Дакшинамурти-упанишада

Материал из Шайвавики
Перейти к: навигация, поиск
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

Dakshinamurti Upanishad dakśiṇāmūrtyupaniṣat

yanmaunavyākhyayā maunipaṭalaṁ kśaṇamātrataḥ | mahāmaunapadaṁ yāti sa hi me paramā gatiḥ || om saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tejasvināvadhītamastu mā vidviṣāvahai || om śāntiḥ śāntiḥ śāntiḥ || om brahmāvarte mahābhāṇḍīravaṭamūle mahāsatrāya sametā maharṣayaḥ śaunakādayaste ha samitpāṇayastattvajijñāsavo mārkaṇḍeyaṁ cirajīvinamupasametya papracchuḥ kena tvaṁ ciraṁ jīvasi kena vānandamanubhavasīti | paramarahasyaśiva- tattvajñāneneti sa hovāca | kiṁ tatparamarahasyaśivatattvajñānam | tatra ko devaḥ | ke mantrāḥ | ko japaḥ | kā mudrā | kā niṣṭhā | kiṁ tajjñānasādhanam | kaḥ parikaraḥ | ko baliḥ | kaḥ kālaḥ | kiṁ tatsthānamiti | sa hovāca | yena dakśiṇāmukhaḥ śivo'parokśīkṛto bhavati tatparamarahasyaśivatattvajñānam | yaḥ sarvoparame kāle sarvānātmanyupasaṁhṛtya svātmānandasukhe modate prakāśate vā sa devaḥ | atraite mantrarahasyaślokā bhavanti | medhā dakśiṇāmūrtimantrasya brahmā ṛṣiḥ | gāyatrī chandaḥ | devatā dakśiṇāsyaḥ | mantreṇāṅganyāsaḥ | om ādau nama uccārya tato bhagavate padam | dakśiṇeti padaṁ paścānmūrtaye padamuddharet || 1||

asmacchabdaṁ caturthyantaṁ medhāṁ prajñāṁ padaṁ vadet | samuccārya tato vāyubījaṁ cchaṁ ca tataḥ paṭhet | agnijāyāṁ tatastveṣa caturviṁśākśaro manuḥ || 2||

dhyānam || sphaṭikarajatavarṇaṁ mauktikīmakśamālā-

    mamṛtakalaśavidyāṁ jñānamudrāṁ karāgre |

dadhatamuragakakśyaṁ candracūḍaṁ trinetraṁ

    vidhṛtavividhabhūṣaṁ dakśiṇāmūrtimīḍe || 3||

mantreṇa nyāsaḥ | ādau vedādimuccārya svarādyaṁ savisargakam | pañcārṇaṁ tata uddhṛtya antaraṁ savisargakam | ante samuddharettāraṁ manureṣa navākśaraḥ || 4||

mudrāṁ bhadrārthadātrīṁ sa paraśuhariṇaṁ bāhubhirbāhumekaṁ

   jānvāsaktaṁ dadhāno bhujagabilasamābaddhakakśyo vaṭādhaḥ |

āsīnaścandrakhaṇḍapratighaṭitajaṭākśīragaurastrinetro

   dadyādādyaḥ śukādyairmunibhirabhivṛto bhāvaśuddhiṁ bhavo naḥ || 5||

mantreṇa nyāsaḥ brahmarṣinyāsaḥ - tāraṁ brūṁnama uccārya māyāṁ vāgbhavameva ca | dakśiṇāpadamuccārya tataḥ syānmūrtaye padam || 6||

jñānaṁ dehi padaṁ paścādvahnijāyāṁ tato nyaset | manuraṣṭādaśārṇo'yaṁ sarvamantreṣu gopitaḥ || 7||

bhasmavyāpāṇḍuraṅgaḥ śaśiśakaladharo jñānamṛdrākśamālā-

    vīṇāpustairvirājatkarakamaladharo yogapaṭṭābhirāmaḥ |

vyākhyāpīṭhe niṣaṇṇo munivaranikaraiḥ sevyamānaḥ prasannaḥ

    savyālaḥ kṛttivāsāḥ satatamavatu no dakśiṇāmūrtirīśaḥ || 8||

mantreṇa nyāsaḥ | [brahmarṣinyāsaḥ |] tāraṁ paraṁ ramābījaṁ vadetsāṁbaśivāya ca | tubhyaṁ cānalajāyāṁ manurdvādaśavarṇakaḥ || 9||

vīṇāṁ karaiḥ pustakamakśamālāṁ

    bibhrāṇamabhrābhagalaṁ varāḍhyam |

phaṇīndrakakśyaṁ munibhiḥ śukādyaiḥ

    sevyaṁ vaṭādhaḥ kṛtanīḍamīḍe || 10||

viṣṇū ṛṣiranuṣṭup chandaḥ | devatā dakśiṇāsyaḥ | mantreṇa nyāsaḥ | tāraṁ namo bhagavate tubhyaṁ vaṭapadaṁ tataḥ | mūleti padamuccārya vāsine padamuddharet || 11||

prajñāmedhāpadaṁ paścādādisiddhiṁ tato vadet | dāyine padamuccārya māyine nama uddharet || 12||

vāgīśāya tataḥ paścānmahājñānapadaṁ tataḥ |

vahnijāyāṁ tatastveṣa dvātriṁśadvarṇako manuḥ |

ānuṣṭubho mantrarājaḥ sarvamantrottamotamaḥ || 13||

dhyānam | mudrāpustakavahnināgavilasadbāhuṁ prasannānanaṁ

  muktāhāravibhūṣaṇaṁ śaśikalābhāsvatkirīṭojjvalam |

ajñānāpahamādimādimagirāmarthaṁ bhavānīpatiṁ

  nyagrodhāntanivāsinaṁ paraguruṁ dhyāyāmyabhīṣṭāptaye || 14||

maunamudrā | so'hamiti yāvadāsthitiḥ saniṣṭhā bhavati | tadabhedena mantrāmreḍanaṁ jñānasādhanam | citte tadekatānatā parikaraḥ | aṅgaceṣṭārpaṇaṁ baliḥ | trīṇi dhāmāni kālaḥ | dvādaśāntapadaṁ sthānamiti | te ha punaḥ śraddadhānāstaṁ pratyūcuḥ | kathaṁ vā'syodayaḥ | kiṁ svarūpam | ko vā'syopāsaka iti | sa hovāca | vairāgyatailasaṁpūrṇe bhaktivartisamanvite | prabodhapūrṇapātre tu jñaptidīpaṁ vilokayet || 15||

mohāndhakāre niḥsāre udeti svayameva hi | vairāgyamaraṇiṁ kṛtvā jñānaṁ kṛtvottarāraṇim || 16||

gāḍhatāmisrasaṁśāntyai gūḍhamarthaṁ nivedayet | mohabhānujasaṁkrāntaṁ vivekākhyaṁ mṛkaṇḍujam || 17||

tattvāvicārapāśena baddhaṁ dvaitabhayāturam | ujjīvayannijānande svasvarūpeṇa saṁsthitaḥ || 18||

śemuṣī dakśiṇā proktā sā yasyābhīkśaṇe mukham | dakśiṇābhimukhaḥ proktaḥ śivo'sau brahmavādibhiḥ || 19||

sargādikāle bhagavānviriñci-

    rupāsyainaṁ sargasāmarthyamāpya |

tutoṣa citte vāñchitārthāṁśca labdhvā

    dhanyaḥ sopāsyopāsako bhavati dhātā || 20||

ya imāṁ paramarahasyaśivatattvavidyāmadhīte sa sarvapāpebhyo mukto bhavati | ya evaṁ veda sa kaivalyamanubhavatītyupaniṣat || om saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tejasvināvadhītamastu mā vidviṣāvahai || om śāntiḥ śāntiḥ śāntiḥ || iti dakśiṇāmūrtyupaniṣatsamāptā ||

Примечания