Даридрйа-духкха-дахана-стотра: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
(Новая страница: «॥ अथ दारिद्र्यदहनशिवस्तोत्रं ॥ ॥ atha dāridryadahanaśivastotraṁ ॥ Вот стотра Шиве, ус...»)
 
Строка 15: Строка 15:


karpūrakāntidhavalāya jaṭādharāya
karpūrakāntidhavalāya jaṭādharāya
dāridrya duḥkhadahanāya namaḥ śivāya ॥ 1॥
dāridrya duḥkhadahanāya namaḥ śivāya ..1..




Строка 33: Строка 33:


gaṁgādharāya gajarājavimardanāya
gaṁgādharāya gajarājavimardanāya
dāridrya duḥkhadahanāya namaḥ śivāya ॥ 2॥
dāridrya duḥkhadahanāya namaḥ śivāya ..2..




Строка 51: Строка 51:


jyotirmayāya guṇanāmasunṛtyakāya
jyotirmayāya guṇanāmasunṛtyakāya
dāridrya duḥkhadahanāya namaḥ śivāya ॥ 3॥
dāridrya duḥkhadahanāya namaḥ śivāya ..3..




Строка 69: Строка 69:


maṁjhīrapādayugalāya jaṭādharāya
maṁjhīrapādayugalāya jaṭādharāya
dāridrya duḥkhadahanāya namaḥ śivāya ॥ 4॥
dāridrya duḥkhadahanāya namaḥ śivāya ..4..




Строка 87: Строка 87:


ānandabhūmivaradāya tamomayāya
ānandabhūmivaradāya tamomayāya
dāridrya duḥkhadahanāya namaḥ śivāya ॥ 5॥
dāridrya duḥkhadahanāya namaḥ śivāya ..5..




Строка 105: Строка 105:


netratrayāya śubhalakṣaṇa lakṣitāya
netratrayāya śubhalakṣaṇa lakṣitāya
dāridrya duḥkhadahanāya namaḥ śivāya ॥ 6॥
dāridrya duḥkhadahanāya namaḥ śivāya ..6..




Строка 123: Строка 123:


puṇyeṣu puṇyabharitāya surārcitāya
puṇyeṣu puṇyabharitāya surārcitāya
dāridrya duḥkhadahanāya namaḥ śivāya ॥ 7॥
dāridrya duḥkhadahanāya namaḥ śivāya ..7..





Версия 18:51, 16 мая 2012

॥ अथ दारिद्र्यदहनशिवस्तोत्रं ॥

॥ atha dāridryadahanaśivastotraṁ ॥

Вот стотра Шиве, устранителю несчастий


विश्वेश्वराय नरकार्णव तारणाय कर्णामृताय शशिशेखरधारणाय।

कर्पूरकान्तिधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय॥ १॥


viśveśvarāya narakārṇava tāraṇāya karṇāmṛtāya śaśiśekharadhāraṇāya ।

karpūrakāntidhavalāya jaṭādharāya dāridrya duḥkhadahanāya namaḥ śivāya ..1..


Владыке мира, Спасающему из океана нижнего мира, Нектару для слуха, Украшенному полумесяцем, Белому как камфара и жасмин, Носящему джату, Уничтожающему горе и бедность – Шиве поклон!


गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय।

गंगाधराय गजराजविमर्दनाय दारिद्र्य दुःखदहनाय नमः शिवाय॥ २॥


gaurīpriyāya rajanīśakalādharāya kālāntakāya bhujagādhipakaṅkaṇāya ।

gaṁgādharāya gajarājavimardanāya dāridrya duḥkhadahanāya namaḥ śivāya ..2..


Возлюбленному Гаури, Владыке ночи, Сведущему в искусствах, Уничтожающему время, Носящему ожерелье из кобр, Держащему Гангу, Убившему Короля слонов, Уничтожающему горе и бедность – Шиве поклон!


भक्‍तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय।

ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्य दुःखदहनाय नमः शिवाय॥ ३॥


bhaktipriyāya bhavarogabhayāpahāya ugrāya durgabhavasāgaratāraṇāya ।

jyotirmayāya guṇanāmasunṛtyakāya dāridrya duḥkhadahanāya namaḥ śivāya ..3..


Любящему преданность, Уничтожающему мирские болезни и страхи, Ужасному, Переводящему через океан жизненных тягот, Светоносному, Препятствующему перерождениям, Уничтожающему горе и бедность – Шиве поклон!


चर्मम्बराय शवभस्मविलेपनाय भालेक्शणाय मणिकुण्डलमण्डिताय।

मंझीरपादयुगलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय॥ ४॥


carmambarāya śavabhasmavilepanāya bhālekśaṇāya maṇikuṇḍalamaṇḍitāya ।

maṁjhīrapādayugalāya jaṭādharāya dāridrya duḥkhadahanāya namaḥ śivāya ..4..


Одетому в шкуру, Обмазанному пеплом погребальных костров, Имеющему глаз на лбу, Украшенному жемчужными серьгами, Со стопами, украшенными парой браслетов, С волосами, скрученными в джату, Уничтожающему горе и бедность – Шиве поклон!


पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डिताय।

आनन्दभूमिवरदाय तमोमयाय दारिद्र्य दुःखदहनाय नमः शिवाय॥ ५॥


pañcānanāya phaṇirājavibhūṣaṇāya hemāṁśukāya bhuvanatrayamaṇḍitāya ।

ānandabhūmivaradāya tamomayāya dāridrya duḥkhadahanāya namaḥ śivāya ..5..


Пятиликому, Украшенному Королем кобр, Одетому в золото, Украшению трех миров Приносящему блаженство земле, Разгоняющему тьму, Уничтожающему горе и бедность – Шиве поклон!


भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय।

नेत्रत्रयाय शुभलक्षण लक्षिताय दारिद्र्य दुःखदहनाय नमः शिवाय॥ ६॥


bhānupriyāya bhavasāgaratāraṇāya kālāntakāya kamalāsanapūjitāya ।

netratrayāya śubhalakṣaṇa lakṣitāya dāridrya duḥkhadahanāya namaḥ śivāya ..6..


Любимому солнцем, Переносящему через океан горестей, Уничтожителю времени, Почитаемому сидящим в позе лотоса Трехглазому, Отмеченному благоприятными знаками, Уничтожающему горе и бедность – Шиве поклон!


रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय।

पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्य दुःखदहनाय नमः शिवाय॥ ७॥


rāmapriyāya raghunāthavarapradāya nāgapriyāya narakārṇavatāraṇāya ।

puṇyeṣu puṇyabharitāya surārcitāya dāridrya duḥkhadahanāya namaḥ śivāya ..7..


Любимому Рамой и Щедрому к Рагхунатхе (Раме), Любимому змеями, Спасающему из океана нижнего мира, Пребывающему в благости, преисполненному благости, Почитаемому сурами, Уничтожающему горе и бедность – Шиве поклон!


मुक्‍तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय।

मातङ्गचर्मवसनाय महेश्वराय दारिद्र्य दुःखदहनाय नमः शिवाय॥ ८॥


mukteśvarāya phaladāya gaṇeśvarāya gītapriyāya vṛṣabheśvaravāhanāya ।

mātaṅgacarmavasanāya maheśvarāya dāridrya duḥkhadahanāya namaḥ śivāya ॥ 8॥


Владыке освобождения, Дающему плоды (жизни), Повелителю ганов, Любящему песни, Оседлавшему повелителя быков, Укрытому шкурой слона, Великому Владыке, Уничтожающему горе и бедность – Шиве поклон!


वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणं।

सर्वसंपत्करं शीघ्रं पुत्रपौत्रादिवर्धनम्‌।

त्रिसंध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात्‌॥ ९॥


vasiṣṭhena kṛtaṁ stotraṁ sarvaroganivāraṇaṁ ।

sarvasaṁpatkaraṁ śīghraṁ putrapautrādivardhanam ।

trisaṁdhyaṁ yaḥ paṭhennityaṁ sa hi svargamavāpnuyāt ॥ 9॥


Эта стотра, созданная Васиштхой, устраняет все болезни, Способствует всяческому благополучию и скорому появлению потомства, Если читается во тремя трех периодов сандхйа, то благодаря ей обретается рай.


॥ इति श्रीवसिष्ठविरचितं दारिद्र्यदहनशिवस्तोत्रं सम्पूर्णम्‌॥

॥ iti śrīvasiṣṭhaviracitaṁ dāridryadahanaśivastotraṁ sampūrṇam ॥

Так заканчивается написанная Шри Васиштхой Даридра-Дахана-Шива-Стотра


Перевод с санскрита - Шив Рагини.