccārya māyāṁ vāgbhavameva ca | dakśiṇāpadamuccārya tataḥ syānmūrtaye padam || 6||

jñānaṁ dehi padaṁ paścādvahnijāyāṁ tato nyaset | manuraṣṭādaśārṇo'yaṁ sarvamantreṣu gopitaḥ || 7||

bhasmavyāpāṇḍuraṅgaḥ śaśiśakaladharo jñānamṛdrākśamālā-

    vīṇāpustairvirājatkarakamaladharo yogapaṭṭābhirāmaḥ |

vyākhyāpīṭhe niṣaṇṇo munivaranikaraiḥ sevyamānaḥ prasannaḥ

    savyālaḥ kṛttivāsāḥ satatamavatu no dakśiṇāmūrtirīśaḥ || 8||

mantreṇa nyāsaḥ | [brahmarṣinyāsaḥ |] tāraṁ paraṁ ramābījaṁ vadetsāṁbaśivāya ca | tubhyaṁ cānalajāyāṁ manurdvādaśavarṇakaḥ || 9||

vīṇāṁ karaiḥ pustakamakśamālāṁ

    bibhrāṇamabhrābhagalaṁ varāḍhyam |

phaṇīndrakakśyaṁ munibhiḥ śukādyaiḥ

    sevyaṁ vaṭādhaḥ kṛtanīḍamīḍe || 10||

viṣṇū ṛṣiranuṣṭup chandaḥ | devatā dakśiṇāsyaḥ | mantreṇa nyāsaḥ | tāraṁ namo bhagavate tubhyaṁ vaṭapadaṁ tataḥ | mūleti padamuccārya vāsine padamuddharet || 11||

prajñāmedhāpadaṁ paścādādisiddhiṁ tato vadet | dāyine padamuccārya māyine nama uddharet || 12||

vāgīśāya tataḥ paścānmahājñānapadaṁ tataḥ |

vahnijāyāṁ tatastveṣa dvātriṁśadvarṇako manuḥ |

ānuṣṭubho mantrarājaḥ sarvamantrottamotamaḥ || 13||

dhyānam | mudrāpustakavahnināgavilasadbāhuṁ prasannānanaṁ

  muktāhāravibhūṣaṇaṁ śaśikalābhāsvatkirīṭojjvalam |

ajñānāpahamādimādimagirāmarthaṁ bhavānīpatiṁ

  nyagrodhāntanivāsinaṁ paraguruṁ dhyāyāmyabhīṣṭāptaye || 14||

maunamudrā | so'hamiti yāvadāsthitiḥ saniṣṭhā bhavati | tadabhedena mantrāmreḍanaṁ jñānasādhanam | citte tadekatānatā parikaraḥ | aṅgaceṣṭārpaṇaṁ baliḥ | trīṇi dhāmāni kālaḥ | dvādaśāntapadaṁ sthānamiti | te ha punaḥ śraddadhānāstaṁ pratyūcuḥ | kathaṁ vā'syodayaḥ | kiṁ svarūpam | ko vā'syopāsaka iti | sa hovāca | vairāgyatailasaṁpūrṇe bhaktivartisamanvite | prabodhapūrṇapātre tu jñaptidīpaṁ vilokayet || 15||

mohāndhakāre niḥsāre udeti svayameva hi | vairāgyamaraṇiṁ kṛtvā jñānaṁ kṛtvottarāraṇim || 16||

gāḍhatāmisrasaṁśāntyai gūḍhamarthaṁ nivedayet | mohabhānujasaṁkrāntaṁ vivekākhyaṁ mṛkaṇḍujam || 17||

tattvāvicārapāśena baddhaṁ dvaitabhayāturam | ujjīvayannijānande svasvarūpeṇa saṁsthitaḥ || 18||

śemuṣī dakśiṇā proktā sā yasyābhīkśaṇe mukham | dakśiṇābhimukhaḥ proktaḥ śivo'sau brahmavādibhiḥ || 19||

sargādikāle bhagavānviriñci-

    rupāsyainaṁ sargasāmarthyamāpya |

tutoṣa citte vāñchitārthāṁśca labdhvā

    dhanyaḥ sopāsyopāsako bhavati dhātā || 20||

ya imāṁ paramarahasyaśivatattvavidyāmadhīte sa sarvapāpebhyo mukto bhavati | ya evaṁ veda sa kaivalyamanubhavatītyupaniṣat || om saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tejasvināvadhītamastu mā vidviṣāvahai || om śāntiḥ śāntiḥ śāntiḥ || iti dakśiṇāmūrtyupaniṣatsamāptā ||

Примечания[править | править код]