Прашноттара-ратна-малика: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 3: Строка 3:


== Прашноттара-ратна-малика ==
== Прашноттара-ратна-малика ==
कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् । <br />
:: कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् । <br />अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १॥ <br />kaḥ khalu nālaṅkriyate dṛṣṭādṛṣṭārthasādhanapaṭīyān . <br />amuyā kaṇṭhasthitayā praśnottararatnamālikayā ..1.. <br />भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं । <br />को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ॥ २॥ <br />bhagavan kimupādeyaṁ guruvacanaṁ heyamapi kimakāryaṁ . <br />ko guruḥ adhigatatattvaḥ śiṣyahitāyodyataḥ satataṁ ..2.. <br />
अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १॥ <br />
# О, Господь, что нужно воспринимать? - Речь Гуру.  
kaḥ khalu nālaṅkriyate dṛṣṭādṛṣṭārthasādhanapaṭīyān . <br />
# А от чего отказаться? - От дурных поступков  
amuyā kaṇṭhasthitayā praśnottararatnamālikayā ..1.. <br />
# Кто есть Гуру? - Достигший сути [всего] и всегда готовый помогать ученикам
भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं । <br />
#: त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः । <br />किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ॥ ३॥ <br />tvaritaṁ kiṁ kartavyaṁ viduṣāṁ saṁsārasantaticchedaḥ . <br />kiṁ mokṣatarorbījaṁ samyakjñānaṁ kriyāsiddhaṁ ..3.. <br />
को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ॥ २॥ <br />
# Что разумными должно быть сделано быстро? -  Прерывание замкнутого колеса сансары
bhagavan kimupādeyaṁ guruvacanaṁ heyamapi kimakāryaṁ . <br />
# Что является семенем дерева освобождения? - Успешно применяемое истинное знание
ko guruḥ adhigatatattvaḥ śiṣyahitāyodyataḥ satataṁ ..2.. <br />
#: कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं । <br />कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४॥ <br />kaḥ pathyataro dharmaḥ kaḥ śuciriha yasya mānasaṁ śuddhaṁ . <br />kaḥ paṇḍito vivekī kiṁ viṣamavadhīraṇā guruṣu ..4.. <br />
 
# Что есть самое благоприятное? - Дхарма
1. О, Господь, что нужно воспринимать? - Речь Гуру.  
# Кто является святым (чистым) в этом мире? - Тот, чей ум чист.
 
# Кто мудр? - Различающий
2. А от чего отказаться? - От дурных поступков  
# Что является ядом? - Неповиновение Гуру (учителям)
 
#: किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । <br />किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥ ५॥ <br />kiṁ saṁsāre sāraṁ bahuśo'pi vicintyamānamidameva . <br />kiṁ manujeṣviṣṭatamaṁ svaparahitāyodyataṁ janma ..5.. <br />
3. Кто есть Гуру? - Достигший сути [всего] и всегда готовый помогать ученикам
# Что есть суть сансары? - В основном, это - сомнительные цели (концепции)
 
# Что наиболее желательно для людей? - Рождение, способствующее возвышению себя и других
त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः । <br />
#: मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । <br />का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६॥ <br />madireva mohajanakaḥ kaḥ snehaḥ ke ca dasyavo viṣayāḥ . <br />kā bhavavalli tṛṣṇā ko vairī yastvanudyogaḥ ..6.. <br />
किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ॥ ३॥ <br />
# Что является причиной заблуждения, подобной вину? - Привязанность
tvaritaṁ kiṁ kartavyaṁ viduṣāṁ saṁsārasantaticchedaḥ . <br />
# А воровства? - Объекты чувств
kiṁ mokṣatarorbījaṁ samyakjñānaṁ kriyāsiddhaṁ ..3.. <br />
# Что есть земное существование? - Жажда [наслаждений]
 
# Кто враг? - Лень
4. Что разумными должно быть сделано быстро? -  Прерывание замкнутого колеса сансары
#: कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी । <br />कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ॥ ७॥ <br />kasmādbhayamiha maraṇādandhādiha ko viśiṣyate rāgī . <br />kaḥ śūro yo lalanālocanabāṇairna ca vyadhitaḥ ..7.. <br />
 
# Чего нужно опасаться в этом мире? - Смерти
5. Что является семенем дерева освобождения? - Успешно применяемое истинное знание
# Кто наихудший из слепцов? - [Ослеплённый] желаниями
 
# Кто доблестен? - Несокрушимый стрелами игривых взглядов [женщин]
कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं । <br />
#: पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः । <br />किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ८॥ <br />pāntuṁ karṇāñjalibhiḥ kimamṛtamiha yujyate sadupadeśaḥ . <br />kiṁ gurutāyā mūlaṁ yadetadaprārthanaṁ nāma ..8.. <br />
कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४॥ <br />
# Какой благословляющий уши [речевой] поток достоен [называться] нектаром в этом мире? - Истинная информация (рекомендация)
kaḥ pathyataro dharmaḥ kaḥ śuciriha yasya mānasaṁ śuddhaṁ . <br />
# Кто обладает истинным величием? -  Известный как тот, кого не нужно просить   
kaḥ paṇḍito vivekī kiṁ viṣamavadhīraṇā guruṣu ..4.. <br />
#: किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । <br />किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ॥ ९॥ <br />kiṁ gahanaṁ strīcaritaṁ kaścaturo yo na khaṇḍitastena . <br />kiṁ duḥkhaṁ asantoṣaḥ kiṁ lāghavamadhamato yācñā ..9.. <br />
 
# Что непостижимо? - Поведение женщин.
6. Что есть самое благоприятное? - Дхарма
# Кто умён? - Тот, кто не сокрушается из-за этого
 
# Что есть несчастье? - Недовольство
7. Кто является святым (чистым) в этом мире? - Тот, чей ум чист.
# Что является самым лёгким? - Смиренная просьба  
 
#: किं  जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः । <br />को जागर्ति विवेकी को निद्रा मूढता जन्तोः ॥ १०॥ <br />kiṁ  jīvitamanavadyaṁ kiṁ jāḍyaṁ pāṭhato'pyanabhyāsaḥ . <br />ko jāgarti vivekī ko nidrā mūḍhatā jantoḥ ..10.. <br />
8. Кто мудр? - Различающий
# Что есть источник существования? - Безупречность
 
# Что есть бездеятельность? - Непрактикование познанного
9. Что является ядом? - Неповиновение Гуру (учителям)
# Кто является пробуждённым? - Различающий
 
# Кто является спящим? - Невежественный человек (живое существо)
किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । <br />
#: नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः । <br />कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११॥ <br />nalinīdalagatajalavattaralaṁ kiṁ yauvanaṁ dhanaṁ cāyuḥ . <br />kathaya punaḥ ke śaśinaḥ kiraṇasamāḥ sajjanā eva ..11.. <br />
किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥ ५॥ <br />
# Что переменчиво как движение лепестка лотоса в бескрайних водах? - Молодость, богатство и жизнь  
kiṁ saṁsāre sāraṁ bahuśo'pi vicintyamānamidameva . <br />
# Скажи ещё, кто подобен сиянию луны? - Только правдивые люди
kiṁ manujeṣviṣṭatamaṁ svaparahitāyodyataṁ janma ..5.. <br />
#: को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । <br />किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२॥ <br />ko narakaḥ paravaśatā kiṁ saukhyaṁ sarvasaṅgaviratiryā . <br />kiṁ satyaṁ (sadhyaṁ) bhūtahitaṁ priyaṁ ca kiṁ prāṇināmasavaḥ ..12.. <br />
 
# Что есть ад? - Подчинение чужой воле
10. Что есть суть сансары? - В основном, это - сомнительные цели (концепции)
# Что есть счастье? - Разрыв всех отношений (связей)
 
# Что есть истина (в др. варианте: Что необходимо культивировать)? - Благожелательность к живым существам
11. Что наиболее желательно для людей? - Рождение, способствующее возвышению себя и других
# Что любимо живущими? - Их жизнь
 
#: कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री । <br />सर्वव्यसनविनाशे को दक्षः सर्वदा त्यागी ॥ १३॥ <br />ko'narthaphalo mānaḥ kā sukhadā sādhujanamaitrī . <br />sarvavyasanavināśe ko dakṣaḥ sarvadā tyāgī ..13.. <br />
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । <br />
# Каков плод дурного [действия]? - Тщеславие
का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६॥ <br />
# Что приносит счастье? - Дружба с хорошим человеком
madireva mohajanakaḥ kaḥ snehaḥ ke ca dasyavo viṣayāḥ . <br />
# Что кто умён в устранении всех проблем? - Кто навсегда от них отказывается
kā bhavavalli tṛṣṇā ko vairī yastvanudyogaḥ ..6.. <br />
#: किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं । <br />आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ॥ १४॥ <br />kiṁ maraṇaṁ mūrkhatvaṁ kiṁ cānarghaṁ yadavasare dattaṁ . <br />āmaraṇāt kiṁ śalyaṁ pracchannaṁ yatkṛtaṁ pāpaṁ ..14.. <br />
 
# Что есть смерть? - Глупость.
12. Что является причиной заблуждения, подобной вину? - Привязанность
# Что бесценно? - То, что получено в нужный момент
 
# Что мучительнее смерти ? - Тайно свершённый грех
13. А воровства? - Объекты чувств
 
14. Что есть земное существование? - Жажда [наслаждений]
 
15. Кто враг? - Лень
 
कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी । <br />
कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ॥ ७॥ <br />
kasmādbhayamiha maraṇādandhādiha ko viśiṣyate rāgī . <br />
kaḥ śūro yo lalanālocanabāṇairna ca vyadhitaḥ ..7.. <br />
 
16. Чего нужно опасаться в этом мире? - Смерти
 
17. Кто наихудший из слепцов? - [Ослеплённый] желаниями
 
18. Кто доблестен? - Несокрушимый стрелами игривых взглядов [женщин]
 
पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः । <br />
किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ८॥ <br />
pāntuṁ karṇāñjalibhiḥ kimamṛtamiha yujyate sadupadeśaḥ . <br />
kiṁ gurutāyā mūlaṁ yadetadaprārthanaṁ nāma ..8.. <br />
 
19. Какой благословляющий уши [речевой] поток достоен [называться] нектаром в этом мире? - Истинная информация (рекомендация)
 
20. Кто обладает истинным величием? -  Известный как тот, кого не нужно просить   
 
किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । <br />
किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ॥ ९॥ <br />
kiṁ gahanaṁ strīcaritaṁ kaścaturo yo na khaṇḍitastena . <br />
kiṁ duḥkhaṁ asantoṣaḥ kiṁ lāghavamadhamato yācñā ..9.. <br />
 
21. Что непостижимо? - Поведение женщин.
 
22. Кто умён? - Тот, кто не сокрушается из-за этого
 
23. Что есть несчастье? - Недовольство
 
24. Что является самым лёгким? - Смиренная просьба  
 
किं  जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः । <br />
को जागर्ति विवेकी को निद्रा मूढता जन्तोः ॥ १०॥ <br />
kiṁ  jīvitamanavadyaṁ kiṁ jāḍyaṁ pāṭhato'pyanabhyāsaḥ . <br />
ko jāgarti vivekī ko nidrā mūḍhatā jantoḥ ..10.. <br />
 
25. Что есть источник существования? - Безупречность
 
26. Что есть бездеятельность? - Непрактикование познанного
 
27. Кто является пробуждённым? - Различающий
 
28. Кто является спящим? - Невежественный человек (живое существо)
 
नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः । <br />
कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११॥ <br />
nalinīdalagatajalavattaralaṁ kiṁ yauvanaṁ dhanaṁ cāyuḥ . <br />
kathaya punaḥ ke śaśinaḥ kiraṇasamāḥ sajjanā eva ..11.. <br />
 
29. Что переменчиво как движение лепестка лотоса в бескрайних водах? - Молодость, богатство и жизнь  
 
30. Скажи ещё, кто подобен сиянию луны? - Только правдивые люди
 
को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । <br />
किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२॥ <br />
ko narakaḥ paravaśatā kiṁ saukhyaṁ sarvasaṅgaviratiryā . <br />
kiṁ satyaṁ (sadhyaṁ) bhūtahitaṁ priyaṁ ca kiṁ prāṇināmasavaḥ ..12.. <br />
 
31. Что есть ад? - Подчинение чужой воле
 
32. Что есть счастье? - Разрыв всех отношений (связей)
 
33. Что есть истина (в др. варианте: Что необходимо культивировать)? - Благожелательность к живым существам
 
34. Что любимо живущими? - Их жизнь
 
कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री । <br />
सर्वव्यसनविनाशे को दक्षः सर्वदा त्यागी ॥ १३॥ <br />
ko'narthaphalo mānaḥ kā sukhadā sādhujanamaitrī . <br />
sarvavyasanavināśe ko dakṣaḥ sarvadā tyāgī ..13.. <br />
 
35. Каков плод дурного [действия]? - Тщеславие
 
36. Что приносит счастье? - Дружба с хорошим человеком
 
37. Что кто умён в устранении всех проблем? - Кто навсегда от них отказывается
 
किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं । <br />
आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ॥ १४॥ <br />
kiṁ maraṇaṁ mūrkhatvaṁ kiṁ cānarghaṁ yadavasare dattaṁ . <br />
āmaraṇāt kiṁ śalyaṁ pracchannaṁ yatkṛtaṁ pāpaṁ ..14.. <br />
 
38. Что есть смерть? - Глупость.
 
39. Что бесценно? - То, что получено в нужный момент
 
40. Что мучительнее смерти ? - Тайно свершённый грех


कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने । <br />
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने । <br />

Версия 18:22, 1 июня 2013

Издание «Прашноттара-ратна-малики» на английском языке.

Прашноттара-ратна-малика (санскр. प्रश्नोत्तररत्नमालिका, praśnottararatnamālikā IAST, «Жемчужное ожерелье вопросов и ответов») — небольшое произведение, состоящее из 67 стихов, приписываемое Шанкаре — исключение составляют только первый и последний стихи, считающимися принадлежащими перу его учеников. Эта работа, в форме вопросов и ответов, предоставляет краткие, лаконичные определения тех вечных ценностей, которые формируют основы Санатана-дхармы. Её изучение позволяет превзойти ограничения, накладываемые временем и пространством (сансарой). Из-за особой простоты языка текст очень легко запоминаем.

Прашноттара-ратна-малика

कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् ।
अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १॥
kaḥ khalu nālaṅkriyate dṛṣṭādṛṣṭārthasādhanapaṭīyān .
amuyā kaṇṭhasthitayā praśnottararatnamālikayā ..1..
भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं ।
को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ॥ २॥
bhagavan kimupādeyaṁ guruvacanaṁ heyamapi kimakāryaṁ .
ko guruḥ adhigatatattvaḥ śiṣyahitāyodyataḥ satataṁ ..2..
  1. О, Господь, что нужно воспринимать? - Речь Гуру.
  2. А от чего отказаться? - От дурных поступков
  3. Кто есть Гуру? - Достигший сути [всего] и всегда готовый помогать ученикам
    त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः ।
    किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ॥ ३॥
    tvaritaṁ kiṁ kartavyaṁ viduṣāṁ saṁsārasantaticchedaḥ .
    kiṁ mokṣatarorbījaṁ samyakjñānaṁ kriyāsiddhaṁ ..3..
  4. Что разумными должно быть сделано быстро? - Прерывание замкнутого колеса сансары
  5. Что является семенем дерева освобождения? - Успешно применяемое истинное знание
    कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं ।
    कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४॥
    kaḥ pathyataro dharmaḥ kaḥ śuciriha yasya mānasaṁ śuddhaṁ .
    kaḥ paṇḍito vivekī kiṁ viṣamavadhīraṇā guruṣu ..4..
  6. Что есть самое благоприятное? - Дхарма
  7. Кто является святым (чистым) в этом мире? - Тот, чей ум чист.
  8. Кто мудр? - Различающий
  9. Что является ядом? - Неповиновение Гуру (учителям)
    किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव ।
    किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥ ५॥
    kiṁ saṁsāre sāraṁ bahuśo'pi vicintyamānamidameva .
    kiṁ manujeṣviṣṭatamaṁ svaparahitāyodyataṁ janma ..5..
  10. Что есть суть сансары? - В основном, это - сомнительные цели (концепции)
  11. Что наиболее желательно для людей? - Рождение, способствующее возвышению себя и других
    मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः ।
    का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६॥
    madireva mohajanakaḥ kaḥ snehaḥ ke ca dasyavo viṣayāḥ .
    kā bhavavalli tṛṣṇā ko vairī yastvanudyogaḥ ..6..
  12. Что является причиной заблуждения, подобной вину? - Привязанность
  13. А воровства? - Объекты чувств
  14. Что есть земное существование? - Жажда [наслаждений]
  15. Кто враг? - Лень
    कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी ।
    कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ॥ ७॥
    kasmādbhayamiha maraṇādandhādiha ko viśiṣyate rāgī .
    kaḥ śūro yo lalanālocanabāṇairna ca vyadhitaḥ ..7..
  16. Чего нужно опасаться в этом мире? - Смерти
  17. Кто наихудший из слепцов? - [Ослеплённый] желаниями
  18. Кто доблестен? - Несокрушимый стрелами игривых взглядов [женщин]
    पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः ।
    किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ८॥
    pāntuṁ karṇāñjalibhiḥ kimamṛtamiha yujyate sadupadeśaḥ .
    kiṁ gurutāyā mūlaṁ yadetadaprārthanaṁ nāma ..8..
  19. Какой благословляющий уши [речевой] поток достоен [называться] нектаром в этом мире? - Истинная информация (рекомендация)
  20. Кто обладает истинным величием? - Известный как тот, кого не нужно просить
    किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन ।
    किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ॥ ९॥
    kiṁ gahanaṁ strīcaritaṁ kaścaturo yo na khaṇḍitastena .
    kiṁ duḥkhaṁ asantoṣaḥ kiṁ lāghavamadhamato yācñā ..9..
  21. Что непостижимо? - Поведение женщин.
  22. Кто умён? - Тот, кто не сокрушается из-за этого
  23. Что есть несчастье? - Недовольство
  24. Что является самым лёгким? - Смиренная просьба
    किं जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः ।
    को जागर्ति विवेकी को निद्रा मूढता जन्तोः ॥ १०॥
    kiṁ jīvitamanavadyaṁ kiṁ jāḍyaṁ pāṭhato'pyanabhyāsaḥ .
    ko jāgarti vivekī ko nidrā mūḍhatā jantoḥ ..10..
  25. Что есть источник существования? - Безупречность
  26. Что есть бездеятельность? - Непрактикование познанного
  27. Кто является пробуждённым? - Различающий
  28. Кто является спящим? - Невежественный человек (живое существо)
    नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः ।
    कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११॥
    nalinīdalagatajalavattaralaṁ kiṁ yauvanaṁ dhanaṁ cāyuḥ .
    kathaya punaḥ ke śaśinaḥ kiraṇasamāḥ sajjanā eva ..11..
  29. Что переменчиво как движение лепестка лотоса в бескрайних водах? - Молодость, богатство и жизнь
  30. Скажи ещё, кто подобен сиянию луны? - Только правдивые люди
    को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या ।
    किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२॥
    ko narakaḥ paravaśatā kiṁ saukhyaṁ sarvasaṅgaviratiryā .
    kiṁ satyaṁ (sadhyaṁ) bhūtahitaṁ priyaṁ ca kiṁ prāṇināmasavaḥ ..12..
  31. Что есть ад? - Подчинение чужой воле
  32. Что есть счастье? - Разрыв всех отношений (связей)
  33. Что есть истина (в др. варианте: Что необходимо культивировать)? - Благожелательность к живым существам
  34. Что любимо живущими? - Их жизнь
    कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री ।
    सर्वव्यसनविनाशे को दक्षः सर्वदा त्यागी ॥ १३॥
    ko'narthaphalo mānaḥ kā sukhadā sādhujanamaitrī .
    sarvavyasanavināśe ko dakṣaḥ sarvadā tyāgī ..13..
  35. Каков плод дурного [действия]? - Тщеславие
  36. Что приносит счастье? - Дружба с хорошим человеком
  37. Что кто умён в устранении всех проблем? - Кто навсегда от них отказывается
    किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं ।
    आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ॥ १४॥
    kiṁ maraṇaṁ mūrkhatvaṁ kiṁ cānarghaṁ yadavasare dattaṁ .
    āmaraṇāt kiṁ śalyaṁ pracchannaṁ yatkṛtaṁ pāpaṁ ..14..
  38. Что есть смерть? - Глупость.
  39. Что бесценно? - То, что получено в нужный момент
  40. Что мучительнее смерти ? - Тайно свершённый грех

कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने ।
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ १५॥
kutra vidheyo yatno vidyābhyāse sadauṣadhe dāne .
avadhīraṇā kva kāryā khalaparayoṣitparadhaneṣu ..15..
काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा ।
का प्रेयसी विधेया करणा दीनेषु सज्जने मैत्री ॥ १६॥
kāharniśamanucintyā saṁsārāsāratā na tu pramadā .
kā preyasī vidheyā karaṇā dīneṣu sajjane maitrī ..16..
कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुं ।
मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ॥ १७॥
kaṇṭhagatairapyasubhiḥ kasya hyātmā na śakyate jetuṁ .
mūrkhasya śaṅkitasya ca viṣādino vā kṛtaghnasya ..17..
कः साधुः सदवृत्तः कमधममाचक्षते त्वसद्वृत्तं ।
केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ १८॥
kaḥ sādhuḥ sadavṛttaḥ kamadhamamācakṣate tvasadvṛttaṁ .
kena jitaṁ jagadetatsatyatitikṣāvatā puṁsā ..18..
कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय ।
कस्मादुद्वेगः स्यात्संसारारण्यतः सुधियः ॥ १९॥
kasmai namāṁsi devāḥ kurvanti dayāpradhānāya .
kasmādudvegaḥ syātsaṁsārāraṇyataḥ sudhiyaḥ ..19..
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥ २०॥
kasya vaśe prāṇigaṇaḥ satyapriyabhāṣiṇo vinītasya .
kva sthātavyaṁ nyāyye pathi dṛṣṭādṛṣṭalābhāḍhye ..20..
कोऽन्धो योऽकर्यरतः को बधिरो यो हितानि न शृणोति ।
को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ २१॥
ko'ndho yo'karyarataḥ ko badhiro yo hitāni na śṛṇoti .
ko mūko yaḥ kāle priyāṇi vaktuṁ na jānāti ..21..
किं दानमनाकाङ्क्षं किं मित्रं यो निवारयति पापात् ।
कोऽलङ्कारः शीलं किं वाचां मण्डनं सत्यं ॥ २२॥
kiṁ dānamanākāṅkṣaṁ kiṁ mitraṁ yo nivārayati pāpāt .
ko'laṅkāraḥ śīlaṁ kiṁ vācāṁ maṇḍanaṁ satyaṁ ..22..
विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च ।
कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ॥ २३॥
vidyudvilasitacapalaṁ kiṁ durjanasaṅgatiryuvatayaśca .
kulaśīlaniṣprakampāḥ ke kalikāle'pi sajjanā eva ..23..
चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रं ।
किं तद्वदन्ति भूयो विधुततमसा विशेषेण ॥ २४॥
cintāmaṇiriva durlabhamiha kiṁ kathayāmi taccaturbhadraṁ .
kiṁ tadvadanti bhūyo vidhutatamasā viśeṣeṇa ..24..
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यं ।
वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रं ॥ २५॥
dānaṁ priyavāksahitaṁ jñānamagarvaṁ kṣamānvitaṁ śauryaṁ .
vittaṁ tyāgasametaṁ durlabhametaccaturbhadraṁ ..25..
किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यं ।
कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६॥
kiṁ śocyaṁ kārpaṇyaṁ sati vibhave kiṁ praśastamaudāryaṁ .
kaḥ pūjyo vidvadbhiḥ svabhāvataḥ sarvadā vinīto yaḥ ..26..
कः कुलकमलदिनेशः सति गुणाविभवेऽपि यो नम्रः ।
कस्य वशे जगदेतत्प्रियहितवचनस्यधर्मनिरतस्य ॥ २७॥
kaḥ kulakamaladineśaḥ sati guṇāvibhave'pi yo namraḥ .
kasya vaśe jagadetatpriyahitavacanasyadharmaniratasya ..27..
विद्वन्मनोहरा का सत्कविता बोधवनिता च ।
कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तं ॥ २८॥
vidvanmanoharā kā satkavitā bodhavanitā ca .
kaṁ na spṛśati vipattiḥ pravṛddhavacanānuvartinaṁ dāntaṁ ..28..
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय ।
त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यं ॥ २९॥
kasmai spṛhayati kamalā tvanalasacittāya nītivṛttāya .
tyajati ca kaṁ sahasā dvijagurusuranindākaraṁ ca sālasyaṁ ..29..
कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्यां ।
कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३०॥
kutra vidheyo vāsaḥ sajjananikaṭe'thavā kāśyāṁ .
kaḥ parihāryo deśaḥ piśunayuto lubdhabhūpaśca ..30..
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन ।
इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ॥ ३१॥
kenāśocyaḥ puruṣaḥ praṇatakalatreṇa dhīravibhavena .
iha bhuvane kaḥ śocyaḥ satyapi vibhave na yo dātā ..31..
किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा ।
रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ॥ ३२॥
kiṁ laghutāyā mūlaṁ prākṛtapuruṣeṣu yā yācñā .
rāmādapi kaḥ śūraḥ smaraśaranihato na yaścalati ..32..
किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः ।
चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ॥ ३३॥
kimaharniśamanucintyaṁ bhagavaccaraṇaṁ na saṁsāraḥ .
cakṣuṣmanto'pyandhāḥ ke syuḥ ye nāstikā manujāḥ ..33..
कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थं ।
किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ॥ ३४॥
kaḥ paṅguriha prathito vrajati ca yo vārddhake tīrthaṁ .
kiṁ tīrthamapi ca mukhyaṁ cittamalaṁ yannivartayati ..34..
किं स्मर्त्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा ।
को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ॥ ३५॥
kiṁ smarttavyaṁ puruṣaiḥ harināma sadā na yāvanī bhāṣā .
ko hi na vācyaḥ sudhiyā paradoṣaścānṛtaṁ tadvat ..35..
किं संपाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यं ।
कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ॥ ३६॥
kiṁ saṁpādyaṁ manujaiḥ vidyā vittaṁ balaṁ yaśaḥ puṇyaṁ .
kaḥ sarvaguṇavināśī lobhaḥ śatruśca kaḥ kāmaḥ ..36..
का च सभा परिहार्या हीना या वृद्धसचिवेन ।
इह कुत्रावहितः स्यान्मनुजः किल राजसेवायां ॥ ३७॥
kā ca sabhā parihāryā hīnā yā vṛddhasacivena .
iha kutrāvahitaḥ syānmanujaḥ kila rājasevāyāṁ ..37..
प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च ।
का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ॥ ३८॥
prāṇādapi ko ramyaḥ kuladharmaḥ sādhusaṅgaśca .
kā saṁrakṣyā kīrtiḥ pativratā naijabuddhiśca ..38..
का कल्पलता लोके सच्छिष्यायार्पिता विद्या ।
कोऽक्षयवटवृक्षः स्यात्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९॥
kā kalpalatā loke sacchiṣyāyārpitā vidyā .
ko'kṣayavaṭavṛkṣaḥ syātvidhivatsatpātradattadānaṁ yat ..39..
किं शस्त्रं सर्वेषां युक्तिः माता च का धेनुः ।
किं नु बलं यद्धैर्यं को मृत्युः यदवधानरहितत्वं ॥ ४०॥
kiṁ śastraṁ sarveṣāṁ yuktiḥ mātā ca kā dhenuḥ .
kiṁ nu balaṁ yaddhairyaṁ ko mṛtyuḥ yadavadhānarahitatvaṁ ..40..
कुत्र विषं दुष्टजने किमिहाशौचं भवेतृणं नृणां ।
किमभयमिह वैराम्यं भयमपि किं वित्तमेव सर्वेषां ॥ ४१॥
kutra viṣaṁ duṣṭajane kimihāśaucaṁ bhavetṛṇaṁ nṛṇāṁ .
kimabhayamiha vairāmyaṁ bhayamapi kiṁ vittameva sarveṣāṁ ..41..
का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा ।
को हि भगवत्प्रियः स्यात्योऽन्यं नोद्वेजयेदनुद्विग्नः ॥ ४२॥
kā durlabhā narāṇāṁ haribhaktiḥ pātakaṁ ca kiṁ hiṁsā .
ko hi bhagavatpriyaḥ syātyo'nyaṁ nodvejayedanudvignaḥ ..42..
कस्मात् सिद्धिः तपसः बुद्धिः क्व नु भूसुरे कुतो बुद्धिः ।
वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ॥ ४३॥
kasmāt siddhiḥ tapasaḥ buddhiḥ kva nu bhūsure kuto buddhiḥ .
vṛddhopasevayā ke vṛddhā ye dharmatattvajñāḥ ..43..
संभावितस्य मरणादधिकं किं दुर्यशो भवति ।
लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्चेष्टं ॥ ४४॥
saṁbhāvitasya maraṇādadhikaṁ kiṁ duryaśo bhavati .
loke sukhī bhavetko dhanavāndhanamapi ca kiṁ yataśceṣṭaṁ ..44..
सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् ।
कस्यैश्वर्यं यः किल शङ्करमाराधयेद्भक्त्या ॥ ४५॥
sarvasukhānāṁ bījaṁ kiṁ puṇyaṁ duḥkhamapi kutaḥ pāpāt .
kasyaiśvaryaṁ yaḥ kila śaṅkaramārādhayedbhaktyā ..45..
को वर्द्धते विनीतः को वा हीयेत यो दृप्तः ।
को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥ ४६॥
ko varddhate vinītaḥ ko vā hīyeta yo dṛptaḥ .
ko na pratyetavyo brūte yaścānṛtaṁ śaśvat ..46..
कुत्रानृतेऽप्यपापां यच्चोक्तं धर्मरक्षार्थं ।
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानां ॥ ४७॥
kutrānṛte'pyapāpāṁ yaccoktaṁ dharmarakṣārthaṁ .
ko dharmo'bhimato yaḥ śiṣṭānāṁ nijakulīnānāṁ ..47..
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः ।
दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ॥ ४८॥
sādhubalaṁ kiṁ daivaṁ kaḥ sādhuḥ sarvadā tuṣṭaḥ .
daivaṁ kiṁ yatsukṛtaṁ kaḥ sukṛtī ślāghyate ca yaḥ sadbhiḥ ..48..
गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते ।
को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणां ॥ ४९॥
gṛhamedhinaśca mitraṁ kiṁ bhāryā ko gṛhī ca yo yajate .
ko yajño yaḥ śrutyā vihitaḥ śreyaskaro nṛṇāṁ ..49..
कस्य क्रिया हि सफला यः पुनराचारवां शिष्टः ।
कः शिष्टो यो वेदप्रमाणवां को हतः क्रियाभ्रष्टः ॥ ५०॥
kasya kriyā hi saphalā yaḥ punarācāravāṁ śiṣṭaḥ .
kaḥ śiṣṭo yo vedapramāṇavāṁ ko hataḥ kriyābhraṣṭaḥ ..50..
को धन्यः संन्यासी को मान्यः पण्डितः साधुः ।
कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥ ५१॥
ko dhanyaḥ saṁnyāsī ko mānyaḥ paṇḍitaḥ sādhuḥ .
kaḥ sevyo yo dātā ko dātā yo'rthitṛptimātanute ..51..
किं भाग्यं देहवतामारोग्यं कः फली कृषिकृत् ।
कस्य न पापं जपतः कः पूर्णो यः प्रजावां स्यात् ॥ ५२॥
kiṁ bhāgyaṁ dehavatāmārogyaṁ kaḥ phalī kṛṣikṛt .
kasya na pāpaṁ japataḥ kaḥ pūrṇo yaḥ prajāvāṁ syāt ..52..
किं दुष्करं नराणां यन्मनसो निग्रहः सततं ।
को ब्रह्मचर्यवां स्यात्यश्चास्खलितोर्ध्वरेतस्कः ॥ ५३॥
kiṁ duṣkaraṁ narāṇāṁ yanmanaso nigrahaḥ satataṁ .
ko brahmacaryavāṁ syātyaścāskhalitordhvaretaskaḥ ..53..
का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता ।
सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥ ५४॥
kā ca paradevatoktā cicchaktiḥ ko jagatbhartā .
sūryaḥ sarveṣāṁ ko jīvanahetuḥ sa parjanyaḥ ..54..
कः शुरो यो भीतत्राता त्राता च कः सद्गुरुः ।
को हि जगद्गुरुरुक्तः शंभुः ज्ञानं कुतः शिवादेव ॥ ५५॥
kaḥ śuro yo bhītatrātā trātā ca kaḥ sadguruḥ .
ko hi jagadgururuktaḥ śaṁbhuḥ jñānaṁ kutaḥ śivādeva ..55..
मुक्तिं लभेत कस्मान्मुकुन्दभक्तेः मुकुन्दः कः ।
यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६॥
muktiṁ labheta kasmānmukundabhakteḥ mukundaḥ kaḥ .
yastārayedavidyāṁ kā cāvidyā yadātmano'sphūrtiḥ ..56..
कस्य न शोको यः स्याद्क्रोधः किं सुखं तुष्टिः ।
को राजा रञ्चनकृत्कश्च श्वा नीचसेवको यः स्यात् ॥ ५७॥
kasya na śoko yaḥ syādkrodhaḥ kiṁ sukhaṁ tuṣṭiḥ .
ko rājā rañcanakṛtkaśca śvā nīcasevako yaḥ syāt ..57..
को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयं ।
कः स्वप्ननिभो जाग्रद्व्यवहारः सत्यमपि च किं ब्रह्म ॥ ५८॥
ko māyī parameśaḥ ka indrajālāyate prapañco'yaṁ .
kaḥ svapnanibho jāgradvyavahāraḥ satyamapi ca kiṁ brahma ..58..
किं मिथ्या यद्विद्यानाश्यं तुच्छं तु शशविषाणादि ।
का चानिर्वाच्या माया किं कल्पितं द्वैतं ॥ ५९॥
kiṁ mithyā yadvidyānāśyaṁ tucchaṁ tu śaśaviṣāṇādi .
kā cānirvācyā māyā kiṁ kalpitaṁ dvaitaṁ ..59..
किं पारमार्थिकं स्यादद्वैतं चाज्ञता कुतोऽनादिः ।
वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ॥ ६०॥
kiṁ pāramārthikaṁ syādadvaitaṁ cājñatā kuto'nādiḥ .
vapuṣaśca poṣakaṁ kiṁ prārabdhaṁ cānnadāyi kiṁ cāyuḥ ..60..
को ब्रह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः ।
गायत्र्यामादित्ये चाग्नौ शंभ च किं नु तत्तत्त्वं ॥ ६१॥
ko brahmaṇairupāsyo gāyatryarkāgnigocaraḥ śaṁbhuḥ .
gāyatryāmāditye cāgnau śaṁbha ca kiṁ nu tattattvaṁ ..61..
प्रात्यक्षदेवता का माता पूज्यो गुरुश्च कः तातः ।
कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥ ६२॥
prātyakṣadevatā kā mātā pūjyo guruśca kaḥ tātaḥ .
kaḥ sarvadevatātmā vidyākarmānvito vipraḥ ..62..
कश्च कुलक्षयहेतुः सन्तापः सज्जनेषु योऽकारि ।
केषाममोघ वचनं ये च पुनः सत्यमौनशमशीलाः ॥ ६३॥
kaśca kulakṣayahetuḥ santāpaḥ sajjaneṣu yo'kāri .
keṣāmamogha vacanaṁ ye ca punaḥ satyamaunaśamaśīlāḥ ..63..
किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् ।
कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ॥ ६४॥
kiṁ janma viṣayasaṅgaḥ kimuttaraṁ janma putraḥ syāt .
ko'parihāryo mṛtyuḥ kutra padaṁ vinyasecca dṛkpūte ..64..
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः ।
कश्च भगवान्महेशः शञ्करनारायणात्मैकः ॥ ६५॥
pātraṁ kimannadāne kṣudhitaṁ ko'rcyo hi bhagavadavatāraḥ .
kaśca bhagavānmaheśaḥ śañkaranārāyaṇātmaikaḥ ..65..
फलमपि भगवद्भक्तेः किं तल्लोकस्वरुपसाक्षात्त्वं ।
मोक्षश्च को ह्यविद्यास्तमयः कः सर्ववेदभूः अथ च ॐ ॥ ६६॥
phalamapi bhagavadbhakteḥ kiṁ tallokasvarupasākṣāttvaṁ .
mokṣaśca ko hyavidyāstamayaḥ kaḥ sarvavedabhūḥ atha ca oṁ ..66..
इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषां ।
ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥ ६७॥
ityeṣā kaṇṭhasthā praśnottararatnamālikā yeṣāṁ .
te muktābharaṇā iva vimalāścābhānti satsamājeṣu ..67..
॥ इति श्रीमद् शङ्कराचार्यविरचिता प्रश्नोत्तररत्नमालिका समाप्ता ॥
..iti śrīmad śaṅkarācāryaviracitā praśnottararatnamālikā samāptā ..

Примечания