Прашноттара-ратна-малика: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
(Новая страница: «[[Файл:Прашноттара-ратна-малика.jpg|300px|thumb|<center>Издание «Прашноттара-ратна-малики» на англий...»)
 
Строка 3: Строка 3:


== Прашноттара-ратна-малика ==
== Прашноттара-ратна-малика ==
कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् ।<br />अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १॥<br />
कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् । <br />
kaḥ khalu nālaṅkriyate dṛṣṭādṛṣṭārthasādhanapaṭīyān .<br />
अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १॥ <br />
amuyā kaṇṭhasthitayā praśnottararatnamālikayā ..1..
kaḥ khalu nālaṅkriyate dṛṣṭādṛṣṭārthasādhanapaṭīyān . <br />
भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं ।<br />
amuyā kaṇṭhasthitayā praśnottararatnamālikayā ..1.. <br />
को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ॥ २॥<br />
भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं । <br />
bhagavan kimupādeyaṁ guruvacanaṁ heyamapi kimakāryaṁ .<br />
को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ॥ २॥ <br />
ko guruḥ adhigatatattvaḥ śiṣyahitāyodyataḥ satataṁ ..2..
bhagavan kimupādeyaṁ guruvacanaṁ heyamapi kimakāryaṁ . <br />
त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः ।<br />
ko guruḥ adhigatatattvaḥ śiṣyahitāyodyataḥ satataṁ ..2.. <br />
किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ॥ ३॥<br />
त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः । <br />
tvaritaṁ kiṁ kartavyaṁ viduṣāṁ saṁsārasantaticchedaḥ .<br />
किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ॥ ३॥ <br />
kiṁ mokṣatarorbījaṁ samyakjñānaṁ kriyāsiddhaṁ ..3..
tvaritaṁ kiṁ kartavyaṁ viduṣāṁ saṁsārasantaticchedaḥ . <br />
कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं ।<br />
kiṁ mokṣatarorbījaṁ samyakjñānaṁ kriyāsiddhaṁ ..3.. <br />
कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४॥<br />
कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं । <br />
kaḥ pathyataro dharmaḥ kaḥ śuciriha yasya mānasaṁ śuddhaṁ .<br />
कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४॥ <br />
kaḥ paṇḍito vivekī kiṁ viṣamavadhīraṇā guruṣu ..4..
kaḥ pathyataro dharmaḥ kaḥ śuciriha yasya mānasaṁ śuddhaṁ . <br />
किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव ।<br />
kaḥ paṇḍito vivekī kiṁ viṣamavadhīraṇā guruṣu ..4.. <br />
किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥ ५॥<br />
किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । <br />
kiṁ saṁsāre sāraṁ bahuśo'pi vicintyamānamidameva .<br />
किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥ ५॥ <br />
kiṁ manujeṣviṣṭatamaṁ svaparahitāyodyataṁ janma ..5..
kiṁ saṁsāre sāraṁ bahuśo'pi vicintyamānamidameva . <br />
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः ।<br />
kiṁ manujeṣviṣṭatamaṁ svaparahitāyodyataṁ janma ..5.. <br />
का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६॥<br />
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । <br />
madireva mohajanakaḥ kaḥ snehaḥ ke ca dasyavo viṣayāḥ .<br />
का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६॥ <br />
kā bhavavalli tṛṣṇā ko vairī yastvanudyogaḥ ..6..
madireva mohajanakaḥ kaḥ snehaḥ ke ca dasyavo viṣayāḥ . <br />
कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी ।<br />
kā bhavavalli tṛṣṇā ko vairī yastvanudyogaḥ ..6.. <br />
कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ॥ ७॥<br />
कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी । <br />
kasmādbhayamiha maraṇādandhādiha ko viśiṣyate rāgī .<br />
कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ॥ ७॥ <br />
kaḥ śūro yo lalanālocanabāṇairna ca vyadhitaḥ ..7..
kasmādbhayamiha maraṇādandhādiha ko viśiṣyate rāgī . <br />
पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः ।<br />
kaḥ śūro yo lalanālocanabāṇairna ca vyadhitaḥ ..7.. <br />
किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ८॥<br />
पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः । <br />
pāntuṁ karṇāñjalibhiḥ kimamṛtamiha yujyate sadupadeśaḥ .<br />
किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ८॥ <br />
kiṁ gurutāyā mūlaṁ yadetadaprārthanaṁ nāma ..8..
pāntuṁ karṇāñjalibhiḥ kimamṛtamiha yujyate sadupadeśaḥ . <br />
किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन ।<br />
kiṁ gurutāyā mūlaṁ yadetadaprārthanaṁ nāma ..8.. <br />
किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ॥ ९॥<br />
किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । <br />
kiṁ gahanaṁ strīcaritaṁ kaścaturo yo na khaṇḍitastena .<br />
किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ॥ ९॥ <br />
kiṁ duḥkhaṁ asantoṣaḥ kiṁ lāghavamadhamato yācñā ..9..
kiṁ gahanaṁ strīcaritaṁ kaścaturo yo na khaṇḍitastena . <br />
किं  जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः ।<br />
kiṁ duḥkhaṁ asantoṣaḥ kiṁ lāghavamadhamato yācñā ..9.. <br />
को जागर्ति विवेकी को निद्रा मूढता जन्तोः ॥ १०॥<br />
किं  जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः । <br />
kiṁ  jīvitamanavadyaṁ kiṁ jāḍyaṁ pāṭhato'pyanabhyāsaḥ .<br />
को जागर्ति विवेकी को निद्रा मूढता जन्तोः ॥ १०॥ <br />
ko jāgarti vivekī ko nidrā mūḍhatā jantoḥ ..10..
kiṁ  jīvitamanavadyaṁ kiṁ jāḍyaṁ pāṭhato'pyanabhyāsaḥ . <br />
नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः ।<br />
ko jāgarti vivekī ko nidrā mūḍhatā jantoḥ ..10.. <br />
कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११॥<br />
नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः । <br />
nalinīdalagatajalavattaralaṁ kiṁ yauvanaṁ dhanaṁ cāyuḥ .<br />
कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११॥ <br />
kathaya punaḥ ke śaśinaḥ kiraṇasamāḥ sajjanā eva ..11..
nalinīdalagatajalavattaralaṁ kiṁ yauvanaṁ dhanaṁ cāyuḥ . <br />
को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या ।<br />
kathaya punaḥ ke śaśinaḥ kiraṇasamāḥ sajjanā eva ..11.. <br />
किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२॥<br />
को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । <br />
ko narakaḥ paravaśatā kiṁ saukhyaṁ sarvasaṅgaviratiryā .<br />
किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२॥ <br />
kiṁ satyaṁ bhūtahitaṁ priyaṁ ca kiṁ prāṇināmasavaḥ ..12..
ko narakaḥ paravaśatā kiṁ saukhyaṁ sarvasaṅgaviratiryā . <br />
कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री ।<br />
kiṁ satyaṁ bhūtahitaṁ priyaṁ ca kiṁ prāṇināmasavaḥ ..12.. <br />
सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ॥ १३॥<br />
कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री । <br />
ko'narthaphalo mānaḥ kā sukhadā sādhujanamaitrī .<br />
सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ॥ १३॥ <br />
sarvavyasanavināśe ko dakṣaḥ sarvathā tyāgī ..13..
ko'narthaphalo mānaḥ kā sukhadā sādhujanamaitrī . <br />
किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं ।<br />
sarvavyasanavināśe ko dakṣaḥ sarvathā tyāgī ..13.. <br />
आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ॥ १४॥<br />
किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं । <br />
kiṁ maraṇaṁ mūrkhatvaṁ kiṁ cānarghaṁ yadavasare dattaṁ .<br />
आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ॥ १४॥ <br />
āmaraṇāt kiṁ śalyaṁ pracchannaṁ yatkṛtaṁ pāpaṁ ..14..
kiṁ maraṇaṁ mūrkhatvaṁ kiṁ cānarghaṁ yadavasare dattaṁ . <br />
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने ।<br />
āmaraṇāt kiṁ śalyaṁ pracchannaṁ yatkṛtaṁ pāpaṁ ..14.. <br />
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ १५॥<br />
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने । <br />
kutra vidheyo yatno vidyābhyāse sadauṣadhe dāne .<br />
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ १५॥ <br />
avadhīraṇā kva kāryā khalaparayoṣitparadhaneṣu ..15..
kutra vidheyo yatno vidyābhyāse sadauṣadhe dāne . <br />
काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा ।<br />
avadhīraṇā kva kāryā khalaparayoṣitparadhaneṣu ..15.. <br />
का प्रेयसी विधेया करणा दीनेषु सज्जने मैत्री ॥ १६॥<br />
काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा । <br />
kāharniśamanucintyā saṁsārāsāratā na tu pramadā .<br />
का प्रेयसी विधेया करणा दीनेषु सज्जने मैत्री ॥ १६॥ <br />
kā preyasī vidheyā karaṇā dīneṣu sajjane maitrī ..16..
kāharniśamanucintyā saṁsārāsāratā na tu pramadā . <br />
कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुं ।<br />
kā preyasī vidheyā karaṇā dīneṣu sajjane maitrī ..16.. <br />
मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ॥ १७॥<br />
कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुं । <br />
kaṇṭhagatairapyasubhiḥ kasya hyātmā na śakyate jetuṁ .<br />
मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ॥ १७॥ <br />
mūrkhasya śaṅkitasya ca viṣādino vā kṛtaghnasya ..17..
kaṇṭhagatairapyasubhiḥ kasya hyātmā na śakyate jetuṁ . <br />
कः साधुः सदवृत्तः कमधममाचक्षते त्वसद्वृत्तं ।<br />
mūrkhasya śaṅkitasya ca viṣādino vā kṛtaghnasya ..17.. <br />
केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ १८॥<br />
कः साधुः सदवृत्तः कमधममाचक्षते त्वसद्वृत्तं । <br />
kaḥ sādhuḥ sadavṛttaḥ kamadhamamācakṣate tvasadvṛttaṁ .<br />
केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ १८॥ <br />
kena jitaṁ jagadetatsatyatitikṣāvatā puṁsā ..18..
kaḥ sādhuḥ sadavṛttaḥ kamadhamamācakṣate tvasadvṛttaṁ . <br />
कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय ।<br />
kena jitaṁ jagadetatsatyatitikṣāvatā puṁsā ..18.. <br />
कस्मादुद्वेगः स्यात्संसारारण्यतः सुधियः ॥ १९॥<br />
कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय । <br />
kasmai namāṁsi devāḥ kurvanti dayāpradhānāya .<br />
कस्मादुद्वेगः स्यात्संसारारण्यतः सुधियः ॥ १९॥ <br />
kasmādudvegaḥ syātsaṁsārāraṇyataḥ sudhiyaḥ ..19..
kasmai namāṁsi devāḥ kurvanti dayāpradhānāya . <br />
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।<br />
kasmādudvegaḥ syātsaṁsārāraṇyataḥ sudhiyaḥ ..19.. <br />
क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥ २०॥<br />
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । <br />
kasya vaśe prāṇigaṇaḥ satyapriyabhāṣiṇo vinītasya .<br />
क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥ २०॥ <br />
kva sthātavyaṁ nyāyye pathi dṛṣṭādṛṣṭalābhāḍhye ..20..
kasya vaśe prāṇigaṇaḥ satyapriyabhāṣiṇo vinītasya . <br />
कोऽन्धो योऽकर्यरतः को बधिरो यो हितानि न शृणोति ।<br />
kva sthātavyaṁ nyāyye pathi dṛṣṭādṛṣṭalābhāḍhye ..20.. <br />
को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ २१॥<br />
कोऽन्धो योऽकर्यरतः को बधिरो यो हितानि न शृणोति । <br />
ko'ndho yo'karyarataḥ ko badhiro yo hitāni na śṛṇoti .<br />
को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ २१॥ <br />
ko mūko yaḥ kāle priyāṇi vaktuṁ na jānāti ..21..
ko'ndho yo'karyarataḥ ko badhiro yo hitāni na śṛṇoti . <br />
किं दानमनाकाङ्क्षं किं मित्रं यो निवारयति पापात् ।<br />
ko mūko yaḥ kāle priyāṇi vaktuṁ na jānāti ..21.. <br />
कोऽलङ्कारः शीलं किं वाचां मण्डनं सत्यं ॥ २२॥<br />
किं दानमनाकाङ्क्षं किं मित्रं यो निवारयति पापात् । <br />
kiṁ dānamanākāṅkṣaṁ kiṁ mitraṁ yo nivārayati pāpāt .<br />
कोऽलङ्कारः शीलं किं वाचां मण्डनं सत्यं ॥ २२॥ <br />
ko'laṅkāraḥ śīlaṁ kiṁ vācāṁ maṇḍanaṁ satyaṁ ..22..
kiṁ dānamanākāṅkṣaṁ kiṁ mitraṁ yo nivārayati pāpāt . <br />
विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च ।<br />
ko'laṅkāraḥ śīlaṁ kiṁ vācāṁ maṇḍanaṁ satyaṁ ..22.. <br />
कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ॥ २३॥<br />
विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च । <br />
vidyudvilasitacapalaṁ kiṁ durjanasaṅgatiryuvatayaśca .<br />
कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ॥ २३॥ <br />
kulaśīlaniṣprakampāḥ ke kalikāle'pi sajjanā eva ..23..
vidyudvilasitacapalaṁ kiṁ durjanasaṅgatiryuvatayaśca . <br />
चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रं ।<br />
kulaśīlaniṣprakampāḥ ke kalikāle'pi sajjanā eva ..23.. <br />
किं तद्वदन्ति भूयो विधुततमसा विशेषेण ॥ २४॥<br />
चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रं । <br />
cintāmaṇiriva durlabhamiha kiṁ kathayāmi taccaturbhadraṁ .<br />
किं तद्वदन्ति भूयो विधुततमसा विशेषेण ॥ २४॥ <br />
kiṁ tadvadanti bhūyo vidhutatamasā viśeṣeṇa ..24..
cintāmaṇiriva durlabhamiha kiṁ kathayāmi taccaturbhadraṁ . <br />
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यं ।<br />
kiṁ tadvadanti bhūyo vidhutatamasā viśeṣeṇa ..24.. <br />
वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रं ॥ २५॥<br />
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यं । <br />
dānaṁ priyavāksahitaṁ jñānamagarvaṁ kṣamānvitaṁ śauryaṁ .<br />
वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रं ॥ २५॥ <br />
vittaṁ tyāgasametaṁ durlabhametaccaturbhadraṁ ..25..
dānaṁ priyavāksahitaṁ jñānamagarvaṁ kṣamānvitaṁ śauryaṁ . <br />
किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यं ।<br />
vittaṁ tyāgasametaṁ durlabhametaccaturbhadraṁ ..25.. <br />
कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६॥<br />
किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यं । <br />
kiṁ śocyaṁ kārpaṇyaṁ sati vibhave kiṁ praśastamaudāryaṁ .<br />
कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६॥ <br />
kaḥ pūjyo vidvadbhiḥ svabhāvataḥ sarvadā vinīto yaḥ ..26..
kiṁ śocyaṁ kārpaṇyaṁ sati vibhave kiṁ praśastamaudāryaṁ . <br />
कः कुलकमलदिनेशः सति गुणाविभवेऽपि यो नम्रः ।<br />
kaḥ pūjyo vidvadbhiḥ svabhāvataḥ sarvadā vinīto yaḥ ..26.. <br />
कस्य वशे जगदेतत्प्रियहितवचनस्यधर्मनिरतस्य ॥ २७॥<br />
कः कुलकमलदिनेशः सति गुणाविभवेऽपि यो नम्रः । <br />
kaḥ kulakamaladineśaḥ sati guṇāvibhave'pi yo namraḥ .<br />
कस्य वशे जगदेतत्प्रियहितवचनस्यधर्मनिरतस्य ॥ २७॥ <br />
kasya vaśe jagadetatpriyahitavacanasyadharmaniratasya ..27..
kaḥ kulakamaladineśaḥ sati guṇāvibhave'pi yo namraḥ . <br />
विद्वन्मनोहरा का सत्कविता बोधवनिता च ।<br />
kasya vaśe jagadetatpriyahitavacanasyadharmaniratasya ..27.. <br />
कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तं ॥ २८॥<br />
विद्वन्मनोहरा का सत्कविता बोधवनिता च । <br />
vidvanmanoharā kā satkavitā bodhavanitā ca .<br />
कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तं ॥ २८॥ <br />
kaṁ na spṛśati vipattiḥ pravṛddhavacanānuvartinaṁ dāntaṁ ..28..
vidvanmanoharā kā satkavitā bodhavanitā ca . <br />
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय ।<br />
kaṁ na spṛśati vipattiḥ pravṛddhavacanānuvartinaṁ dāntaṁ ..28.. <br />
त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यं ॥ २९॥<br />
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय । <br />
kasmai spṛhayati kamalā tvanalasacittāya nītivṛttāya .<br />
त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यं ॥ २९॥ <br />
tyajati ca kaṁ sahasā dvijagurusuranindākaraṁ ca sālasyaṁ ..29..
kasmai spṛhayati kamalā tvanalasacittāya nītivṛttāya . <br />
कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्यां ।<br />
tyajati ca kaṁ sahasā dvijagurusuranindākaraṁ ca sālasyaṁ ..29.. <br />
कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३०॥<br />
कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्यां । <br />
kutra vidheyo vāsaḥ sajjananikaṭe'thavā kāśyāṁ .<br />
कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३०॥ <br />
kaḥ parihāryo deśaḥ piśunayuto lubdhabhūpaśca ..30..
kutra vidheyo vāsaḥ sajjananikaṭe'thavā kāśyāṁ . <br />
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन ।<br />
kaḥ parihāryo deśaḥ piśunayuto lubdhabhūpaśca ..30.. <br />
इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ॥ ३१॥<br />
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन । <br />
kenāśocyaḥ puruṣaḥ praṇatakalatreṇa dhīravibhavena .<br />
इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ॥ ३१॥ <br />
iha bhuvane kaḥ śocyaḥ satyapi vibhave na yo dātā ..31..
kenāśocyaḥ puruṣaḥ praṇatakalatreṇa dhīravibhavena . <br />
किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा ।<br />
iha bhuvane kaḥ śocyaḥ satyapi vibhave na yo dātā ..31.. <br />
रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ॥ ३२॥<br />
किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा । <br />
kiṁ laghutāyā mūlaṁ prākṛtapuruṣeṣu yā yācñā .<br />
रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ॥ ३२॥ <br />
rāmādapi kaḥ śūraḥ smaraśaranihato na yaścalati ..32..
kiṁ laghutāyā mūlaṁ prākṛtapuruṣeṣu yā yācñā . <br />
किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः ।<br />
rāmādapi kaḥ śūraḥ smaraśaranihato na yaścalati ..32.. <br />
चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ॥ ३३॥<br />
किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः । <br />
kimaharniśamanucintyaṁ bhagavaccaraṇaṁ na saṁsāraḥ .<br />
चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ॥ ३३॥ <br />
cakṣuṣmanto'pyandhāḥ ke syuḥ ye nāstikā manujāḥ ..33..
kimaharniśamanucintyaṁ bhagavaccaraṇaṁ na saṁsāraḥ . <br />
कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थं ।<br />
cakṣuṣmanto'pyandhāḥ ke syuḥ ye nāstikā manujāḥ ..33.. <br />
किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ॥ ३४॥<br />
कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थं । <br />
kaḥ paṅguriha prathito vrajati ca yo vārddhake tīrthaṁ .<br />
किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ॥ ३४॥ <br />
kiṁ tīrthamapi ca mukhyaṁ cittamalaṁ yannivartayati ..34..
kaḥ paṅguriha prathito vrajati ca yo vārddhake tīrthaṁ . <br />
किं स्मर्त्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा ।<br />
kiṁ tīrthamapi ca mukhyaṁ cittamalaṁ yannivartayati ..34.. <br />
को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ॥ ३५॥<br />
किं स्मर्त्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा । <br />
kiṁ smarttavyaṁ puruṣaiḥ harināma sadā na yāvanī bhāṣā .<br />
को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ॥ ३५॥ <br />
ko hi na vācyaḥ sudhiyā paradoṣaścānṛtaṁ tadvat ..35..
kiṁ smarttavyaṁ puruṣaiḥ harināma sadā na yāvanī bhāṣā . <br />
किं संपाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यं ।<br />
ko hi na vācyaḥ sudhiyā paradoṣaścānṛtaṁ tadvat ..35.. <br />
कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ॥ ३६॥<br />
किं संपाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यं । <br />
kiṁ saṁpādyaṁ manujaiḥ vidyā vittaṁ balaṁ yaśaḥ puṇyaṁ .<br />
कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ॥ ३६॥ <br />
kaḥ sarvaguṇavināśī lobhaḥ śatruśca kaḥ kāmaḥ ..36..
kiṁ saṁpādyaṁ manujaiḥ vidyā vittaṁ balaṁ yaśaḥ puṇyaṁ . <br />
का च सभा परिहार्या हीना या वृद्धसचिवेन ।<br />
kaḥ sarvaguṇavināśī lobhaḥ śatruśca kaḥ kāmaḥ ..36.. <br />
इह कुत्रावहितः स्यान्मनुजः किल राजसेवायां ॥ ३७॥<br />
का च सभा परिहार्या हीना या वृद्धसचिवेन । <br />
kā ca sabhā parihāryā hīnā yā vṛddhasacivena .<br />
इह कुत्रावहितः स्यान्मनुजः किल राजसेवायां ॥ ३७॥ <br />
iha kutrāvahitaḥ syānmanujaḥ kila rājasevāyāṁ ..37..
kā ca sabhā parihāryā hīnā yā vṛddhasacivena . <br />
प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च ।<br />
iha kutrāvahitaḥ syānmanujaḥ kila rājasevāyāṁ ..37.. <br />
का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ॥ ३८॥<br />
प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च । <br />
prāṇādapi ko ramyaḥ kuladharmaḥ sādhusaṅgaśca .<br />
का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ॥ ३८॥ <br />
kā saṁrakṣyā kīrtiḥ pativratā naijabuddhiśca ..38..
prāṇādapi ko ramyaḥ kuladharmaḥ sādhusaṅgaśca . <br />
का कल्पलता लोके सच्छिष्यायार्पिता विद्या ।<br />
kā saṁrakṣyā kīrtiḥ pativratā naijabuddhiśca ..38.. <br />
कोऽक्षयवटवृक्षः स्यात्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९॥<br />
का कल्पलता लोके सच्छिष्यायार्पिता विद्या । <br />
kā kalpalatā loke sacchiṣyāyārpitā vidyā .<br />
कोऽक्षयवटवृक्षः स्यात्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९॥ <br />
ko'kṣayavaṭavṛkṣaḥ syātvidhivatsatpātradattadānaṁ yat ..39..
kā kalpalatā loke sacchiṣyāyārpitā vidyā . <br />
किं शस्त्रं सर्वेषां युक्तिः माता च का धेनुः ।<br />
ko'kṣayavaṭavṛkṣaḥ syātvidhivatsatpātradattadānaṁ yat ..39.. <br />
किं नु बलं यद्धैर्यं को मृत्युः यदवधानरहितत्वं ॥ ४०॥<br />
किं शस्त्रं सर्वेषां युक्तिः माता च का धेनुः । <br />
kiṁ śastraṁ sarveṣāṁ yuktiḥ mātā ca kā dhenuḥ .<br />
किं नु बलं यद्धैर्यं को मृत्युः यदवधानरहितत्वं ॥ ४०॥ <br />
kiṁ nu balaṁ yaddhairyaṁ ko mṛtyuḥ yadavadhānarahitatvaṁ ..40..
kiṁ śastraṁ sarveṣāṁ yuktiḥ mātā ca kā dhenuḥ . <br />
कुत्र विषं दुष्टजने किमिहाशौचं भवेतृणं नृणां ।<br />
kiṁ nu balaṁ yaddhairyaṁ ko mṛtyuḥ yadavadhānarahitatvaṁ ..40.. <br />
किमभयमिह वैराम्यं भयमपि किं वित्तमेव सर्वेषां ॥ ४१॥<br />
कुत्र विषं दुष्टजने किमिहाशौचं भवेतृणं नृणां । <br />
kutra viṣaṁ duṣṭajane kimihāśaucaṁ bhavetṛṇaṁ nṛṇāṁ .<br />
किमभयमिह वैराम्यं भयमपि किं वित्तमेव सर्वेषां ॥ ४१॥ <br />
kimabhayamiha vairāmyaṁ bhayamapi kiṁ vittameva sarveṣāṁ ..41..
kutra viṣaṁ duṣṭajane kimihāśaucaṁ bhavetṛṇaṁ nṛṇāṁ . <br />
का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा ।<br />
kimabhayamiha vairāmyaṁ bhayamapi kiṁ vittameva sarveṣāṁ ..41.. <br />
को हि भगवत्प्रियः स्यात्योऽन्यं नोद्वेजयेदनुद्विग्नः ॥ ४२॥<br />
का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा । <br />
kā durlabhā narāṇāṁ haribhaktiḥ pātakaṁ ca kiṁ hiṁsā .<br />
को हि भगवत्प्रियः स्यात्योऽन्यं नोद्वेजयेदनुद्विग्नः ॥ ४२॥ <br />
ko hi bhagavatpriyaḥ syātyo'nyaṁ nodvejayedanudvignaḥ ..42..
kā durlabhā narāṇāṁ haribhaktiḥ pātakaṁ ca kiṁ hiṁsā . <br />
कस्मात् सिद्धिः तपसः बुद्धिः क्व नु भूसुरे कुतो बुद्धिः ।<br />
ko hi bhagavatpriyaḥ syātyo'nyaṁ nodvejayedanudvignaḥ ..42.. <br />
वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ॥ ४३॥<br />
कस्मात् सिद्धिः तपसः बुद्धिः क्व नु भूसुरे कुतो बुद्धिः । <br />
kasmāt siddhiḥ tapasaḥ buddhiḥ kva nu bhūsure kuto buddhiḥ .<br />
वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ॥ ४३॥ <br />
vṛddhopasevayā ke vṛddhā ye dharmatattvajñāḥ ..43..
kasmāt siddhiḥ tapasaḥ buddhiḥ kva nu bhūsure kuto buddhiḥ . <br />
संभावितस्य मरणादधिकं किं दुर्यशो भवति ।<br />
vṛddhopasevayā ke vṛddhā ye dharmatattvajñāḥ ..43.. <br />
लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्चेष्टं ॥ ४४॥<br />
संभावितस्य मरणादधिकं किं दुर्यशो भवति । <br />
saṁbhāvitasya maraṇādadhikaṁ kiṁ duryaśo bhavati .<br />
लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्चेष्टं ॥ ४४॥ <br />
loke sukhī bhavetko dhanavāndhanamapi ca kiṁ yataśceṣṭaṁ ..44..
saṁbhāvitasya maraṇādadhikaṁ kiṁ duryaśo bhavati . <br />
सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् ।<br />
loke sukhī bhavetko dhanavāndhanamapi ca kiṁ yataśceṣṭaṁ ..44.. <br />
कस्यैश्वर्यं यः किल शङ्करमाराधयेद्भक्त्या ॥ ४५॥<br />
सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् । <br />
sarvasukhānāṁ bījaṁ kiṁ puṇyaṁ duḥkhamapi kutaḥ pāpāt .<br />
कस्यैश्वर्यं यः किल शङ्करमाराधयेद्भक्त्या ॥ ४५॥ <br />
kasyaiśvaryaṁ yaḥ kila śaṅkaramārādhayedbhaktyā ..45..
sarvasukhānāṁ bījaṁ kiṁ puṇyaṁ duḥkhamapi kutaḥ pāpāt . <br />
को वर्द्धते विनीतः को वा हीयेत यो दृप्तः ।<br />
kasyaiśvaryaṁ yaḥ kila śaṅkaramārādhayedbhaktyā ..45.. <br />
को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥ ४६॥<br />
को वर्द्धते विनीतः को वा हीयेत यो दृप्तः । <br />
ko varddhate vinītaḥ ko vā hīyeta yo dṛptaḥ .<br />
को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥ ४६॥ <br />
ko na pratyetavyo brūte yaścānṛtaṁ śaśvat ..46..
ko varddhate vinītaḥ ko vā hīyeta yo dṛptaḥ . <br />
कुत्रानृतेऽप्यपापां यच्चोक्तं धर्मरक्षार्थं ।<br />
ko na pratyetavyo brūte yaścānṛtaṁ śaśvat ..46.. <br />
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानां ॥ ४७॥<br />
कुत्रानृतेऽप्यपापां यच्चोक्तं धर्मरक्षार्थं । <br />
kutrānṛte'pyapāpāṁ yaccoktaṁ dharmarakṣārthaṁ .<br />
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानां ॥ ४७॥ <br />
ko dharmo'bhimato yaḥ śiṣṭānāṁ nijakulīnānāṁ ..47..
kutrānṛte'pyapāpāṁ yaccoktaṁ dharmarakṣārthaṁ . <br />
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः ।<br />
ko dharmo'bhimato yaḥ śiṣṭānāṁ nijakulīnānāṁ ..47.. <br />
दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ॥ ४८॥<br />
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः । <br />
sādhubalaṁ kiṁ daivaṁ kaḥ sādhuḥ sarvadā tuṣṭaḥ .<br />
दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ॥ ४८॥ <br />
daivaṁ kiṁ yatsukṛtaṁ kaḥ sukṛtī ślāghyate ca yaḥ sadbhiḥ ..48..
sādhubalaṁ kiṁ daivaṁ kaḥ sādhuḥ sarvadā tuṣṭaḥ . <br />
गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते ।<br />
daivaṁ kiṁ yatsukṛtaṁ kaḥ sukṛtī ślāghyate ca yaḥ sadbhiḥ ..48.. <br />
को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणां ॥ ४९॥<br />
गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते । <br />
gṛhamedhinaśca mitraṁ kiṁ bhāryā ko gṛhī ca yo yajate .<br />
को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणां ॥ ४९॥ <br />
ko yajño yaḥ śrutyā vihitaḥ śreyaskaro nṛṇāṁ ..49..
gṛhamedhinaśca mitraṁ kiṁ bhāryā ko gṛhī ca yo yajate . <br />
कस्य क्रिया हि सफला यः पुनराचारवां शिष्टः ।<br />
ko yajño yaḥ śrutyā vihitaḥ śreyaskaro nṛṇāṁ ..49.. <br />
कः शिष्टो यो वेदप्रमाणवां को हतः क्रियाभ्रष्टः ॥ ५०॥<br />
कस्य क्रिया हि सफला यः पुनराचारवां शिष्टः । <br />
kasya kriyā hi saphalā yaḥ punarācāravāṁ śiṣṭaḥ .<br />
कः शिष्टो यो वेदप्रमाणवां को हतः क्रियाभ्रष्टः ॥ ५०॥ <br />
kaḥ śiṣṭo yo vedapramāṇavāṁ ko hataḥ kriyābhraṣṭaḥ ..50..
kasya kriyā hi saphalā yaḥ punarācāravāṁ śiṣṭaḥ . <br />
को धन्यः संन्यासी को मान्यः पण्डितः साधुः ।<br />
kaḥ śiṣṭo yo vedapramāṇavāṁ ko hataḥ kriyābhraṣṭaḥ ..50.. <br />
कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥ ५१॥<br />
को धन्यः संन्यासी को मान्यः पण्डितः साधुः । <br />
ko dhanyaḥ saṁnyāsī ko mānyaḥ paṇḍitaḥ sādhuḥ .<br />
कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥ ५१॥ <br />
kaḥ sevyo yo dātā ko dātā yo'rthitṛptimātanute ..51..
ko dhanyaḥ saṁnyāsī ko mānyaḥ paṇḍitaḥ sādhuḥ . <br />
किं भाग्यं देहवतामारोग्यं कः फली कृषिकृत् ।<br />
kaḥ sevyo yo dātā ko dātā yo'rthitṛptimātanute ..51.. <br />
कस्य न पापं जपतः कः पूर्णो यः प्रजावां स्यात् ॥ ५२॥<br />
किं भाग्यं देहवतामारोग्यं कः फली कृषिकृत् । <br />
kiṁ bhāgyaṁ dehavatāmārogyaṁ kaḥ phalī kṛṣikṛt .<br />
कस्य न पापं जपतः कः पूर्णो यः प्रजावां स्यात् ॥ ५२॥ <br />
kasya na pāpaṁ japataḥ kaḥ pūrṇo yaḥ prajāvāṁ syāt ..52..
kiṁ bhāgyaṁ dehavatāmārogyaṁ kaḥ phalī kṛṣikṛt . <br />
किं दुष्करं नराणां यन्मनसो निग्रहः सततं ।<br />
kasya na pāpaṁ japataḥ kaḥ pūrṇo yaḥ prajāvāṁ syāt ..52.. <br />
को ब्रह्मचर्यवां स्यात्यश्चास्खलितोर्ध्वरेतस्कः ॥ ५३॥<br />
किं दुष्करं नराणां यन्मनसो निग्रहः सततं । <br />
kiṁ duṣkaraṁ narāṇāṁ yanmanaso nigrahaḥ satataṁ .<br />
को ब्रह्मचर्यवां स्यात्यश्चास्खलितोर्ध्वरेतस्कः ॥ ५३॥ <br />
ko brahmacaryavāṁ syātyaścāskhalitordhvaretaskaḥ ..53..
kiṁ duṣkaraṁ narāṇāṁ yanmanaso nigrahaḥ satataṁ . <br />
का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता ।<br />
ko brahmacaryavāṁ syātyaścāskhalitordhvaretaskaḥ ..53.. <br />
सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥ ५४॥<br />
का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता । <br />
kā ca paradevatoktā cicchaktiḥ ko jagatbhartā .<br />
सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥ ५४॥ <br />
sūryaḥ sarveṣāṁ ko jīvanahetuḥ sa parjanyaḥ ..54..
kā ca paradevatoktā cicchaktiḥ ko jagatbhartā . <br />
कः शुरो यो भीतत्राता त्राता च कः सद्गुरुः ।<br />
sūryaḥ sarveṣāṁ ko jīvanahetuḥ sa parjanyaḥ ..54.. <br />
को हि जगद्गुरुरुक्तः शंभुः ज्ञानं कुतः शिवादेव ॥ ५५॥<br />
कः शुरो यो भीतत्राता त्राता च कः सद्गुरुः । <br />
kaḥ śuro yo bhītatrātā trātā ca kaḥ sadguruḥ .<br />
को हि जगद्गुरुरुक्तः शंभुः ज्ञानं कुतः शिवादेव ॥ ५५॥ <br />
ko hi jagadgururuktaḥ śaṁbhuḥ jñānaṁ kutaḥ śivādeva ..55..
kaḥ śuro yo bhītatrātā trātā ca kaḥ sadguruḥ . <br />
मुक्तिं लभेत कस्मान्मुकुन्दभक्तेः मुकुन्दः कः ।<br />
ko hi jagadgururuktaḥ śaṁbhuḥ jñānaṁ kutaḥ śivādeva ..55.. <br />
यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६॥<br />
मुक्तिं लभेत कस्मान्मुकुन्दभक्तेः मुकुन्दः कः । <br />
muktiṁ labheta kasmānmukundabhakteḥ mukundaḥ kaḥ .<br />
यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६॥ <br />
yastārayedavidyāṁ kā cāvidyā yadātmano'sphūrtiḥ ..56..
muktiṁ labheta kasmānmukundabhakteḥ mukundaḥ kaḥ . <br />
कस्य न शोको यः स्याद्क्रोधः किं सुखं तुष्टिः ।<br />
yastārayedavidyāṁ kā cāvidyā yadātmano'sphūrtiḥ ..56.. <br />
को राजा रञ्चनकृत्कश्च श्वा नीचसेवको यः स्यात् ॥ ५७॥<br />
कस्य न शोको यः स्याद्क्रोधः किं सुखं तुष्टिः । <br />
kasya na śoko yaḥ syādkrodhaḥ kiṁ sukhaṁ tuṣṭiḥ .<br />
को राजा रञ्चनकृत्कश्च श्वा नीचसेवको यः स्यात् ॥ ५७॥ <br />
ko rājā rañcanakṛtkaśca śvā nīcasevako yaḥ syāt ..57..
kasya na śoko yaḥ syādkrodhaḥ kiṁ sukhaṁ tuṣṭiḥ . <br />
को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयं ।<br />
ko rājā rañcanakṛtkaśca śvā nīcasevako yaḥ syāt ..57.. <br />
कः स्वप्ननिभो जाग्रद्व्यवहारः सत्यमपि च किं ब्रह्म ॥ ५८॥<br />
को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयं । <br />
ko māyī parameśaḥ ka indrajālāyate prapañco'yaṁ .<br />
कः स्वप्ननिभो जाग्रद्व्यवहारः सत्यमपि च किं ब्रह्म ॥ ५८॥ <br />
kaḥ svapnanibho jāgradvyavahāraḥ satyamapi ca kiṁ brahma ..58..
ko māyī parameśaḥ ka indrajālāyate prapañco'yaṁ . <br />
किं मिथ्या यद्विद्यानाश्यं तुच्छं तु शशविषाणादि ।<br />
kaḥ svapnanibho jāgradvyavahāraḥ satyamapi ca kiṁ brahma ..58.. <br />
का चानिर्वाच्या माया किं कल्पितं द्वैतं ॥ ५९॥<br />
किं मिथ्या यद्विद्यानाश्यं तुच्छं तु शशविषाणादि । <br />
kiṁ mithyā yadvidyānāśyaṁ tucchaṁ tu śaśaviṣāṇādi .<br />
का चानिर्वाच्या माया किं कल्पितं द्वैतं ॥ ५९॥ <br />
kā cānirvācyā māyā kiṁ kalpitaṁ dvaitaṁ ..59..
kiṁ mithyā yadvidyānāśyaṁ tucchaṁ tu śaśaviṣāṇādi . <br />
किं पारमार्थिकं स्यादद्वैतं चाज्ञता कुतोऽनादिः ।<br />
kā cānirvācyā māyā kiṁ kalpitaṁ dvaitaṁ ..59.. <br />
वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ॥ ६०॥<br />
किं पारमार्थिकं स्यादद्वैतं चाज्ञता कुतोऽनादिः । <br />
kiṁ pāramārthikaṁ syādadvaitaṁ cājñatā kuto'nādiḥ .<br />
वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ॥ ६०॥ <br />
vapuṣaśca poṣakaṁ kiṁ prārabdhaṁ cānnadāyi kiṁ cāyuḥ ..60..
kiṁ pāramārthikaṁ syādadvaitaṁ cājñatā kuto'nādiḥ . <br />
को ब्रह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः ।<br />
vapuṣaśca poṣakaṁ kiṁ prārabdhaṁ cānnadāyi kiṁ cāyuḥ ..60.. <br />
गायत्र्यामादित्ये चाग्नौ शंभ च किं नु तत्तत्त्वं ॥ ६१॥<br />
को ब्रह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः । <br />
ko brahmaṇairupāsyo gāyatryarkāgnigocaraḥ śaṁbhuḥ .<br />
गायत्र्यामादित्ये चाग्नौ शंभ च किं नु तत्तत्त्वं ॥ ६१॥ <br />
gāyatryāmāditye cāgnau śaṁbha ca kiṁ nu tattattvaṁ ..61..
ko brahmaṇairupāsyo gāyatryarkāgnigocaraḥ śaṁbhuḥ . <br />
प्रात्यक्षदेवता का माता पूज्यो गुरुश्च कः तातः ।<br />
gāyatryāmāditye cāgnau śaṁbha ca kiṁ nu tattattvaṁ ..61.. <br />
कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥ ६२॥<br />
प्रात्यक्षदेवता का माता पूज्यो गुरुश्च कः तातः । <br />
prātyakṣadevatā kā mātā pūjyo guruśca kaḥ tātaḥ .<br />
कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥ ६२॥ <br />
kaḥ sarvadevatātmā vidyākarmānvito vipraḥ ..62..
prātyakṣadevatā kā mātā pūjyo guruśca kaḥ tātaḥ . <br />
कश्च कुलक्षयहेतुः सन्तापः सज्जनेषु योऽकारि ।<br />
kaḥ sarvadevatātmā vidyākarmānvito vipraḥ ..62.. <br />
केषाममोघ वचनं ये च पुनः सत्यमौनशमशीलाः ॥ ६३॥<br />
कश्च कुलक्षयहेतुः सन्तापः सज्जनेषु योऽकारि । <br />
kaśca kulakṣayahetuḥ santāpaḥ sajjaneṣu yo'kāri .<br />
केषाममोघ वचनं ये च पुनः सत्यमौनशमशीलाः ॥ ६३॥ <br />
keṣāmamogha vacanaṁ ye ca punaḥ satyamaunaśamaśīlāḥ ..63..
kaśca kulakṣayahetuḥ santāpaḥ sajjaneṣu yo'kāri . <br />
किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् ।<br />
keṣāmamogha vacanaṁ ye ca punaḥ satyamaunaśamaśīlāḥ ..63.. <br />
कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ॥ ६४॥<br />
किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् । <br />
kiṁ janma viṣayasaṅgaḥ kimuttaraṁ janma putraḥ syāt .<br />
कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ॥ ६४॥ <br />
ko'parihāryo mṛtyuḥ kutra padaṁ vinyasecca dṛkpūte ..64..
kiṁ janma viṣayasaṅgaḥ kimuttaraṁ janma putraḥ syāt . <br />
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः ।<br />
ko'parihāryo mṛtyuḥ kutra padaṁ vinyasecca dṛkpūte ..64.. <br />
कश्च भगवान्महेशः शञ्करनारायणात्मैकः ॥ ६५॥<br />
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः । <br />
pātraṁ kimannadāne kṣudhitaṁ ko'rcyo hi bhagavadavatāraḥ .<br />
कश्च भगवान्महेशः शञ्करनारायणात्मैकः ॥ ६५॥ <br />
kaśca bhagavānmaheśaḥ śañkaranārāyaṇātmaikaḥ ..65..
pātraṁ kimannadāne kṣudhitaṁ ko'rcyo hi bhagavadavatāraḥ . <br />
फलमपि भगवद्भक्तेः किं तल्लोकस्वरुपसाक्षात्त्वं ।<br />
kaśca bhagavānmaheśaḥ śañkaranārāyaṇātmaikaḥ ..65.. <br />
मोक्षश्च को ह्यविद्यास्तमयः कः सर्ववेदभूः अथ च ॐ ॥ ६६॥<br />
फलमपि भगवद्भक्तेः किं तल्लोकस्वरुपसाक्षात्त्वं । <br />
phalamapi bhagavadbhakteḥ kiṁ tallokasvarupasākṣāttvaṁ .<br />
मोक्षश्च को ह्यविद्यास्तमयः कः सर्ववेदभूः अथ च ॐ ॥ ६६॥ <br />
mokṣaśca ko hyavidyāstamayaḥ kaḥ sarvavedabhūḥ atha ca oṁ ..66..
phalamapi bhagavadbhakteḥ kiṁ tallokasvarupasākṣāttvaṁ . <br />
इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषां ।<br />
mokṣaśca ko hyavidyāstamayaḥ kaḥ sarvavedabhūḥ atha ca oṁ ..66.. <br />
ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥ ६७॥<br />
इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषां । <br />
ityeṣā kaṇṭhasthā praśnottararatnamālikā yeṣāṁ .<br />
ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥ ६७॥ <br />
te muktābharaṇā iva vimalāścābhānti satsamājeṣu ..67..
ityeṣā kaṇṭhasthā praśnottararatnamālikā yeṣāṁ . <br />
॥ इति श्रीमद् शङ्कराचार्यविरचिता प्रश्नोत्तररत्नमालिका समाप्ता ॥<br />
te muktābharaṇā iva vimalāścābhānti satsamājeṣu ..67.. <br />
॥ इति श्रीमद् शङ्कराचार्यविरचिता प्रश्नोत्तररत्नमालिका समाप्ता ॥ <br />
..iti śrīmad śaṅkarācāryaviracitā praśnottararatnamālikā samāptā ..
..iti śrīmad śaṅkarācāryaviracitā praśnottararatnamālikā samāptā ..



Версия 21:29, 31 марта 2013

Издание «Прашноттара-ратна-малики» на английском языке.

Прашноттара-ратна-малика (санскр. प्रश्नोत्तररत्नमालिका, praśnottararatnamālikā IAST, «Жемчужное ожерелье вопросов и ответов») — небольшое произведение, состоящее из 67 стихов, приписываемое Шанкаре — исключение составляют только первый и последний стихи, считающимися принадлежащими перу его учеников. Эта работа, в форме вопросов и ответов, предоставляет краткие, лаконичные определения тех вечных ценностей, которые формируют основы Санатана-дхармы. Её изучение позволяет превзойти ограничения, накладываемые временем и пространством (сансарой). Из-за особой простоты языка текст очень легко запоминаем.

Прашноттара-ратна-малика

कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् ।
अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १॥
kaḥ khalu nālaṅkriyate dṛṣṭādṛṣṭārthasādhanapaṭīyān .
amuyā kaṇṭhasthitayā praśnottararatnamālikayā ..1..
भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं ।
को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ॥ २॥
bhagavan kimupādeyaṁ guruvacanaṁ heyamapi kimakāryaṁ .
ko guruḥ adhigatatattvaḥ śiṣyahitāyodyataḥ satataṁ ..2..
त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः ।
किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ॥ ३॥
tvaritaṁ kiṁ kartavyaṁ viduṣāṁ saṁsārasantaticchedaḥ .
kiṁ mokṣatarorbījaṁ samyakjñānaṁ kriyāsiddhaṁ ..3..
कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं ।
कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४॥
kaḥ pathyataro dharmaḥ kaḥ śuciriha yasya mānasaṁ śuddhaṁ .
kaḥ paṇḍito vivekī kiṁ viṣamavadhīraṇā guruṣu ..4..
किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव ।
किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥ ५॥
kiṁ saṁsāre sāraṁ bahuśo'pi vicintyamānamidameva .
kiṁ manujeṣviṣṭatamaṁ svaparahitāyodyataṁ janma ..5..
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः ।
का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६॥
madireva mohajanakaḥ kaḥ snehaḥ ke ca dasyavo viṣayāḥ .
kā bhavavalli tṛṣṇā ko vairī yastvanudyogaḥ ..6..
कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी ।
कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ॥ ७॥
kasmādbhayamiha maraṇādandhādiha ko viśiṣyate rāgī .
kaḥ śūro yo lalanālocanabāṇairna ca vyadhitaḥ ..7..
पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः ।
किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ८॥
pāntuṁ karṇāñjalibhiḥ kimamṛtamiha yujyate sadupadeśaḥ .
kiṁ gurutāyā mūlaṁ yadetadaprārthanaṁ nāma ..8..
किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन ।
किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ॥ ९॥
kiṁ gahanaṁ strīcaritaṁ kaścaturo yo na khaṇḍitastena .
kiṁ duḥkhaṁ asantoṣaḥ kiṁ lāghavamadhamato yācñā ..9..
किं जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः ।
को जागर्ति विवेकी को निद्रा मूढता जन्तोः ॥ १०॥
kiṁ jīvitamanavadyaṁ kiṁ jāḍyaṁ pāṭhato'pyanabhyāsaḥ .
ko jāgarti vivekī ko nidrā mūḍhatā jantoḥ ..10..
नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः ।
कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११॥
nalinīdalagatajalavattaralaṁ kiṁ yauvanaṁ dhanaṁ cāyuḥ .
kathaya punaḥ ke śaśinaḥ kiraṇasamāḥ sajjanā eva ..11..
को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या ।
किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२॥
ko narakaḥ paravaśatā kiṁ saukhyaṁ sarvasaṅgaviratiryā .
kiṁ satyaṁ bhūtahitaṁ priyaṁ ca kiṁ prāṇināmasavaḥ ..12..
कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री ।
सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ॥ १३॥
ko'narthaphalo mānaḥ kā sukhadā sādhujanamaitrī .
sarvavyasanavināśe ko dakṣaḥ sarvathā tyāgī ..13..
किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं ।
आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ॥ १४॥
kiṁ maraṇaṁ mūrkhatvaṁ kiṁ cānarghaṁ yadavasare dattaṁ .
āmaraṇāt kiṁ śalyaṁ pracchannaṁ yatkṛtaṁ pāpaṁ ..14..
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने ।
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ १५॥
kutra vidheyo yatno vidyābhyāse sadauṣadhe dāne .
avadhīraṇā kva kāryā khalaparayoṣitparadhaneṣu ..15..
काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा ।
का प्रेयसी विधेया करणा दीनेषु सज्जने मैत्री ॥ १६॥
kāharniśamanucintyā saṁsārāsāratā na tu pramadā .
kā preyasī vidheyā karaṇā dīneṣu sajjane maitrī ..16..
कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुं ।
मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ॥ १७॥
kaṇṭhagatairapyasubhiḥ kasya hyātmā na śakyate jetuṁ .
mūrkhasya śaṅkitasya ca viṣādino vā kṛtaghnasya ..17..
कः साधुः सदवृत्तः कमधममाचक्षते त्वसद्वृत्तं ।
केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ १८॥
kaḥ sādhuḥ sadavṛttaḥ kamadhamamācakṣate tvasadvṛttaṁ .
kena jitaṁ jagadetatsatyatitikṣāvatā puṁsā ..18..
कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय ।
कस्मादुद्वेगः स्यात्संसारारण्यतः सुधियः ॥ १९॥
kasmai namāṁsi devāḥ kurvanti dayāpradhānāya .
kasmādudvegaḥ syātsaṁsārāraṇyataḥ sudhiyaḥ ..19..
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥ २०॥
kasya vaśe prāṇigaṇaḥ satyapriyabhāṣiṇo vinītasya .
kva sthātavyaṁ nyāyye pathi dṛṣṭādṛṣṭalābhāḍhye ..20..
कोऽन्धो योऽकर्यरतः को बधिरो यो हितानि न शृणोति ।
को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ २१॥
ko'ndho yo'karyarataḥ ko badhiro yo hitāni na śṛṇoti .
ko mūko yaḥ kāle priyāṇi vaktuṁ na jānāti ..21..
किं दानमनाकाङ्क्षं किं मित्रं यो निवारयति पापात् ।
कोऽलङ्कारः शीलं किं वाचां मण्डनं सत्यं ॥ २२॥
kiṁ dānamanākāṅkṣaṁ kiṁ mitraṁ yo nivārayati pāpāt .
ko'laṅkāraḥ śīlaṁ kiṁ vācāṁ maṇḍanaṁ satyaṁ ..22..
विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च ।
कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ॥ २३॥
vidyudvilasitacapalaṁ kiṁ durjanasaṅgatiryuvatayaśca .
kulaśīlaniṣprakampāḥ ke kalikāle'pi sajjanā eva ..23..
चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रं ।
किं तद्वदन्ति भूयो विधुततमसा विशेषेण ॥ २४॥
cintāmaṇiriva durlabhamiha kiṁ kathayāmi taccaturbhadraṁ .
kiṁ tadvadanti bhūyo vidhutatamasā viśeṣeṇa ..24..
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यं ।
वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रं ॥ २५॥
dānaṁ priyavāksahitaṁ jñānamagarvaṁ kṣamānvitaṁ śauryaṁ .
vittaṁ tyāgasametaṁ durlabhametaccaturbhadraṁ ..25..
किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यं ।
कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६॥
kiṁ śocyaṁ kārpaṇyaṁ sati vibhave kiṁ praśastamaudāryaṁ .
kaḥ pūjyo vidvadbhiḥ svabhāvataḥ sarvadā vinīto yaḥ ..26..
कः कुलकमलदिनेशः सति गुणाविभवेऽपि यो नम्रः ।
कस्य वशे जगदेतत्प्रियहितवचनस्यधर्मनिरतस्य ॥ २७॥
kaḥ kulakamaladineśaḥ sati guṇāvibhave'pi yo namraḥ .
kasya vaśe jagadetatpriyahitavacanasyadharmaniratasya ..27..
विद्वन्मनोहरा का सत्कविता बोधवनिता च ।
कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तं ॥ २८॥
vidvanmanoharā kā satkavitā bodhavanitā ca .
kaṁ na spṛśati vipattiḥ pravṛddhavacanānuvartinaṁ dāntaṁ ..28..
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय ।
त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यं ॥ २९॥
kasmai spṛhayati kamalā tvanalasacittāya nītivṛttāya .
tyajati ca kaṁ sahasā dvijagurusuranindākaraṁ ca sālasyaṁ ..29..
कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्यां ।
कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३०॥
kutra vidheyo vāsaḥ sajjananikaṭe'thavā kāśyāṁ .
kaḥ parihāryo deśaḥ piśunayuto lubdhabhūpaśca ..30..
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन ।
इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ॥ ३१॥
kenāśocyaḥ puruṣaḥ praṇatakalatreṇa dhīravibhavena .
iha bhuvane kaḥ śocyaḥ satyapi vibhave na yo dātā ..31..
किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा ।
रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ॥ ३२॥
kiṁ laghutāyā mūlaṁ prākṛtapuruṣeṣu yā yācñā .
rāmādapi kaḥ śūraḥ smaraśaranihato na yaścalati ..32..
किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः ।
चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ॥ ३३॥
kimaharniśamanucintyaṁ bhagavaccaraṇaṁ na saṁsāraḥ .
cakṣuṣmanto'pyandhāḥ ke syuḥ ye nāstikā manujāḥ ..33..
कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थं ।
किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ॥ ३४॥
kaḥ paṅguriha prathito vrajati ca yo vārddhake tīrthaṁ .
kiṁ tīrthamapi ca mukhyaṁ cittamalaṁ yannivartayati ..34..
किं स्मर्त्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा ।
को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ॥ ३५॥
kiṁ smarttavyaṁ puruṣaiḥ harināma sadā na yāvanī bhāṣā .
ko hi na vācyaḥ sudhiyā paradoṣaścānṛtaṁ tadvat ..35..
किं संपाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यं ।
कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ॥ ३६॥
kiṁ saṁpādyaṁ manujaiḥ vidyā vittaṁ balaṁ yaśaḥ puṇyaṁ .
kaḥ sarvaguṇavināśī lobhaḥ śatruśca kaḥ kāmaḥ ..36..
का च सभा परिहार्या हीना या वृद्धसचिवेन ।
इह कुत्रावहितः स्यान्मनुजः किल राजसेवायां ॥ ३७॥
kā ca sabhā parihāryā hīnā yā vṛddhasacivena .
iha kutrāvahitaḥ syānmanujaḥ kila rājasevāyāṁ ..37..
प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च ।
का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ॥ ३८॥
prāṇādapi ko ramyaḥ kuladharmaḥ sādhusaṅgaśca .
kā saṁrakṣyā kīrtiḥ pativratā naijabuddhiśca ..38..
का कल्पलता लोके सच्छिष्यायार्पिता विद्या ।
कोऽक्षयवटवृक्षः स्यात्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९॥
kā kalpalatā loke sacchiṣyāyārpitā vidyā .
ko'kṣayavaṭavṛkṣaḥ syātvidhivatsatpātradattadānaṁ yat ..39..
किं शस्त्रं सर्वेषां युक्तिः माता च का धेनुः ।
किं नु बलं यद्धैर्यं को मृत्युः यदवधानरहितत्वं ॥ ४०॥
kiṁ śastraṁ sarveṣāṁ yuktiḥ mātā ca kā dhenuḥ .
kiṁ nu balaṁ yaddhairyaṁ ko mṛtyuḥ yadavadhānarahitatvaṁ ..40..
कुत्र विषं दुष्टजने किमिहाशौचं भवेतृणं नृणां ।
किमभयमिह वैराम्यं भयमपि किं वित्तमेव सर्वेषां ॥ ४१॥
kutra viṣaṁ duṣṭajane kimihāśaucaṁ bhavetṛṇaṁ nṛṇāṁ .
kimabhayamiha vairāmyaṁ bhayamapi kiṁ vittameva sarveṣāṁ ..41..
का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा ।
को हि भगवत्प्रियः स्यात्योऽन्यं नोद्वेजयेदनुद्विग्नः ॥ ४२॥
kā durlabhā narāṇāṁ haribhaktiḥ pātakaṁ ca kiṁ hiṁsā .
ko hi bhagavatpriyaḥ syātyo'nyaṁ nodvejayedanudvignaḥ ..42..
कस्मात् सिद्धिः तपसः बुद्धिः क्व नु भूसुरे कुतो बुद्धिः ।
वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ॥ ४३॥
kasmāt siddhiḥ tapasaḥ buddhiḥ kva nu bhūsure kuto buddhiḥ .
vṛddhopasevayā ke vṛddhā ye dharmatattvajñāḥ ..43..
संभावितस्य मरणादधिकं किं दुर्यशो भवति ।
लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्चेष्टं ॥ ४४॥
saṁbhāvitasya maraṇādadhikaṁ kiṁ duryaśo bhavati .
loke sukhī bhavetko dhanavāndhanamapi ca kiṁ yataśceṣṭaṁ ..44..
सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् ।
कस्यैश्वर्यं यः किल शङ्करमाराधयेद्भक्त्या ॥ ४५॥
sarvasukhānāṁ bījaṁ kiṁ puṇyaṁ duḥkhamapi kutaḥ pāpāt .
kasyaiśvaryaṁ yaḥ kila śaṅkaramārādhayedbhaktyā ..45..
को वर्द्धते विनीतः को वा हीयेत यो दृप्तः ।
को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥ ४६॥
ko varddhate vinītaḥ ko vā hīyeta yo dṛptaḥ .
ko na pratyetavyo brūte yaścānṛtaṁ śaśvat ..46..
कुत्रानृतेऽप्यपापां यच्चोक्तं धर्मरक्षार्थं ।
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानां ॥ ४७॥
kutrānṛte'pyapāpāṁ yaccoktaṁ dharmarakṣārthaṁ .
ko dharmo'bhimato yaḥ śiṣṭānāṁ nijakulīnānāṁ ..47..
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः ।
दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ॥ ४८॥
sādhubalaṁ kiṁ daivaṁ kaḥ sādhuḥ sarvadā tuṣṭaḥ .
daivaṁ kiṁ yatsukṛtaṁ kaḥ sukṛtī ślāghyate ca yaḥ sadbhiḥ ..48..
गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते ।
को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणां ॥ ४९॥
gṛhamedhinaśca mitraṁ kiṁ bhāryā ko gṛhī ca yo yajate .
ko yajño yaḥ śrutyā vihitaḥ śreyaskaro nṛṇāṁ ..49..
कस्य क्रिया हि सफला यः पुनराचारवां शिष्टः ।
कः शिष्टो यो वेदप्रमाणवां को हतः क्रियाभ्रष्टः ॥ ५०॥
kasya kriyā hi saphalā yaḥ punarācāravāṁ śiṣṭaḥ .
kaḥ śiṣṭo yo vedapramāṇavāṁ ko hataḥ kriyābhraṣṭaḥ ..50..
को धन्यः संन्यासी को मान्यः पण्डितः साधुः ।
कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥ ५१॥
ko dhanyaḥ saṁnyāsī ko mānyaḥ paṇḍitaḥ sādhuḥ .
kaḥ sevyo yo dātā ko dātā yo'rthitṛptimātanute ..51..
किं भाग्यं देहवतामारोग्यं कः फली कृषिकृत् ।
कस्य न पापं जपतः कः पूर्णो यः प्रजावां स्यात् ॥ ५२॥
kiṁ bhāgyaṁ dehavatāmārogyaṁ kaḥ phalī kṛṣikṛt .
kasya na pāpaṁ japataḥ kaḥ pūrṇo yaḥ prajāvāṁ syāt ..52..
किं दुष्करं नराणां यन्मनसो निग्रहः सततं ।
को ब्रह्मचर्यवां स्यात्यश्चास्खलितोर्ध्वरेतस्कः ॥ ५३॥
kiṁ duṣkaraṁ narāṇāṁ yanmanaso nigrahaḥ satataṁ .
ko brahmacaryavāṁ syātyaścāskhalitordhvaretaskaḥ ..53..
का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता ।
सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥ ५४॥
kā ca paradevatoktā cicchaktiḥ ko jagatbhartā .
sūryaḥ sarveṣāṁ ko jīvanahetuḥ sa parjanyaḥ ..54..
कः शुरो यो भीतत्राता त्राता च कः सद्गुरुः ।
को हि जगद्गुरुरुक्तः शंभुः ज्ञानं कुतः शिवादेव ॥ ५५॥
kaḥ śuro yo bhītatrātā trātā ca kaḥ sadguruḥ .
ko hi jagadgururuktaḥ śaṁbhuḥ jñānaṁ kutaḥ śivādeva ..55..
मुक्तिं लभेत कस्मान्मुकुन्दभक्तेः मुकुन्दः कः ।
यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६॥
muktiṁ labheta kasmānmukundabhakteḥ mukundaḥ kaḥ .
yastārayedavidyāṁ kā cāvidyā yadātmano'sphūrtiḥ ..56..
कस्य न शोको यः स्याद्क्रोधः किं सुखं तुष्टिः ।
को राजा रञ्चनकृत्कश्च श्वा नीचसेवको यः स्यात् ॥ ५७॥
kasya na śoko yaḥ syādkrodhaḥ kiṁ sukhaṁ tuṣṭiḥ .
ko rājā rañcanakṛtkaśca śvā nīcasevako yaḥ syāt ..57..
को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयं ।
कः स्वप्ननिभो जाग्रद्व्यवहारः सत्यमपि च किं ब्रह्म ॥ ५८॥
ko māyī parameśaḥ ka indrajālāyate prapañco'yaṁ .
kaḥ svapnanibho jāgradvyavahāraḥ satyamapi ca kiṁ brahma ..58..
किं मिथ्या यद्विद्यानाश्यं तुच्छं तु शशविषाणादि ।
का चानिर्वाच्या माया किं कल्पितं द्वैतं ॥ ५९॥
kiṁ mithyā yadvidyānāśyaṁ tucchaṁ tu śaśaviṣāṇādi .
kā cānirvācyā māyā kiṁ kalpitaṁ dvaitaṁ ..59..
किं पारमार्थिकं स्यादद्वैतं चाज्ञता कुतोऽनादिः ।
वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ॥ ६०॥
kiṁ pāramārthikaṁ syādadvaitaṁ cājñatā kuto'nādiḥ .
vapuṣaśca poṣakaṁ kiṁ prārabdhaṁ cānnadāyi kiṁ cāyuḥ ..60..
को ब्रह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः ।
गायत्र्यामादित्ये चाग्नौ शंभ च किं नु तत्तत्त्वं ॥ ६१॥
ko brahmaṇairupāsyo gāyatryarkāgnigocaraḥ śaṁbhuḥ .
gāyatryāmāditye cāgnau śaṁbha ca kiṁ nu tattattvaṁ ..61..
प्रात्यक्षदेवता का माता पूज्यो गुरुश्च कः तातः ।
कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥ ६२॥
prātyakṣadevatā kā mātā pūjyo guruśca kaḥ tātaḥ .
kaḥ sarvadevatātmā vidyākarmānvito vipraḥ ..62..
कश्च कुलक्षयहेतुः सन्तापः सज्जनेषु योऽकारि ।
केषाममोघ वचनं ये च पुनः सत्यमौनशमशीलाः ॥ ६३॥
kaśca kulakṣayahetuḥ santāpaḥ sajjaneṣu yo'kāri .
keṣāmamogha vacanaṁ ye ca punaḥ satyamaunaśamaśīlāḥ ..63..
किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् ।
कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ॥ ६४॥
kiṁ janma viṣayasaṅgaḥ kimuttaraṁ janma putraḥ syāt .
ko'parihāryo mṛtyuḥ kutra padaṁ vinyasecca dṛkpūte ..64..
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः ।
कश्च भगवान्महेशः शञ्करनारायणात्मैकः ॥ ६५॥
pātraṁ kimannadāne kṣudhitaṁ ko'rcyo hi bhagavadavatāraḥ .
kaśca bhagavānmaheśaḥ śañkaranārāyaṇātmaikaḥ ..65..
फलमपि भगवद्भक्तेः किं तल्लोकस्वरुपसाक्षात्त्वं ।
मोक्षश्च को ह्यविद्यास्तमयः कः सर्ववेदभूः अथ च ॐ ॥ ६६॥
phalamapi bhagavadbhakteḥ kiṁ tallokasvarupasākṣāttvaṁ .
mokṣaśca ko hyavidyāstamayaḥ kaḥ sarvavedabhūḥ atha ca oṁ ..66..
इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषां ।
ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥ ६७॥
ityeṣā kaṇṭhasthā praśnottararatnamālikā yeṣāṁ .
te muktābharaṇā iva vimalāścābhānti satsamājeṣu ..67..
॥ इति श्रीमद् शङ्कराचार्यविरचिता प्रश्नोत्तररत्नमालिका समाप्ता ॥
..iti śrīmad śaṅkarācāryaviracitā praśnottararatnamālikā samāptā ..

Примечания