Прашноттара-ратна-малика

Материал из Шайвавики
Перейти к: навигация, поиск
Издание «Прашноттара-ратна-малики» на английском языке.

Прашноттара-ратна-малика (санскр. प्रश्नोत्तररत्नमालिका, praśnottararatnamālikā IAST, «Жемчужное ожерелье вопросов и ответов») — небольшое произведение, состоящее из 67 стихов, приписываемое Шанкаре — исключение составляют только первый и последний стихи, считающимися принадлежащими перу его учеников. Эта работа, в форме вопросов и ответов, предоставляет краткие, лаконичные определения тех вечных ценностей, которые формируют основы Санатана-дхармы. Её изучение позволяет превзойти ограничения, накладываемые временем и пространством (сансарой). Из-за особой простоты языка текст очень легко запоминаем.

Прашноттара-ратна-малика[править | править код]

कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् ।
अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १॥
kaḥ khalu nālaṅkriyate dṛṣṭādṛṣṭārthasādhanapaṭīyān .
amuyā kaṇṭhasthitayā praśnottararatnamālikayā ..1..
भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं ।
को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ॥ २॥
bhagavan kimupādeyaṁ guruvacanaṁ heyamapi kimakāryaṁ .
ko guruḥ adhigatatattvaḥ śiṣyahitāyodyataḥ satataṁ ..2..
  1. О, Господь, что нужно воспринимать? - Речь Гуру.
  2. А от чего отказаться? - От дурных поступков
  3. Кто есть Гуру? - Достигший сути [всего] и всегда готовый помогать ученикам
    त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः ।
    किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ॥ ३॥
    tvaritaṁ kiṁ kartavyaṁ viduṣāṁ saṁsārasantaticchedaḥ .
    kiṁ mokṣatarorbījaṁ samyakjñānaṁ kriyāsiddhaṁ ..3..
  4. Что разумными должно быть сделано быстро? - Прерывание замкнутого колеса сансары
  5. Что является семенем дерева освобождения? - Успешно применяемое истинное знание
    कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं ।
    कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४॥
    kaḥ pathyataro dharmaḥ kaḥ śuciriha yasya mānasaṁ śuddhaṁ .
    kaḥ paṇḍito vivekī kiṁ viṣamavadhīraṇā guruṣu ..4..
  6. Что есть самое благоприятное? - Дхарма
  7. Кто является святым (чистым) в этом мире? - Тот, чей ум чист.
  8. Кто мудр? - Различающий
  9. Что является ядом? - Неповиновение Гуру (учителям)
    किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव ।
    किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥ ५॥
    kiṁ saṁsāre sāraṁ bahuśo'pi vicintyamānamidameva .
    kiṁ manujeṣviṣṭatamaṁ svaparahitāyodyataṁ janma ..5..
  10. Что есть причина сансары? - В основном, это - сомнительные цели (концепции)
  11. Что наиболее желательно для людей? - Рождение, способствующее возвышению себя и других
    मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः ।
    का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६॥
    madireva mohajanakaḥ kaḥ snehaḥ ke ca dasyavo viṣayāḥ .
    kā bhavavalli tṛṣṇā ko vairī yastvanudyogaḥ ..6..
  12. Что является причиной заблуждения, подобной вину? - Привязанность
  13. А воровства? - Объекты чувств
  14. Что есть земное существование? - Жажда [наслаждений]
  15. Кто враг? - Лень
    कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी ।
    कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ॥ ७॥
    kasmādbhayamiha maraṇādandhādiha ko viśiṣyate rāgī .
    kaḥ śūro yo lalanālocanabāṇairna ca vyadhitaḥ ..7..
  16. Чего нужно опасаться в этом мире? - Смерти
  17. Кто наихудший из слепцов? - [Ослеплённый] желаниями
  18. Кто доблестен? - Несокрушимый стрелами игривых взглядов [женщин]
    पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः ।
    किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ८॥
    pāntuṁ karṇāñjalibhiḥ kimamṛtamiha yujyate sadupadeśaḥ .
    kiṁ gurutāyā mūlaṁ yadetadaprārthanaṁ nāma ..8..
  19. Какой благословляющий уши [речевой] поток достоен [называться] нектаром в этом мире? - Истинная информация (рекомендация)
  20. Кто обладает истинным величием? - Известный как тот, кого не нужно просить
    किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन ।
    किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ॥ ९॥
    kiṁ gahanaṁ strīcaritaṁ kaścaturo yo na khaṇḍitastena .
    kiṁ duḥkhaṁ asantoṣaḥ kiṁ lāghavamadhamato yācñā ..9..
  21. Что непостижимо? - Поведение женщин.
  22. Кто умён? - Тот, кто не сокрушается из-за этого
  23. Что есть несчастье? - Недовольство
  24. Что является самым лёгким? - Смиренная просьба
    किं जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः ।
    को जागर्ति विवेकी को निद्रा मूढता जन्तोः ॥ १०॥
    kiṁ jīvitamanavadyaṁ kiṁ jāḍyaṁ pāṭhato'pyanabhyāsaḥ .
    ko jāgarti vivekī ko nidrā mūḍhatā jantoḥ ..10..
  25. Что есть источник существования? - Безупречность
  26. Что есть бездеятельность? - Непрактикование познанного
  27. Кто является пробуждённым? - Различающий
  28. Кто является спящим? - Невежественный человек (живое существо)
    नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः ।
    कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११॥
    nalinīdalagatajalavattaralaṁ kiṁ yauvanaṁ dhanaṁ cāyuḥ .
    kathaya punaḥ ke śaśinaḥ kiraṇasamāḥ sajjanā eva ..11..
  29. Что переменчиво как движение лепестка лотоса в бескрайних водах? - Молодость, богатство и жизнь
  30. Скажи ещё, кто подобен сиянию луны? - Только правдивые люди
    को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या ।
    किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२॥
    ko narakaḥ paravaśatā kiṁ saukhyaṁ sarvasaṅgaviratiryā .
    kiṁ satyaṁ (sadhyaṁ) bhūtahitaṁ priyaṁ ca kiṁ prāṇināmasavaḥ ..12..
  31. Что есть ад? - Подчинение чужой воле
  32. Что есть счастье? - Разрыв всех отношений (связей)
  33. Что есть истина (в др. варианте: Что необходимо культивировать)? - Благожелательность к живым существам
  34. Что любимо живущими? - Их жизнь
    कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री ।
    सर्वव्यसनविनाशे को दक्षः सर्वदा त्यागी ॥ १३॥
    ko'narthaphalo mānaḥ kā sukhadā sādhujanamaitrī .
    sarvavyasanavināśe ko dakṣaḥ sarvadā tyāgī ..13..
  35. Каков плод дурного [действия]? - Тщеславие
  36. Что приносит счастье? - Дружба с хорошим человеком
  37. Что кто умён в устранении всех проблем? - Кто навсегда от них отказывается
    किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं ।
    आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ॥ १४॥
    kiṁ maraṇaṁ mūrkhatvaṁ kiṁ cānarghaṁ yadavasare dattaṁ .
    āmaraṇāt kiṁ śalyaṁ pracchannaṁ yatkṛtaṁ pāpaṁ ..14..
  38. Что есть смерть? - Глупость.
  39. Что бесценно? - То, что получено в нужный момент
  40. Что мучительнее смерти ? - Тайно свершённый грех
    कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने ।
    अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ १५॥
    kutra vidheyo yatno vidyābhyāse sadauṣadhe dāne .
    avadhīraṇā kva kāryā khalaparayoṣitparadhaneṣu ..15..
  41. Куда направлять усилия? На практику знания, излечения и милосердия
  42. К кому (к чему) проявлять безразличие? К порочным людям, чужим женщинам и чужому богатству.
    काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा ।
    का प्रेयसी विधेया करणा दीनेषु सज्जने मैत्री ॥ १६॥
    kāharniśamanucintyā saṁsārāsāratā na tu pramadā .
    kā preyasī vidheyā karaṇā dīneṣu sajjane maitrī ..16..
  43. О чём нужно вспоминать день и ночь? О недолговечности цикла бытия, а не о женщине.
  44. К чему стремиться с рвением? К [проявлению] милосердия к бедным, к дружбе с праведными людьми.
    कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुं ।
    मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ॥ १७॥
    kaṇṭhagatairapyasubhiḥ kasya hyātmā na śakyate jetuṁ .
    mūrkhasya śaṅkitasya ca viṣādino vā kṛtaghnasya ..17..
  45. Какие души не смогут быть спасены даже ценой собственной жизни? Глупые, сомневающиеся, безрадостные и неблагодарные.
    कः साधुः सद्वृत्त: कमधममाचक्षते त्वसद्वृत्तं ।
    केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ १८॥
    kaḥ sādhuḥ sadvṛttaḥ kamadhamamācakṣate tvasadvṛttaṁ .
    kena jitaṁ jagadetatsatyatitikṣāvatā puṁsā ..18..
  46. Кто благой? Совершающий благие поступки
  47. Кто считается низким? Совершающий неправедные поступки
  48. Благодаря кому этот мир побеждает (улучшается)? Преисполненным истиной и терпением людям
    कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय ।
    कस्मादुद्वेगः स्यात्संसारारण्यतः सुधियः ॥ १९॥
    kasmai namāṁsi devāḥ kurvanti dayāpradhānāya .
    kasmādudvegaḥ syātsaṁsārāraṇyataḥ sudhiyaḥ ..19..
  49. Кого приветствуют боги? Проявляющего милосердие
  50. Кто вызывает дрожь? Разумный в (дремучем) лесу сансары.
    कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
    क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥ २०॥
    kasya vaśe prāṇigaṇaḥ satyapriyabhāṣiṇo vinītasya .
    kva sthātavyaṁ nyāyye pathi dṛṣṭādṛṣṭalābhāḍhye ..20..
  51. Кто управляет сонмами живых существ? Говорящий приятно, правдиво и доброжелательно
  52. Где нужно находиться? На правильном пути, где достигается приумножение [имеющегося].
    कोऽन्धो योऽकर्यरतः को बधिरो यो हितानि न शृणोति ।
    को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ २१॥
    ko'ndho yo'karyarataḥ ko badhiro yo hitāni na śṛṇoti .
    ko mūko yaḥ kāle priyāṇi vaktuṁ na jānāti ..21..
  53. Кто слеп? Наслаждающийся недозволенным
  54. Кто глух? Кто не слушает добрых советов
  55. Кто глуп? Не знающий, когда говорить приятное
    किं दानमनाकाङ्क्षं किं मित्रं यो निवारयति पापात् ।
    कोऽलङ्कारः शीलं किं वाचां मण्डनं सत्यं ॥ २२॥
    kiṁ dānamanākāṅkṣaṁ kiṁ mitraṁ yo nivārayati pāpāt .
    ko'laṅkāraḥ śīlaṁ kiṁ vācāṁ maṇḍanaṁ satyaṁ ..22..
  56. Что есть щедрость? Невозжелание отдачи
  57. Кто является другом? Тот, кто ограждает от порока
  58. Что является украшением? Характер
  59. Что украшает речь? Правдивость
    विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च ।
    कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ॥ २३॥
    vidyudvilasitacapalaṁ kiṁ durjanasaṅgatiryuvatayaśca .
    kulaśīlaniṣprakampāḥ ke kalikāle'pi sajjanā eva ..23..
  60. Что поражает быстрее вспышки [молнии]? Общество дурных людей и молодые женщины
  61. Кто непоколебимы в практике традиции даже в Калиюгу? Только правдивые люди
    चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रं ।
    किं तद्वदन्ति भूयो विधुततमसा विशेषेण ॥ २४॥
    cintāmaṇiriva durlabhamiha kiṁ kathayāmi taccaturbhadraṁ .
    kiṁ tadvadanti bhūyo vidhutatamasā viśeṣeṇa ..24..
  62. Что в этом мире труднодостижимо подобно Чинтамани? Я считаю, что это четыре блага жизни[1]
  63. Что считается признаками того, кто рассеивает невежество?
    दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यं ।

वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रं ॥ २५॥
dānaṁ priyavāksahitaṁ jñānamagarvaṁ kṣamānvitaṁ śauryaṁ .
vittaṁ tyāgasametaṁ durlabhametaccaturbhadraṁ ..25..

  1. Милосердие с приятной речью, знание без гордыни, сдержанность с храбростью, богатство с отречённостью. Это четыре труднодостижимых благ жизни.
    किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यं ।

कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६॥
kiṁ śocyaṁ kārpaṇyaṁ sati vibhave kiṁ praśastamaudāryaṁ .
kaḥ pūjyo vidvadbhiḥ svabhāvataḥ sarvadā vinīto yaḥ ..26..

  1. Что достойно сострадания? Нищета духа
  2. В качестве обета что восхваляемо? Великодушие
  3. Кто почитаем мудрыми? Тот, кто по своей сути всегда скромен
    कः कुलकमलदिनेशः सति गुणाविभवेऽपि यो नम्रः ।

कस्य वशे जगदेतत्प्रियहितवचनस्यधर्मनिरतस्य ॥ २७॥
kaḥ kulakamaladineśaḥ sati guṇāvibhave'pi yo namraḥ .
kasya vaśe jagadetatpriyahitavacanasyadharmaniratasya ..27..

विद्वन्मनोहरा का सत्कविता बोधवनिता च ।
कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तं ॥ २८॥
vidvanmanoharā kā satkavitā bodhavanitā ca .
kaṁ na spṛśati vipattiḥ pravṛddhavacanānuvartinaṁ dāntaṁ ..28..
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय ।
त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यं ॥ २९॥
kasmai spṛhayati kamalā tvanalasacittāya nītivṛttāya .
tyajati ca kaṁ sahasā dvijagurusuranindākaraṁ ca sālasyaṁ ..29..
कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्यां ।
कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३०॥
kutra vidheyo vāsaḥ sajjananikaṭe'thavā kāśyāṁ .
kaḥ parihāryo deśaḥ piśunayuto lubdhabhūpaśca ..30..
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन ।
इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ॥ ३१॥
kenāśocyaḥ puruṣaḥ praṇatakalatreṇa dhīravibhavena .
iha bhuvane kaḥ śocyaḥ satyapi vibhave na yo dātā ..31..
किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा ।
रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ॥ ३२॥
kiṁ laghutāyā mūlaṁ prākṛtapuruṣeṣu yā yācñā .
rāmādapi kaḥ śūraḥ smaraśaranihato na yaścalati ..32..
किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः ।
चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ॥ ३३॥
kimaharniśamanucintyaṁ bhagavaccaraṇaṁ na saṁsāraḥ .
cakṣuṣmanto'pyandhāḥ ke syuḥ ye nāstikā manujāḥ ..33..
कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थं ।
किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ॥ ३४॥
kaḥ paṅguriha prathito vrajati ca yo vārddhake tīrthaṁ .
kiṁ tīrthamapi ca mukhyaṁ cittamalaṁ yannivartayati ..34..
किं स्मर्त्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा ।
को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ॥ ३५॥
kiṁ smarttavyaṁ puruṣaiḥ harināma sadā na yāvanī bhāṣā .
ko hi na vācyaḥ sudhiyā paradoṣaścānṛtaṁ tadvat ..35..
किं संपाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यं ।
कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ॥ ३६॥
kiṁ saṁpādyaṁ manujaiḥ vidyā vittaṁ balaṁ yaśaḥ puṇyaṁ .
kaḥ sarvaguṇavināśī lobhaḥ śatruśca kaḥ kāmaḥ ..36..
का च सभा परिहार्या हीना या वृद्धसचिवेन ।
इह कुत्रावहितः स्यान्मनुजः किल राजसेवायां ॥ ३७॥
kā ca sabhā parihāryā hīnā yā vṛddhasacivena .
iha kutrāvahitaḥ syānmanujaḥ kila rājasevāyāṁ ..37..
प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च ।
का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ॥ ३८॥
prāṇādapi ko ramyaḥ kuladharmaḥ sādhusaṅgaśca .
kā saṁrakṣyā kīrtiḥ pativratā naijabuddhiśca ..38..
का कल्पलता लोके सच्छिष्यायार्पिता विद्या ।
कोऽक्षयवटवृक्षः स्यात्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९॥
kā kalpalatā loke sacchiṣyāyārpitā vidyā .
ko'kṣayavaṭavṛkṣaḥ syātvidhivatsatpātradattadānaṁ yat ..39..
किं शस्त्रं सर्वेषां युक्तिः माता च का धेनुः ।
किं नु बलं यद्धैर्यं को मृत्युः यदवधानरहितत्वं ॥ ४०॥
kiṁ śastraṁ sarveṣāṁ yuktiḥ mātā ca kā dhenuḥ .
kiṁ nu balaṁ yaddhairyaṁ ko mṛtyuḥ yadavadhānarahitatvaṁ ..40..
कुत्र विषं दुष्टजने किमिहाशौचं भवेतृणं नृणां ।
किमभयमिह वैराम्यं भयमपि किं वित्तमेव सर्वेषां ॥ ४१॥
kutra viṣaṁ duṣṭajane kimihāśaucaṁ bhavetṛṇaṁ nṛṇāṁ .
kimabhayamiha vairāmyaṁ bhayamapi kiṁ vittameva sarveṣāṁ ..41..
का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा ।
को हि भगवत्प्रियः स्यात्योऽन्यं नोद्वेजयेदनुद्विग्नः ॥ ४२॥
kā durlabhā narāṇāṁ haribhaktiḥ pātakaṁ ca kiṁ hiṁsā .
ko hi bhagavatpriyaḥ syātyo'nyaṁ nodvejayedanudvignaḥ ..42..
कस्मात् सिद्धिः तपसः बुद्धिः क्व नु भूसुरे कुतो बुद्धिः ।
वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ॥ ४३॥
kasmāt siddhiḥ tapasaḥ buddhiḥ kva nu bhūsure kuto buddhiḥ .
vṛddhopasevayā ke vṛddhā ye dharmatattvajñāḥ ..43..
संभावितस्य मरणादधिकं किं दुर्यशो भवति ।
लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्चेष्टं ॥ ४४॥
saṁbhāvitasya maraṇādadhikaṁ kiṁ duryaśo bhavati .
loke sukhī bhavetko dhanavāndhanamapi ca kiṁ yataśceṣṭaṁ ..44..
सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् ।
कस्यैश्वर्यं यः किल शङ्करमाराधयेद्भक्त्या ॥ ४५॥
sarvasukhānāṁ bījaṁ kiṁ puṇyaṁ duḥkhamapi kutaḥ pāpāt .
kasyaiśvaryaṁ yaḥ kila śaṅkaramārādhayedbhaktyā ..45..
को वर्द्धते विनीतः को वा हीयेत यो दृप्तः ।
को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥ ४६॥
ko varddhate vinītaḥ ko vā hīyeta yo dṛptaḥ .
ko na pratyetavyo brūte yaścānṛtaṁ śaśvat ..46..
कुत्रानृतेऽप्यपापां यच्चोक्तं धर्मरक्षार्थं ।
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानां ॥ ४७॥
kutrānṛte'pyapāpāṁ yaccoktaṁ dharmarakṣārthaṁ .
ko dharmo'bhimato yaḥ śiṣṭānāṁ nijakulīnānāṁ ..47..
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः ।
दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ॥ ४८॥
sādhubalaṁ kiṁ daivaṁ kaḥ sādhuḥ sarvadā tuṣṭaḥ .
daivaṁ kiṁ yatsukṛtaṁ kaḥ sukṛtī ślāghyate ca yaḥ sadbhiḥ ..48..
गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते ।
को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणां ॥ ४९॥
gṛhamedhinaśca mitraṁ kiṁ bhāryā ko gṛhī ca yo yajate .
ko yajño yaḥ śrutyā vihitaḥ śreyaskaro nṛṇāṁ ..49..
कस्य क्रिया हि सफला यः पुनराचारवां शिष्टः ।
कः शिष्टो यो वेदप्रमाणवां को हतः क्रियाभ्रष्टः ॥ ५०॥
kasya kriyā hi saphalā yaḥ punarācāravāṁ śiṣṭaḥ .
kaḥ śiṣṭo yo vedapramāṇavāṁ ko hataḥ kriyābhraṣṭaḥ ..50..
को धन्यः संन्यासी को मान्यः पण्डितः साधुः ।
कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥ ५१॥
ko dhanyaḥ saṁnyāsī ko mānyaḥ paṇḍitaḥ sādhuḥ .
kaḥ sevyo yo dātā ko dātā yo'rthitṛptimātanute ..51..
किं भाग्यं देहवतामारोग्यं कः फली कृषिकृत् ।
कस्य न पापं जपतः कः पूर्णो यः प्रजावां स्यात् ॥ ५२॥
kiṁ bhāgyaṁ dehavatāmārogyaṁ kaḥ phalī kṛṣikṛt .
kasya na pāpaṁ japataḥ kaḥ pūrṇo yaḥ prajāvāṁ syāt ..52..
किं दुष्करं नराणां यन्मनसो निग्रहः सततं ।
को ब्रह्मचर्यवां स्यात्यश्चास्खलितोर्ध्वरेतस्कः ॥ ५३॥
kiṁ duṣkaraṁ narāṇāṁ yanmanaso nigrahaḥ satataṁ .
ko brahmacaryavāṁ syātyaścāskhalitordhvaretaskaḥ ..53..
का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता ।
सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥ ५४॥
kā ca paradevatoktā cicchaktiḥ ko jagatbhartā .
sūryaḥ sarveṣāṁ ko jīvanahetuḥ sa parjanyaḥ ..54..
कः शुरो यो भीतत्राता त्राता च कः सद्गुरुः ।
को हि जगद्गुरुरुक्तः शंभुः ज्ञानं कुतः शिवादेव ॥ ५५॥
kaḥ śuro yo bhītatrātā trātā ca kaḥ sadguruḥ .
ko hi jagadgururuktaḥ śaṁbhuḥ jñānaṁ kutaḥ śivādeva ..55..
मुक्तिं लभेत कस्मान्मुकुन्दभक्तेः मुकुन्दः कः ।
यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६॥
muktiṁ labheta kasmānmukundabhakteḥ mukundaḥ kaḥ .
yastārayedavidyāṁ kā cāvidyā yadātmano'sphūrtiḥ ..56..
कस्य न शोको यः स्याद्क्रोधः किं सुखं तुष्टिः ।
को राजा रञ्चनकृत्कश्च श्वा नीचसेवको यः स्यात् ॥ ५७॥
kasya na śoko yaḥ syādkrodhaḥ kiṁ sukhaṁ tuṣṭiḥ .
ko rājā rañcanakṛtkaśca śvā nīcasevako yaḥ syāt ..57..
को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयं ।
कः स्वप्ननिभो जाग्रद्व्यवहारः सत्यमपि च किं ब्रह्म ॥ ५८॥
ko māyī parameśaḥ ka indrajālāyate prapañco'yaṁ .
kaḥ svapnanibho jāgradvyavahāraḥ satyamapi ca kiṁ brahma ..58..
किं मिथ्या यद्विद्यानाश्यं तुच्छं तु शशविषाणादि ।
का चानिर्वाच्या माया किं कल्पितं द्वैतं ॥ ५९॥
kiṁ mithyā yadvidyānāśyaṁ tucchaṁ tu śaśaviṣāṇādi .
kā cānirvācyā māyā kiṁ kalpitaṁ dvaitaṁ ..59..
किं पारमार्थिकं स्यादद्वैतं चाज्ञता कुतोऽनादिः ।
वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ॥ ६०॥
kiṁ pāramārthikaṁ syādadvaitaṁ cājñatā kuto'nādiḥ .
vapuṣaśca poṣakaṁ kiṁ prārabdhaṁ cānnadāyi kiṁ cāyuḥ ..60..
को ब्रह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः ।
गायत्र्यामादित्ये चाग्नौ शंभ च किं नु तत्तत्त्वं ॥ ६१॥
ko brahmaṇairupāsyo gāyatryarkāgnigocaraḥ śaṁbhuḥ .
gāyatryāmāditye cāgnau śaṁbha ca kiṁ nu tattattvaṁ ..61..
प्रात्यक्षदेवता का माता पूज्यो गुरुश्च कः तातः ।
कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥ ६२॥
prātyakṣadevatā kā mātā pūjyo guruśca kaḥ tātaḥ .
kaḥ sarvadevatātmā vidyākarmānvito vipraḥ ..62..
कश्च कुलक्षयहेतुः सन्तापः सज्जनेषु योऽकारि ।
केषाममोघ वचनं ये च पुनः सत्यमौनशमशीलाः ॥ ६३॥
kaśca kulakṣayahetuḥ santāpaḥ sajjaneṣu yo'kāri .
keṣāmamogha vacanaṁ ye ca punaḥ satyamaunaśamaśīlāḥ ..63..
किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् ।
कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ॥ ६४॥
kiṁ janma viṣayasaṅgaḥ kimuttaraṁ janma putraḥ syāt .
ko'parihāryo mṛtyuḥ kutra padaṁ vinyasecca dṛkpūte ..64..
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः ।
कश्च भगवान्महेशः शञ्करनारायणात्मैकः ॥ ६५॥
pātraṁ kimannadāne kṣudhitaṁ ko'rcyo hi bhagavadavatāraḥ .
kaśca bhagavānmaheśaḥ śañkaranārāyaṇātmaikaḥ ..65..
फलमपि भगवद्भक्तेः किं तल्लोकस्वरुपसाक्षात्त्वं ।
मोक्षश्च को ह्यविद्यास्तमयः कः सर्ववेदभूः अथ च ॐ ॥ ६६॥
phalamapi bhagavadbhakteḥ kiṁ tallokasvarupasākṣāttvaṁ .
mokṣaśca ko hyavidyāstamayaḥ kaḥ sarvavedabhūḥ atha ca oṁ ..66..
इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषां ।
ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥ ६७॥
ityeṣā kaṇṭhasthā praśnottararatnamālikā yeṣāṁ .
te muktābharaṇā iva vimalāścābhānti satsamājeṣu ..67..
॥ इति श्रीमद् शङ्कराचार्यविरचिता प्रश्नोत्तररत्नमालिका समाप्ता ॥
..iti śrīmad śaṅkarācāryaviracitā praśnottararatnamālikā samāptā ..

Авторское право[править | править код]

® Данная статья была написана специально для проекта «Вики.Шайвам.орг» и её размещение на иных ресурсах без ссылки сюда является нарушением авторских прав владельцев проекта «Вики.Шайвам.орг».

Примечания[править | править код]