Маргабандху-стотра: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 48: Строка 48:
appayyayajjvendra gītaṁ stotrarājaṁ paṭhedyastu bhaktyā prayāṇe.<br />
appayyayajjvendra gītaṁ stotrarājaṁ paṭhedyastu bhaktyā prayāṇe.<br />
tasyārthasiddhiṁ vidhatte mārgamadhye'bhayaṁ cāśutoṣo maheśaḥ..
tasyārthasiddhiṁ vidhatte mārgamadhye'bhayaṁ cāśutoṣo maheśaḥ..
== Примечания ==
{{примечания}}
[[Категория:Шиваизм]]
[[Категория:Гимны к Шиве]]

Версия 20:43, 6 января 2013

शंभो महादेव देव |
शिव शंभो महादेव देवेश शंभो |
शंभो महादेव देव ||

śaṁbho mahādeva deva .
śiva śaṁbho mahādeva deveśa śaṁbho .
śaṁbho mahādeva deva ..


फालावनम्रत्किरीटं फालनेत्रार्चिषा दग्धपञ्चेषुकीटम् |
शूलाहतारातिकूटं शुद्धमर्धेन्दुचूडं भजे मार्गबन्धुम् ||

phālāvanamratkirīṭaṁ phālanetrārciṣā dagdhapañceṣukīṭam .
śūlāhatārātikūṭaṁ śuddhamardhenducūḍaṁ bhaje mārgabandhum..


अङ्गे विराजद्भुजङ्गं अभ्रगङ्गातरङ्गाभिरामोत्तमाङ्गं |
ओंकारवाटीकुरङ्गं सिद्धसंसेविताङ्घ्रिं भजे मार्गबन्धुम् ||

aṅge virājadbhujaṅgaṁ abhragaṅgātaraṅgābhirāmottamāṅgaṁ .
oṁkāravāṭīkuraṅgaṁ siddhasaṁsevitāṅghriṁ bhaje mārgabandhum..


नित्यम् चिदानन्दरूपं निह्नुताशेषलोकेशवैरिप्रतापं |
कार्तसॢअरागेन्द्रचापं कृत्तिवासं भजे दिव्यसन्मार्गबन्धुम् ||

nityam cidānandarūpaṁ nihnutāśeṣalokeśavairipratāpaṁ .
kārtasḷarāgendracāpaṁ kṛttivāsaṁ bhaje divyasanmārgabandhum..


कन्दर्पदर्पघ्नमीशं कालकण्ठं महेशं महाव्योमकेशं |
कुन्दाभदन्तं सुरेशं कोटिसूर्यप्रकाशं भजे मार्गबन्धुम् ||

kandarpadarpaghnamīśaṁ kālakaṇṭhaṁ maheśaṁ mahāvyomakeśaṁ .
kundābhadantaṁ sureśaṁ koṭisūryaprakāśaṁ bhaje mārgabandhum ..


मन्दारभूतेरुदारं मन्दरागेन्द्रसारं महागौर्यदूरं |
सिन्दूरदूरप्रचारं सिन्धुरजातिधीरं भजे मार्गबन्धुम् ||

mandārabhūterudāraṁ mandarāgendrasāraṁ mahāgauryadūraṁ .
sindūradūrapracāraṁ sindhurajātidhīraṁ bhaje mārgabandhum ..


अप्पय्ययज्ज्वेन्द्र गीतं स्तोत्रराजं पठेद्यस्तु भक्त्या प्रयाणे |
तस्यार्थसिद्धिं विधत्ते मार्गमध्येऽभयं चाशुतोषो महेशः ||

appayyayajjvendra gītaṁ stotrarājaṁ paṭhedyastu bhaktyā prayāṇe.
tasyārthasiddhiṁ vidhatte mārgamadhye'bhayaṁ cāśutoṣo maheśaḥ..


Примечания