Нараяна-упанишада
Материал из Шайвавики
Нараяна-упанишада (санскр. नारायणोपणिषद्, nārāyaṇopaṇiṣad IAST) – одна из малых вишнуитских упанишад. Входит в общепринятый канон Муктика, в котором она соотносится с Кришна-Яджур-ведой.
Перевод на русский осуществлён с комментированного перевода на английский Шри Рама Рамануджа Ачарьи.
Нараяна-упанишада[править | править код]
ॐ अथो पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजे येति । नारायणात् प्राणो जायते । मनः सर्वेन्द्रियाणि च । खं वायुर् ज्योतिर् आपः । पृथिवी विश्वस्य धारिणी । नारायणाद् ब्रह्म जायते । नारायणाद् रुद्रो जायते । नारायणाद् इन्द्रो जायते । नारायणात् प्रजापतयः प्रजायन्ते । नारायणाद् द्वादशादित्या रुद्रा वसवस् सर्वाणि च छन्दागुंसि । नारायणाद् एव समुत्पद्यन्ते । नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते । एतद् ऋग् वेद शिरोऽधिते ॥ १ ॥ |
oṃ atho puruṣo ha vai nārāyaṇo'kāmayata prajāḥ sṛje yeti . nārāyaṇāt prāṇo jāyate . manaḥ sarvendriyāṇi ca . khaṃ vāyur jyotir āpaḥ . pṛthivī viśvasya dhāriṇī . nārāyaṇād brahma jāyate . nārāyaṇād rudro jāyate . nārāyaṇād indro jāyate . nārāyaṇāt prajāpatayaḥ prajāyante . nārāyaṇād dvādaśādityā rudrā vasavas sarvāṇi ca chandāguṃsi . nārāyaṇād eva samutpadyante . nārāyaṇe pravartante . nārāyaṇe pralīyante . etad ṛg veda śiro'dhite .. 1 .. | |
| ||
ॐ अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः । शक्रश्च नारायणः । द्यावा पृथिव्यौ च नारायणः । कलश्च नारायणः । दिशश्च नारायणः । ऊर्ध्वश्च नारायणः । अधश्च नारायणः । अन्तर् बहिश्च नारायणः । नारायण एवेदगुम् सर्वम् । यद् भूतं यच्च भव्यम् । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद । स विष्णुरेव भवति स विष्णुरेव भवति । एतद् यजुर् वेद शिरोऽधीते ॥ २ ॥ |
oṃ atha nityo nārāyaṇaḥ . brahmā nārāyaṇaḥ . śivaśca nārāyaṇaḥ . śakraśca nārāyaṇaḥ . dyāvā pṛthivyau ca nārāyaṇaḥ . kalaśca nārāyaṇaḥ . diśaśca nārāyaṇaḥ . ūrdhvaśca nārāyaṇaḥ . adhaśca nārāyaṇaḥ . antar bahiśca nārāyaṇaḥ . nārāyaṇa evedagum sarvam . yad bhūtaṃ yacca bhavyam . niṣkalo nirañjano nirvikalpo nirākhyātaḥ śuddho deva eko nārāyaṇaḥ . na dvitīyo'sti kaścit . ya evaṃ veda . sa viṣṇureva bhavati sa viṣṇureva bhavati . etad yajur veda śiro'dhīte .. 2 .. | |
| ||
ॐ इत्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् । ॐ इत्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि । एतद् वै नारायणस्य अष्टाक्षरं पदम् । यो ह वै नारायणस्य आष्टाक्षरं पदम् अध्येति । अनपब्रुवस् सर्वम् आयुर् एति । विन्दते प्राजापत्यगुं रायस् पोषं गौपत्यम् । ततोऽमृतत्वम् अश्नुते ततोऽमृतत्वम् अश्नुत इति । य एवं वेद । एतत् साम वेद शिरोऽधीते ॥ ३ ॥ |
oṃ ityagre vyāharet . nama iti paścāt . nārāyaṇāyetyupariṣṭāt . oṃ ityekākṣaram . nama iti dve akṣare . nārāyaṇāyeti pañcākṣarāṇi . etad vai nārāyaṇasya aṣṭākṣaraṃ padam . yo ha vai nārāyaṇasya āṣṭākṣaraṃ padam adhyeti . anapabruvas sarvam āyur eti . vindate prājāpatyaguṃ rāyas poṣaṃ gaupatyam . tato'mṛtatvam aśnute tato'mṛtatvam aśnuta iti . ya evaṃ veda . etat sāma veda śiro'dhīte .. 3 .. | |
| ||
प्रत्यग् आनन्दं ब्रह्म पुरुषं प्रणव स्वरूपं । अकार उकार मकार इति । तन् एकधा समभवत् तद्-एतद् ॐ इति । यम् उक्त्वा मुच्यते योगी जन्म संसार बन्धनात् । ॐ नमो नारायणायेति मन्त्रोपासकः । वैकुण्ठ भुवन लोकं गमिष्यति । तद् इदं परं पुण्डरीकं विज्ञान-घनम् । तस्माद् तदिदावन् मात्रम् । ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदन ॐ । सर्व भूतस्थम् एकं नारायणम् । कारण पुरुषं अकारणम् परब्रह्म ॐ ॥ ४ ॥ |
pratyag ānandaṃ brahma puruṣaṃ praṇava svarūpaṃ . akāra ukāra makāra iti . tan ekadhā samabhavat tad-etad oṃ iti . yam uktvā mucyate yogī janma saṃsāra bandhanāt . oṃ namo nārāyaṇāyeti mantropāsakaḥ . vaikuṇṭha bhuvana lokaṃ gamiṣyati . tad idaṃ paraṃ puṇḍarīkaṃ vijñāna-ghanam . tasmād tadidāvan mātram . brahmaṇyo devakī putro brahmaṇyo madhusūdana oṃ . sarva bhūtastham ekaṃ nārāyaṇam . kāraṇa puruṣaṃ akāraṇam parabrahma oṃ .. 4 .. | |
| ||
एतद् अथर्व शिरो योऽधीते प्रातर् अधीयानो रात्रिकृतं पापं नाशयति । सायम् अधियानो दिवस्कृतं पापं नाशयति । मध्यन्दिनम् आदित्य अभिमुखोऽधियानः पञ्च पातक उप पातकात् प्रमुच्यते । सर्व वेद पारायण पुण्यं लभते । नारायण सायुज्यम् अवाप्नोति नारायण सायुज्यम् अवाप्नोति । य एवं वेद । इत्य्नारायणोपणिषत् ॥ ५ ॥ |
etad atharva śiro yo'dhīte prātar adhīyāno rātrikṛtaṃ pāpaṃ nāśayati . sāyam adhiyāno divaskṛtaṃ pāpaṃ nāśayati . madhyandinam āditya abhimukho'dhiyānaḥ pañca pātaka upa pātakāt pramucyate . sarva veda pārāyaṇa puṇyaṃ labhate . nārāyaṇa sāyujyam avāpnoti nārāyaṇa sāyujyam avāpnoti . ya evaṃ veda . itynārāyaṇopaṇiṣat .. 5 .. | |
|
Скачать[править | править код]
- Скачать «Нараяна-упанишаду на английском с комментариями Шри Рама Рамануджа Ачарьи с нашего сайта в формате pdf. (англ.)
Видео с YouTube[править | править код]
Традиционное исполнение Нараяна-упанишады. <videoflash>7ovBETFvGRg</videoflash>
Примечания[править | править код]
![]() | Наши статьи. ® Этот материал был написан специально для проекта «Вики.Шайвам.орг». Вы можете разместить его целиком или фрагментарно на любом стороннем сайте. Администрация «Вики.Шайвам.орг» просит вас указать, что материал был взят с нашего сайта. Спасибо! |