Рудракша-джабала-упанишада

Материал из Шайвавики
Перейти к: навигация, поиск

rudrākśajābālopaniṣat

rudrākśopaniṣadvedyaṁ mahārudratayojjvalam | pratiyogivinirmuktaśivamātrapadaṁ bhaje || om āpyāyantu mamāṅgāni vākprāṇaścakśuḥ śrotramatho balamindriyāṇi ca || sarvāṇi sarvaṁ brahmopaniṣadaṁ māhaṁ brahma nirākuryāṁ mā mā brahma nirākarodanirākaraṇama- stvanirākaraṇaṁ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu || om śāntiḥ śāntiḥ śāntiḥ || hariḥ om || atha hainaṁ kālāgnirudraṁ bhusuṇḍaḥ papraccha kathaṁ rudrākśotpattiḥ | taddhāraṇātkiṁ phalamiti | taṁ hovāca bhagavānkālāgnirudraḥ | tripuravadhārthamahaṁ nimīlitākśo'bhavam | tebhyo jalabindavo bhūmau patitāste rudrākśā jātāḥ | sarvānugrahārthāya teṣāṁ nāmoccāraṇamātreṇa daśagopradānaphalaṁ darśanasparśanābhyāṁ dviguṇaṁ phalamata ūrdhvaṁ vaktuṁ na śaknomi | tatraite ślokā bhavanti | kasmiṁsthitaṁ tu kiṁ nāma kathaṁ vā dhāryate naraiḥ | katibhedamukhānyatra kairmantrairdhāryate katham || 1|| divyavarṣasahasrāṇi cakśurunmīlitaṁ mayā | bhūmāvakśipuṭābhyāṁ tu patitā jalabindavaḥ || 2|| tatrāśrubindavo jātā mahārudrākśavṛkśakāḥ | sthāvaratvamanuprāpya bhaktānugrahakāraṇāt || 3|| bhaktānāṁ dhāraṇātpāpaṁ divārātrikṛtaṁ haret | lakśaṁ tu darśanātpuṇyaṁ koṭistaddhāraṇādbhavet || 4|| tasya koṭiśataṁ puṇyaṁ labhate dhāraṇānnaraḥ | lakśakoṭisahasrāṇi lakśakoṭiśatāni ca || 5|| tajjapāllabhate puṇyaṁ naro rudrākśadhāraṇāt | dhātrīphalapramāṇaṁ yacchreṣṭhametadudāhṛtam || 6|| badarīphalamātraṁ tu madhyamaṁ procyate budhaiḥ | adhamaṁ caṇamātraṁ syātprakriyaiṣā mayocyate || 7|| brāhmaṇāḥ kśatriyā vaiśyāḥ śūdrāśceti śivājñayā | vṛthā jātāḥ pṛthivyāṁ tu tajjātīyāḥ śubhākśakāḥ || 8|| śvetāstu brāhmaṇā jñeyāḥ kśatriyā raktavarṇakāḥ | pītāstu vaiśyā vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ || 9|| brāhmaṇo bibhṛyācchvetātraktātrājā tu dhārayet | pītānvaiśyastu bibhṛyātkṛṣṇāñchūdrastu dhārayet || 10|| samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṇṭakaiḥ saṁyutāḥ śubhāḥ | kṛmidaṣṭaṁ bhinnabhinnaṁ kaṇṭakairhīnameva ca || 11|| vraṇayuktamayuktaṁ ca ṣaḍrudrākśāṇi varjayet | svayameva kṛtaṁ dvāraṁ rudrākśaṁ syādihottamam || 12|| yattu pauruṣayatnena kṛtaṁ tanmadhyamaṁ bhavet | samānsnigdhāndṛḍhānsthūlānkśaumasūtreṇa dhārayet || 13|| sarvagātreṇa saumyena sāmānyāni vicakśaṇaḥ | nikaṣe hemarekhābhā yasya rekhā pradṛśyate || 14|| tadakśamamuttamaṁ vidyāttaddhāryaṁ śivapūjakaiḥ | śikhāyāmekarudrākśaṁ triśataṁ śirasā vahet || 15|| ṣaṭtriṁśataṁ gale dadhyātbāhoḥ ṣoḍaśaṣoḍaśa | maṇibandhe dvādaśaiva skandhe pañcaśataṁ vahet || 16|| aṣṭottaraśatairmālāmupavītaṁ prakalpayet | dvisaraṁ trisaraṁ vāpi sarāṇāṁ pañcakaṁ tathā || 17|| sarāṇāṁ saptakaṁ vāpi bibhṛyātkaṇṭhadeśataḥ | mukuṭe kuṇḍale caiva karṇikāhārake'pi vā || 18|| keyūrakaṭake sūtraṁ kukśibandhe viśeṣataḥ | supte pīte sadākālaṁ rudrākśaṁ dhārayennaraḥ || 19|| triśataṁ tvadhamaṁ pañcaśataṁ madhyamamucyate | sahasramuttamaṁ proktamevaṁ bhedena dhārayet || 20|| śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa tu | aghoreṇa gale dhāryaṁ tenaiva hṛdaye'pi ca || 21|| aghorabījamantreṇa karayordhārayetsudhīḥ | pañcāśadakśagrathitānvyomavyāpyapi codare || 22|| pañca brahmabhiraṅgaiśaca trimālā pañca sapta ca | grathitvā mūlamantreṇa sarvāṇyakśāṇi dhārayet || 23||

atha hainaṁ bhagavantaṁ kālāgnirudraṁ bhusunḍaḥ papraccha rudrākśāṇāṁ bhedena yadakśaṁ yatsvarūpaṁ yatphalamiti | tatsvarūpaṁ mukhayuktamariṣṭanirasanaṁ kāmābhīṣṭaphalaṁ brūhīti hovāca | tatraite ślokā bhavanti || ekavaktraṁ tu rudrākśaṁ paratattvasvarūpakam | taddhāraṇātpare tattve līyate vijitendriyaḥ || 1|| dvivaktraṁ tu muniśreṣṭha cārdhanārīśvarātmakam | dhāraṇādardhanārīśaḥ prīyate tasya nityaśaḥ || 2|| trimukhaṁ caiva rudrākśamagnitrayasvarūpakam | taddhāraṇācca hutabhuktasya tuṣyati nityadā || 3|| caturmukhaṁ tu rudrākśaṁ caturvaktrasvarūpakam | taddhāraṇāccaturvaktraḥ prīyate tasya nityadā || 4|| pañcavaktraṁ tu rudrākśaṁ pañcabrahmasvarūpakam | pañcavaktraḥ svayaṁ brahma puṁhatyāṁ ca vyapohati || 5|| ṣaḍvaktramapi rudrākśaṁ kārtikeyādhidaivatam | taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam || 6|| mativijñānasaṁpattiśuddhaye dhārayetsudhīḥ | vināyakādhidaivaṁ ca pravadanti manīṣiṇaḥ || 7|| saptavaktraṁ tu rudrākśaṁ saptamādhidaivatam | taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam || 8|| mahatī jñānasaṁpattiḥ śucirdhāraṇataḥ sadā | aṣṭavaktraṁ tu rudrākśamaṣṭamātrādhidaivatam || 9|| vasvaṣṭakapriyaṁ caiva gaṅgāprītikaraṁ tathā | taddhāraṇādime prītā bhaveyuḥ satyavādinaḥ || 10|| navavaktraṁ tu rudrākśaṁ navaśaktyadhidaivatam | tasya dhāraṇamātreṇa prīyante navaśaktayaḥ || 11|| daśavaktraṁ tu rudrākśaṁ yamadaivatyamīritam | darśanācchāntijanakaṁ dhāraṇānnātra saṁśayaḥ || 12|| ekādaśamukhaṁ tvakśaṁ rudraikādaśadaivatam | tadidaṁ daivataṁ prāhuḥ sadā saubhāgyavardhanam || 13|| rudrākśaṁ dvādaśamukhaṁ mahāviṣṇusvarūpakam | dvādaśādityarūpaṁ ca bibhartyeva hi tatparam || 14|| trayodaśamukhaṁ tvakśaṁ kāmadaṁ siddhidaṁ śubham | tasya dhāraṇamātreṇa kāmadevaḥ prasīdati || 15|| caturdaśamukhaṁ cākśaṁ rudranetrasamudbhavam | sarvavyādhiharaṁ caiva sarvadārogyamāpnuyāt || 16|| madyaṁ māṁsaṁ ca laśunaṁ palāṇḍuṁ śigrumeva ca | śleṣmātakaṁ viḍvarāhamabhakśyaṁ varjayennaraḥ || 17|| grahaṇe viṣuve caivamayane saṁkrame'pi ca | darśeṣu pūrṇamāse ca pūrṇeṣu divaseṣu ca | rudrākśadhāraṇātsadyaḥ sarvapāpaiḥ pramucyate || 18|| rudrākśamūlaṁ tadbrahmā tannālaṁ viṣṇureva ca | tanmukhaṁ rudra ityāhustadbinduḥ sarvadevatāḥ || 19|| iti || atha kālāgnirudraṁ bhagavantaṁ sanatkumāraḥ papracchādhīhi bhagavanrudrākśadhāraṇavidhim | tasminsamaye nidāgha- jaḍabharatadattātreyakātyāyanabharadvājakapilavasiṣṭha- pippalādādayaśca kālāgnirudraṁ parisametyocuḥ | atha kālāgnirudraḥ kimarthaṁ bhavatāmāgamanamiti hovāca | rudrākśadhāraṇavidhiṁ vai sarve śrotumicchāmaha iti | atha kālāgnirudraḥ provāca | rudrasya nayanādutpannā rudrākśā iti loke khyāyante | atha sadāśivaḥ saṁhārakāle saṁhāraṁ kṛtvā saṁhārākśaṁ mukulīkaroti | tannayanājjātā rudrākśā iti hovāca | tasmādrudrākśatvamiti kālāgnirudraḥ provāca | tadrudrākśe vāgviṣaye kṛte daśagopradānena yatphalamavāpnoti tatphalamaśnute | sa eṣa bhasmajyotī rudrākśa iti | tadrudrākśaṁ kareṇa spṛṣṭvā dhāraṇamātreṇa dvisahasragopradānaphalaṁ bhavati | tadrudrākśe karṇayordhāryamāṇe ekādaśasahasragopradānaphalaṁ bhavati | ekādaśarudratvaṁ ca gacchati | tadrudrākśe śirasi dhāryamāṇe koṭigopradānaphalaṁ bhavati | eteṣāṁ sthānānāṁ karṇayoḥ phalaṁ vaktuṁ na śakyamiti hovāca | ya imāṁ rudrākśajābālopaniṣadaṁ nityamadhīte bālo vā yuvā vā veda sa mahānbhavati | sa guruḥ sarveṣāṁ mantrāṇāmupadeṣṭā bhavati etaireva homaṁ kuryāt | etairevārcanam | tathā rakśoghnaṁ mṛtyutārakaṁ guruṇā labdhaṁ kaṇṭhe bāhau śikhāyāṁ vā badhnīta | saptadvīpavatī bhūmirdakśiṇārthaṁ nāvakalpate | tasmācchraddhayā yāṁ kāñcidgāṁ dadyātsā dakśiṇā bhavati | ya imāmupaniṣadaṁ brāhmaṇaḥ sāyamadhīyāno divasakṛtaṁ pāpaṁ nāśayati | madhyāhne'dhīyānaḥ ṣaḍjanmakṛtaṁ pāpaṁ nāśayati | sāyaṁ prātaḥ prayuñjāno'nekajanmakṛtaṁ pāpaṁ nāśayati | ṣaṭsahasralakśagāyatrījapaphalamavāpnoti | brahmahatyāsurāpāna- svarṇasteyagurudāragamanatatsaṁyogapātakebhyaḥ pūto bhavati | sarvatīrthaphalamaśnute | patitasaṁbhāṣaṇātpūto bhavati | paṅktiśatasahasrapāvano bhavati | śivasāyujyamavāpnoti | na ca punarāvartate na ca punarāvartata ityoṁsatyamityupaniṣat || om āpyāyantu mamāṅgāni vākprāṇaścakśuḥ śrotramatho balamindriyāṇi ca || sarvāṇi sarvaṁ brahmopaniṣadaṁ māhaṁ brahma nirākuryāṁ mā mā brahma nirākarodanirākaraṇama- stvanirākaraṇaṁ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ||

om śāntiḥ śāntiḥ śāntiḥ || iti rudrākśajābālopaniṣatsamāptā ||

Примечания[править | править код]